পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৩৫৬

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

वथायाँ शुवानासोपदेश । ३५e यौवराउथाभिषेकञ्च त कदाचिद्दर्शनार्धामागतमारुढविनयमपि विनीततरमिच्छ्न् कक्त्, (१) शुकनास सविस्तरमुवाच-(ण)

  • तात । चन्द्रापीड ! विदितवेदितव्यस्य (२) अधीतसव'शास्त्रस्य ते नख्यमप्य प देष्टव्यमस्ति (त) । केवलञ्च (३) निस’त एव भ्रभानुभद्यमरत्नखीवच्छ्रे यमप्रदीपप्रभापनेयमतिगहन तमो यौवनप्रभवम् (थ) । अपरिणामोपशमो दारुणेो ख् चोमद (द) । कष्टमनञ्जनवत्ति साध्यमपरम् (४) ऐश्खर्थतिमिरान्धत्वम् (ध) ।

(ण) समुपेति । किञ्च समुपस्थिती यौवराज्याभिषेको यस्य तम् त चन्द्रापौड़म् । चारूढविनयमपि उत्पन्नविग्रथमपि । क्षिनौततरम् चाधिक्य न क्षिनधिनम् । (त) तातेति । तात । पुत्र । पूज्य पितरि पुत्र च तातशब्द छुतो बुध रिति केशव । विदित ज्वात बंदितव्य सयाँ फूातव्यविषयी यंन तस्य तथा भधौतानि सर्वाणि शास्त्राणि येन तस्य । अत्र उपदेष्टव्यत्वाभt१ प्रति पूत्र विशेषणइयार्थी हेतुरिति पदाथ छैतुक कायलिङ्गमलङ्कार । (ध) नलु सक्तःि कथ तवाश्यमुपेशीपकम इत्यां केवलंवति । क्षिश्च ति चाथ । केवलमिति यौवगप्रभ१ तम हत्थस्य विश्षणम् । निश्वर्गेत स्वभावत एव यौ६नात् प्रभाषतौति यौवनप्रभषिम् तमश्तमीगृषणगितमभक्तिश्च तमीऽन्धश्तिर न भानुना सूय या भय निराक्सु श्क्यम् न ९व्रानामाख कॆन प्रभया च द्यम् उष् मु ष्षम् तथा न अटौपप्रमया अपनेय दूरौकफु शक्यम् भतएव अतिगइन नितान्तदुईष भवतौति वच्यमाीगान्वय खैोकानामिति शैष इत्थतो विस्तरैणाभिधीयसै कृत्यमन्यत्र यन्वय । अपरान्धकारख तु सूर्यादिमैद्यलादेन साय महिषम्यमिति भाव । अत्र बङ्गालान्वक्षारंधीभ इऽपि तम् प्रति झ ६णाभेदाध्यवसायादतिश्थीतिीरषाषिां तथा। अतिगइनत्वप्रतिपादनकाय प्रति भभानुभेद्मलादिकारणत्रयीपन्यासात् समुच्चय प ाथ छैतुक काव्यजिब्रख त्यसै°ा मङ्गा ङ्गभावन सद्धर । केचित्तु अधिकारुढव शिष्टयरूपकमिति वदन्ति तदसत् येन हि तथा स त तम इत्यत्र गिरक केवलरूपकम् अभानुमैद्यलादिना च तवाधिक वशिष्टयमारूढमिति वताव्यम् किन्तु तरिद्रष्पकमैवात्र न सभि तत्र हि उपमेयीपमानयोइ यीरैव शब्दोपान्तलनियमात् अन्यथारीपग्रतौलयसभवात् श्लेषणारीपप्रोत्था तदङ्गौकारी तु विझ षदु खादिव बद्धमौन मित्याद्यभेदाध्यवसायरुपातिशयोक्तिस्थलेऽपि निरङ्गरुपकप्रसङ्गादिति सुधीभिवि भावगीयम् (द) भपरौति । खचकीमदी धनसम्यतिजनितमतता न विद्मतं परिणामे वयोऽवसाने उपयुनाकीजापगडी वt उपशमो निद्वतिय स्य स चतएव दारुणी भयद्धर । तथा च यौवनमदस्य वाईक्य ऽपगमात् मद्मादिपानगनितमदस्य (ণ) ক্রমে যৌবরাজ্যাভি ষকেব সময় উপ স্থত হইল একদিন চন্দ্রপীড় সাক্ষাৎ কবিবার নিমিত্ত শুকনাসের নিকটে উপস্থিত হইলেন । তখন চন্দ্রপীড় বিনয়ী হষ্টলেও তা কে অধিব তব বিনী করিব র ইচ্ছা করিযী শুকনাস সবিস্তরে বাগতে লাগিশেন— (ত) বাব । চন্দ্রপীড়। তুমি জানি বি বিষয় সমস্তই জানিয়াছ এব সকল শাস্ত্রই অধ্যয়ন কবিয়ছ সুতরা তোমাকে অল্পও উপদেশ দিবীর বিষয় নাই। (থ) তবে একমাত্র যৌবনকালে স্বভাবতই ৷ে অন্ধকাব উৎপন্ন হয় সুর্য্য তাহা বিনষ্ট করিতে পারেন না কোন মণিব আলোকও তাঁহাব উচ্ছেদ করিতে পারে না এব প্রদীপের প্রভাও তাহ দূর করিতে BBKS BBBS BB BBBB BBBBBB SBBS BBB S S BBBBBB BB BBB [१] क्कचित् कशुनिति नाति । [२] वैद्यख । [३] केवलन्तु । [४] थपटलम्।