পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৩২৮

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

वाथायाँ राजवाटीवणना । ३०e पाता वारविलासिनीजनम, बाक्षणि'यता व'तालिकगीतम्’, ( ) झनकसहिख्नसख'ग, धवलोष्णेोषपटाक्षिष्ट विकट किरीट-सङ्घट-शिरसा, सनिभर शिखर-खज्न(२) बालातपमण्ड़लेनेव कुलपर्वातचक्रीबालेन, मूर्वाभिषितान, सामन्तलोकेनाधिष्ठितम्, (ग) आखानोथित-भूमिपाल सवत्ति तानाञ्च कुथाना रत्नासनानाञ्च रायिमि रनेकवर्णेरिन्द्रायुधपुन्जरिव विराजित-सभापर्यन्तम्, (घ) अमल-मणि-भूमि-(३) सक्रान्त-सुख निवह-प्रतिविब्बतया विकच कमलपुष्य प्रकरमिव सम्यादयता, गति वश रणित न पुर पारिहार्य-(४) रशना-खन-(५) सुखरेण, स्कन्धावसप्ता-(६) कनक - ~ गतप्रसादमाधुर्यमावालद्धारादिधर्गान् ग्टझता श्रुत्वव बुध्यमानेन । पत्रभङ्गान् वाराङ्गनान स्तनकपोलादौ तिक्षकविशेषान् उत्करता ददता । व तालिकानां वन्दिनां गौत स्तुतिपाठम्। अनेकानि सहस्राचि संख्या यस्य तेन । धवलरुचौषपट भान्निष्टानि सम्बद्धानि विकटानि महान्ति यानि किरीटानि त सदटानि ब्याप्तानि शिरांसि यख तेन अतएव निझ र प्रस्रवण सहेति सनिभा राणि यानि शिखराणि एङ्गानि तेषु खग्न बालातपमखल नवैौन रविकिरणसमूही यस्य तेन तादृशेन कुखपव तानां महेन्द्रमलयादीनां चक्रबालेन मण्ड़लेनेव खिातेन । चत्र निभा रौ सइ धवलीणौषपटानां वालातप किरौटानां कुलपव तव सामन्तानां सादृग्ग्नमित्युपमाखडार । मूडैनि भभिषिक्तन राज्याभिषिको नेन्यथ सामन्तल केन भधीनदैशस्यराजगणेन अधिष्ठितमाथितम्। राजकुलमित्यख विीषचनिदन्। (घ) याखानेति । भाखानात् सभात उथितैषु उत्थाय चलितेवु भूमिपालेषु सदस्यश्रृपतिषु सवत्ति तान श्वत्थरुतीख्यकव सद्धीच्तिानां कुथानां विचित्रकण्वलानां रवासनानाञ्च भनेकवर्ण राशिभि इन्द्रायुधपुर्च छन्द्रषतु पुच्चरिव खित विराजित गीमित समाया पर्यन्त प्रान्तभागी यअिन्। तत् राजकुखम्। थर्वन्द्रायुधार्ना पुन्त्री भूतलासभवाञ्जात्युत्ग्रेचालढार । (ङ) श्रमलति । धमखास मणिभूमिषु सक्रान्तानि सच्चरितानि मुखनिवइख प्रतिविश्वानि यख तख भावतया ईतुना विकचानां प्रस्फुटानां कमखपुष्पाणा पद्मानां प्रकर समूइ सम्पादयता प्र त यतेव तन्मु,खानां पअतुख्यत्वादिति भाव । भव क्रियीत्य चाखडार । गतिवशेन गमनेन हेतुना रणितानां शब्दितानां नपुराणाम् पारिहार्याण कदणानाम् रणनान काचौदाखाञ्च खनँ शब्दीमुखर शब्दायमानेन । खान्धबु यबसक्रानि بہ۔۔- جمی۔م গুণ গ্রহণ করিতেছিলেন, কেহ বারবfতাদিগেব কণ্ঠকপোলে তিলক দিয়া দিয়েছিলেন, কেহ বাবাঙ্গনীগণের সহিত আলাপ কবিতেছিলেন এব কেহ কেহ স্তুতিপাঠকদিগের গান শুনিতেছিলেন , তাহদের মস্তক, শ্বেতবর্ণ উষ্ণৗষস শ্লিষ্ট বৃহৎ বৃহৎ কিরীটে আবৃত ছিল , সুতরা নিঝরজল স যুক্ত শৃঙ্গের উপবে নবীন স্বৰ্য্য লোক পতিত হইলে কুলপৰ্ব্বতগণের স্থায় তাহারা বিবাজ করিতেছিলেন । (ঘ) রাজগণ সভা হইতে উঠিয়া গেলে স্তৃতাগণ সভার বিচিত্র কম্বল ও রত্নময় আসনগুলি একদিকে একত্র করিয়া রাখিল, তাঁহাতে পুঞ্জীভূত ইশ্রধমুসমূহের স্তায় নানাবা ব সেই কম্বল ও রত্নাসনে সভাব প্রান্তভাগ সুশোভিত হইয়াছিল। (ঙ) বারবনিতাগণ স্বন্ধে সুবর্ণদণ্ডের চামব লইয়া অনববত প্রবেশ করিতেছিল এবং নির্গত হইতেছি , তখন নিৰ্ম্মল মণিময় ভূমিতে তাহদেব মুখের প্রতিবিম্ব পতিত হওয়ায় তাহাঙ্গ (१) गैौतिम् । (२) भालप्र । (६) भमखभूमि । (४) परिहार्य । (५) रब । (५) खन्थसप्ता ।