পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৩৬১

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

३६४ कादउबरी पूर्वभागे आलोकयतु तावत् कख्याणाभिनिवेशी लक्षीमेव प्रथमम् । इय हि झुभट(१) खङ्गमण्डलोत्पल-वन-विभ्त्रम-भ्रमरी खच्झी चीरसागरात् पारिजातपल्लवभ्यो रागम्, इन्दुणकलादेकाग्त्तवक्रताम्, उच्च धवसख्ञ्चलताम, कालकूटागोहनशतिम, मदिराया मदम्, र्कीस्तुभमणेरतिनँछुथैयम्, (२) इत्यो तानि सइवास-परिचयवशा हिरहविनीदचिङ्गानि रटहीत्ववोदुगता (३) (ठ) । न ह्यव विधमपरम् (४) प्रपरि (ट) ननु राजान कथमेव कुवन्तौत्याह भइढारेति । हि यधात् राजप्रक्वति राज्ञां खभाव भइडार एव दाइज्वर समानीभजननात् तेन या मृच्छ मीइम्तया घन्धकारिता सञ्चातान्धकारा सदस इवेकईौनेत्यथ अतएव विद्रजा समाकुला अह्यिरा यत्र निरङ्ग केवलक्ष्पकमलङ्कार । विशेषतय धनानि अलौकाभिमानेन धनानt गञ्चरत्वाग्निध्याइद्वारेण उनमाद मत्तता कत्त शौख धेष तानि ताद्वशानि । घपरतष राञ्जलरी राज्यमेव विष विकारहेतुत्बात् तेग यी विकारस्तन तन्त्रौं तन्द्र प्रददातौति सा । एतेभ्य एव कारणेभ्यी राज्ञान उतारूप कुव नौति भाव ! अबापि निरङ्ग कैवस्त्वकपकमलङ्कार । (ङ) राज्यविषेत्याद्यनामथ समथ यितु लझौखभावमेव बाइल्यनाइ भालीकयत्विति । कण्याषाभिनिवेशी मङ्गलायकान्विती भवान् प्रथम खचौमेव तावत् चालीकयतु परमाथ तो विचारयतु । हि तथाहि सुमटानां निपुण यीड यां खङ्गमण्डख तरबारिसमूह एव उन्पलवन तत्र विश्वमे विचरणे धमरौ मधुकरौखरूपा इय खपो । चत्र परम्परितरूपकमखद्धार । पारिजातपल्लवेभ्य चौरोदसागरादेवीत्पद्यमानपारिजातद्वधकिसखयेभ्य राग रक्तिमाननेव रागम्। भाषभनि जीकानुराग ग्रीत्विब चौरसागरादुद्दगता तन्झन्थनवेलायामुयिता । इल्यमत्थला प्रयन्वय । इन्दुणकलाञ्चन्द्रखण्ड़ात् एकान्तवक्रताम् अत्यन्तकुटिलतामेव एकान्तवक्रताम् अत्यन्तदुब्यवहारम्। उर्थ अवसी घीटकात् चञ्चलता स्यदितदैह्रत्वमेव चञ्चलताम् भचिरस्थायित्वम् । कालकूटादिषात् मीइनश्रति मृचर्बीजननसामथ्य नेव जीइनशक्तिमन्यवर्गीकरणसामथ्र्य म्। मटिराया सृरात मद मराताजगनमतिमैव मदनौडत्यन्। तथा कौतुभमण सकाणात् भतिन ध्रुव्य नितान्तकाठिन्यमेव अतिन ध्रुर्यम् अत्यन्तनिइ यलम्। इत्यतानि रागादौनि सइवासपरिचयवशात् एकत्रावस्थानप्रणयवशात् विरहख पारिजातादिभिवि योगख विनीद चिsानि चपनोदनचिज्ञभूतानि ग्टहौत्व व चौरसागरादुद्गता तत्तदृगुणवत्त्वादिति भाव । भन्योऽपि सइचर वि ग्रीगसश्वादनायां तदीयविज्ञैौभूत झत्रपादुकादिक परिगृह्य प्रवास गच्छतौति द्रष्टव्यम् । भत्र रतिमानुरागादौगाँ भेदैsपि श्लेषेथाभेदाध्यवसायादतिशयोक्ति उज्ञख्प रूपकम् क्रिग्रीत्म्न चा चैत्य तेषामन्त्राङ्गिभ वेन सडर । দ্বারা সেই উপদেশের অবজ্ঞা কবত সেই হিতোপ দশদাতা গুরদিগকে দু থিত করিয়া থাকেন , (ট) কাবণ, বাজাদের স্বভাব অহঙ্কাররূপ দা জরজনিত মুছতে বিবেকবিহীন হইয়া একেবারে বিহবল হইয় পড়ে , দ্বিতীয়ত ধনসম্পত্তি মিথ্যা অভিমানে উন্মত্তত জন্মায় আর রাজলক্ষ্মী, বাজারূপ বিষবিকারদ্বারা তন্দ্র উৎপাদন করে। (ঠ) তুমি মঙ্গললাভের নিমিত্ত যত্নবান সুতরা প্রথমে লক্ষ্মীকেই বিচার করিয়া দেখ , এই লক্ষ্মী, নিপুণ যোদ্ধাদিগের তরবারিসমুহম্বরূপ পদ্মবনে বিচরণকারিণী ভ্রমরীস্বরূপ এব এ, ক্ষীরোদসাগর হইতে উঠিবার সময়ে পারিজাত প্রভৃতির সহিত একত্র বাস করা । পূৰ্ব্বেই উহাদেব সহিত প্রণয় জন্সিয়াছিল, তাই উহাদের বিরংছ খ দূর করিবার চিহ্নস্বরূপ (१) कचित् सुभटपद नास्ति । (२) नष्ठ,र्थम् । (२) ग्रहोलवोद्गता । (४) क्वचित् थपरनिति न इग्झते ?