পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৩৬৪

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

वद्यायाँ शुकनासोपदेश । ३६e पदम् (प) । प्रतिप्रयत्नविष्टतापि परमेश्खरग्टहषु विविध गन्धगज गण्ड़ मधुपान मत्तेव परिखलति (फ्र) । यारुष्धमिर्वोपशिक्षितुमसिधारासु निवसति (ब) । विश्झरुपल्वमिव ग्रथ्रीतुमाश्रिता नारायणसूति'म (भ)। बप्रत्ययबहुला च दिवसान्त (१) कमखमिव समुपचित (२) मूल दण्ड़ कोष-मण्डलमपि मुञ्चति भूभुजम् (म) । (प) कमेति । कमलिनीषु पद्मखतासू सचरषयतिकरण खण्या पद्मवनस्ह्याधित्वप्रसिद्ध विवरणसम्यक ण खग्नानि चरणे ससझानि यानि नलिनानां पद्मानां नालकण्टकानि त चता विदौण चरमॆव खच्छौ কৰিধি प्रुट् प्रतिष्ठामेिव पद चरण लिभर दृढ न चाबध्नाति न करोति ? भन्योऽपि कण्ट्रकचतपदी दृढ़ पदमप थेितु न अक्नोति । अत्र चरणप्रतिष्ठयीभ देऽपि पदशब्दझ घेणाभदाध्यवसायादतिशयोति क्रियीत्मधा चानयोरङ्गाङ्गिक्षावेल सुङ्घर । (फ) चतौति । परमेश्वराणां महाराजानां ग्टईषु अतिप्रयत्र न विधृता श्राब डापि द्रय खझौ विविधानां गन्धगजानां गण्डयोर्यानि मध.नि मदजलान्य व मध.नि मद्यानि तेषां पानेन मतव सतौ परिखलति धशति राजान्तर यातौत्यथ । प्रन्थापि मदापानमता यत्र न धृतापि पग्झत एव भश्झन्ति । अत्रापि मदजलमदायीभ देऽपि मधुशब्दश वैणाभेदाध्यवसायादतिशयोक्ति क्रियीत्यचा चेत्य तयी पूव वत् सडर । (ख) प्रारुष्यमिति । पारुष्य कठिनतामेव पारुष्य निइ यत्वम् उपस्थिचितुमिव असिधारासू निवसति । यैश्लाचिधारा यस्य कण्ठं पातधितुं शक्यते निष्ट् वत्था चिराश्रथमपि तमपक्ाप सलिलैष त पातवितारमाश्वश्चत\ति भाव । चन कठिनत्वनिइ यलयीभ देऽपि पारुष्यपदर्श षणाभेदाध्यवसायादतिशयोति क्रियीत्यचा चानयोरङ्गाहि भादैन सङ्खर । (भ) विश्वति । विश्वस्य ब्रझाण्ड्स्य रूपाणि यझिन् तादृशा यद्र प तविश्वपि तव ग्रंौतुमिच नारायणमूति मान्निता तन्म.रा वि वरुपत्ववत्त्वात् । येन हि कदाचिदाणिज्यखऔरुपेण वणिजां कदाचिच्च राउख औरूपेण राज्ञाँ ग्टहेषु इत्यादिप्रकारीण भासत द्रुति तात्पर्यम् । चत्र क्रियीत्प्रैद्यालङ्कार । (म) थप्रत्ययैति। किच्च भप्रत्ययी:विश्वासी बइली थर्खा सा दिवसान्तकमलनिव दिवावसानपद्मभिव समुप चितानि सम्यग इडि प्राप्तानि मूल विजयकारणीभूत सैन्य ब्रध्नदैशश्व दण्ड उपायविशेष नाखश्व कोषी धन मध्य दैण्ष मण्डल राष्ट्र परिमण्डलख एतानि यस्य त तञ्च भूभुञ्ज राज्ञान मुखति परित्यजति राजान्तरमाश्रयतौत्यथ । अतएवाप्रत्ययवइखत्वमिति भाव । अत्र त्यागकारणाभावेऽपि तदुत्पते कि विभावना थाझेखित् मूखादिवृदिरूपे कारणे सत्यपि तत्काथ्र्याख्य्र्यानुत्पत्तेवि वीिक्तिरित्यनयी सन्दे इसड्र पूर्वीपमा चानयोरम्यन्त्राब्रिभावैन सड्र । بیماری می به ۶ ۷ ۸ ۹ تیر یہ.A .یہ’’۔ بیی هسسه সময়ে পদ্মনালের কণ্টক লাগায় চরণ ক্ষতবিক্ষত হইয়াছে বলিয়াই যেন লক্ষ্মী কোন স্থানেও দৃঢ়ভাবে পদক্ষেপ করে না। (ফ) রাজাদের ঘরে অত্যন্ত যত্নে রাখিলেও লক্ষ্মী, নানাবিধ গন্ধহস্তীর গণ্ডের মধুপানে মত্ত হইয়াই যেন চলিয়া যায়। (ব) নিষ্ঠুরতা শিক্ষা করিবার জন্যই যেন তরবারির ধারাতে বাস করে। (ঙ) নারায়ণের নিকট হইতে বিশ্বরূপ গ্রহণ করিবার জন্যই যেন তাহার শরীর আশ্রয় করিয়াছে। (ম) লক্ষ্মীর প্রতি অবিশ্বাসই অধিক পরিমাণে করিতে হয় , কারণ পদ্মের মূল, নাল, কোষ (বোধগ, চাকা) ও বিস্তার বিশেষ বৃদ্ধি পাইয়া থাকিলেও দিনের শেষভাগে শোভ। যেমন সেই পদ্ম ক পরিত্যাগ করে, সেইরূপ (१) दिवसावसान । (२) समुचित ।