পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৩৬

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कथासुरैहे शूद्रक्षबश्च नम् । ዩ ሂ अतिचिरकाललग्नमतिक्रान्तकुतृपतिसहस्रमम्यक कलइमिव द्यालयन्तो यस्य विमले (?) छापाणधाराजले चिरसुवास राजखचह्मी (२) (प) । यश्व मनसि धर्मेण, कोपे यमेन, प्रसादे धनदेन, प्रताप वङ्गिना, भुजे भुवा, दृशि श्रिया, वाचि सरखत्या, मुखे शशिना, बले मरुता, प्रज्ञायां सुरगुरुगा, रूपे मनमिजैन, तेजसि सवित्रा च वसता सर्वादेवमयरय प्रकटितविश्खरुपाक्कतैरनु करीति भगवती नारायणख (फ) । यस्य च मदकल करि कुनभ पीठपाटनमाचग्ता (३) लग्न रथलमुनाफलेन (प) अतौति । अतिचिरकालादवधि लग्रम यातानि सयुक्त अतिक्रान्तम अतौत यत कुत्रपतिसहस्र कदर्यराजसमूह तस्य सम्यक ण स सगण य कलड़ी दूवितचिङ्ग पापञ्च त्रम् चालयन्तौव प्रचालनेन दूरौकव तौव यस्य शूद्रकस्य विमने निर्मीले छपाणधारा ग्वङ्गम्य निशिताँश एव जल तखिान् । अपरोऽपि देहलग्न पद्धादिक कालेन चालयति । प्रसिबलेन व शूट्रको राजलचौमायत्तौछातवानिति भाव । चत्र चालयन्तौवेति क्रियोत्प्रेचा क्वपाणधाराजख इति निरक केबलरूपकच्च अनयोरङ्गाङ्गिभावेन सङ्र । (फ) यश्वति । किञ्चति चाद्य । य शूद्रक इति वच्यमाणाया अनकरीतौति क्रियाया कर्ता । मनसौत्थार्टौनि सप्तम्यन्तपदानि बसतेत्यस्य चधिकशगावाचकानि । धभग्न गोत्यादौनि च करणदृतौयान्तपदानि बसतेत्यस्य कत्त विीथाथि । प्रसादै अनुगत्तै धनदैन कुवैरीण । भुवा पृथिब्या । दृशि चन्नुषि प्रिया लक्षा । मरुता व्ायना । प्रज्ञायां बुड़ौ सरगृरुशा द्वहस्प्रतिना । मनसिजेन कामेन । सविवा सुय्य ण । प्रकटिता प्रकाशिता विश्वरूपाक्लति पट्नामि श्बब्तिब छ्व ! ६ह हत्याढिगौतीता विश्वऽयमूति च न तस्य । क्ाञ प्रतियत्र दृश्यनॆन छाञ। कर्नेखि धष्ठी ति भानुचन्द्र । शैषे षष्टी ति यौपति ! अनुकरीतौति प्रयीगतखेँ त्यतौते वत्त माना । अब्रार्थीय मुपमालङ्कार । (ब) यस्य ति । यस्य शूद्रकस्य सर्मौपमित्यन्वय । मदकलानां मदमत्तानां करिणां इभिाजां यानि कुश्धर्पौठानि मतङ्गकुभ्रदॆशांत' षां पाटल विदारणम् चाचरता बिद्धता चतएव खघ्राणि च सशालेि एव १ाणेि। w^. একমাত্র বিক্রমে সমগ্র ভূমণ্ডল আয়ত্ত কবিয়া, হিরণ্যকশিপুর হৃদয় বিদারণেব জন্য নরসি ছমূৰ্ত্তি ধাবণের আড়ম্বরকারী ও তিন বিক্রমে (পাদক্ষেপে) ত্রিভুবনেব আয়াসজনক নারায়ণকে যেন উপহাস কবিয়াছিলেন। (প) পূৰ্ব্বে যে সকল দুবৃত্ত রাজা রাজত্ব কবিয়া গিয়াছেন তাহদের সংসর্গে বহুকাল হষ্টতে আপনাতে যে কলঙ্ক লাগিয়াছিল রাজলক্ষ্মী যেন সেই কলঙ্ক প্রক্ষালন করিবাব জন্ত রাজা শুদ্রকের তববারির ধারাজলে চিরকাল অবস্থান করিয়াছিলেন। (ফ) চিত্তে ধৰ্ম্ম ক্ৰে ধে যম অনুগ্রহে কুবের প্রতাপে অগ্নি, বাহুতে পৃথিবী, নয়নে লক্ষ্মী বাক্যে সরস্বতী মুখে চন্দ্র, বলে বায়ু বুদ্ধিতে বৃহস্পতি রূপে কামদেৰ এবং তেজে স্বধ্য বাস করায়, যে শূন্ত্রকরাজা সৰ্ব্বদেবময় বিশ্বরূপধারী ভগবান নারায়ণের অনুকরণ করিয়াছিলেন । (१) क्वचित् विभरी इति पाठी नाशि । (२) खशी । (३) चाचरत विदधत ।