পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৩৫৯

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

३६१ कादम्बरी पूर्वभागे ष्टदये (१) जलमिव गझल्य्,पदिष्टम् (घ) । षकारश्च भवति दुष्य्,घातैरन्वय शत वा विनयुख (२) । चन्दनप्रभवो न दइति किमनल , कि वा प्रशमहेतुनापि न प्रचण्ड़तरोभवति बडवानलो वारिणा (ड) । गुरूपदेशश्व नाम पुरुषाणामखिलमलप्रचालनच्चतममजलस्रानम्ं, (३) अनुपजातप्यूलितादिवंख्प्यमजर छहत्वम्, अना रोपितमदोदोष (४) गुरुकरषम्, बसुवण'विरचनमब्राम्य (५) क्ाणौभरणम्, अतीत-(६) ज्योतिरालोक , नोद्वेगकर प्रजागर, (च) विशेषेण राज्रङ्ग विरल हि مریہِ مہرحمہیx-ممv (घ) नन्वखादितविषयरसखीपर्दशे की दोष इत्याइ कुसुमेति । हि यद्मात् कुसुमशरख मदनख गरप्रशारण जज रिते उपशु,ते शतच्छिद्रौक्कते च द्रदये जलमिव उपविष्ट गुरुपर्दशी गलति चाखनीन्यायात् स्रवति । तथा च बजवतौं कामीद्दीपना वाद्मात्र गुरुपदैश प्रवेशमात्रमेवापसारयतीति माव । उपमालङ्कार । (ङ) अय सद्र प्रजातसय ग्रास्त्रज्ञानसम्पन्नस्य च विनयप्रभावेण कथ नाम दीषा प्रादुभ वितुमइन्तौत्याइ अका रथमिति । किञ्च दुष्य क्वतेदु शरित्रस्य अनस्य अन्वय सत्कुखम् झुत प्रशमईतु शास्त्रज्ञान वा विनयख सत्पथप्रवृत थकारण भवति ईतुन भवतैौत्यथ भतीत्य स् िगुणान् सर्वान् खभावी मूद्धि वन ते इति न्यायादिति भाष । षत्र चङ्गारिष भबतैौति प्रधाजस्य ऋध्न समारी गुणैौभावाक्षि६धाविमश्दीष स तु क्षारणं न भवेौति पाठेनैव समावेय । उक्तमथ सनथ थितुमाइ चन्दनेति । चन्दनाद्दष्टधात् प्रभवति सङ्ष पोत्पद्मत इति चन्दनप्रभव चनल कि न दइति अपि तु दइत्य वेत्यथ । सुतरामन्वयी न विनधस्य कारणमिति भाव । तथा प्रगमई तु नापि शैत्यकारणेनापि वारिणा समुद्रजलेन वडवानल कि वा न प्रचण्ड़तरौभवति समुद्दौप्ती भवति भपि तु भवत्य वैत्यथ । चत प्रशमईतु शास्त्रज्ञान न विनयस्य कारणमिति भाव । अत्र विशेषेण सामान्यसमथ नकपीऽर्थान्तर झषांीऽलङ्हार । (च) प्रक्षारान्तर्रण प्रक्कत गुरुपदैण प्रश सति गुरूपदशर्थति । किच्च गुकपदैर्शी नाम पुरुषाणाम् अखिल मलानां कामक्रोधादौना पद्धादौनाञ्च प्रचालनचम शोधनसमथ म् भजलखान अलईौ खानखरुप ! धन्बखानन्तु सञखमित्यप्यवहि । भवाधिकारूढवशिष्टयरुपकमखद्धार । न उपजात पखितादि वाईक्यनिबन्धनशुक्लतादि व कम्य विक्वतिय क्षिन् तत् तथा न विद्यते जरा जीौण ता यमिन तत् हुजुत्व वाईकयखरुपम् शान्तत्वसदसद्दिवेकादिजनना दिति भाव । धन्बलङ्गत्वग्तु जातपखिताद्दिवं खंप्य च शरच`त्यस्य व'शिष्ट्यम् । पूव बद्खड्'ार । न चारीपितैी जनित मेदोदोष स्थलताजनकमेदीनामकधातुइड्दीिषी यन तत् गुरुकरण गौरवसाधनखरुप बङ्गदशिताजनक तथा सकखसणानप्रयोजनकत्वादिति भाव । धन्वगुरुकरणन्तु मेदोदीषजनकप्तित्यस्य वशिष्टयम् । पूव वदखडार । مینیمیاء বাণের প্রহারে যে হৃদয় জর্জরিত হইয়াছে, সে হৃদয় হইতে উপদেশবাক্য জলের স্থায় পড়িয়া যায়। (ঙ) দুশ্চরিত্র লোকের সদ্বংশে উৎপত্তি কি বা শাস্ত্রজ্ঞান সৎপথপ্রবৃত্তির কারণ হয় না , দেখ—সক্তবর্ষ। ত চন্দনবৃক্ষ হইতে যে অগ্নি উৎপন্ন হয় সে কি দগ্ধ করে না ? কিব। শীতল সমুদ্রঞ্জলে বড়বানল কি অত্যন্ত ভীষণ হইয় উঠে না ? (চ) গুরর উপদেশ, মানুষের সমস্ত মলপ্রক্ষালন কবিবার যোগ্য জল7ন মানস্বরূপ, আর গুরুর উপদেশ মানুষের বাৰ্দ্ধক্য স্বরূপ এই বাৰ্দ্ধক্যে কেশের পকতা ও অঙ্গশৈথিল্যপ্রভৃতি বিকৃতি জcন্ম না এব শরীরও (१) छदि । (२) सुतच्चाविनयस्य । (२) भजख खानम् । (४) मददोष । (५) विरचणाग्राझा । (६) भपनौत ।