পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৩৬৬

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

वथायाँ शुव नासीपदेश । २६é. (स) । सरखर्तोपरिग्य्र्हीतर्मीर्थयेव नालिङ्गति जनम्, (छ) गुणवन्तमपवित्रमिव न स्मृशति, उदारसत्वममङ्गखमिव न बडु मन्यतै, सुजनमनिमित्तमिव न पश्ञ्चति (१) अभिजातमहिमिव लङ्घयति, शूर कण्ठकमिव परिइरति, दातार दुखप्रमिव () न स्रारति, विनीत पातकिनमिव नीपसपति, मनखिनमुन्मत्तमिर्वोपहस्रति (३) (च) । परस्यरविरुद्धचन्द्रजालमिव दशयन्ती प्रकटयति जगति (४) निज चरितम् (क) । तथाष्ट्रि, सततम (५) उष्माणमारोपयन्त्यपि (६) जाद्यसुपजनयति (ख) । उन्नतिमादधानापि नीचखभावतामाविष्करोति (ग) । तोयराशिसग्भवापि &) स्रुतेि । खरखतीपरग्रहीत বিঘাৰশনিশষ अनम् ईष्य येव नाङ्गिति नाश्रथति सपत्रान्तराष्टि पति सपवान्तरवदिति भाव । अतएवात्र काव्य ण सपत्रौव्यवहारसमारोपात् सम सीसिारखडारी गुणीत्य चया सङ्घौर्यले । (ष) गुझेति । गृषवन्त जनम् चपवित्र चङ्ाखाटि जनमिव न स्य शति । झल्य वितौथान्तपदानt जनमिति प्रस्तुतविीष्यपदानुषञ्चात् मनखिनमुन्ञतभिव इसतौ यन्त यावत् प्रत्यक वाक्य उपमालङ्कार । उदारसत्त्व महाश्य जनम् । न बहु मन्थते नाद्रियते । भनिमित्तम् उत्कापातादिदुल च-म् । अभिजात सत्कुलीत्पन्न जनम् थर्टि सप निव लङ्घयति अतिक्रम्य याति । पहिरति परित्यञ्जति । विनौत विगयैोषेतम् । मनखिन प्रशस्तषित्तम् । (क) नीति । अपि चेति चाथ ! इन्द्रजाल दशयौव जगति पररयरविरुद्ध परस्परविरुद्धधर्मान्वित मिथथ शिश चरित प्रकटयलैौल्यन्वय । भव क्रिणॆत्य चालङ्कार । (ख) खण्डौचरिते परस्प्ररविरुङ्घधर्मवत्व प्रन्५.यितुमाइ तथाइँौति । द्वय लक्षी उषा थामारीपयन्तापि ताप प्रवत्त यन्तापि जाडा ग्रयसुपजनयतौति विरीध उद्माण ध मट जाडा सदसादवकइौनत्वमिति तत्समाधानम् । अन्न वेिरीघ्वाभावोऽङ्ािश् । (ग) उन्नतिमिति । उब्रतिमादधानापि ऊढ़ गति कुर्वाणापि नौचखभावतां औचद्वतित्वम् था वष्करीतौति विरोध उन्नतिमवरोत्कष म् नौचखभावताम् औज्रत्यश्रननेन कृत्सितचविस्वमिति तत्परिइार । विरीधाभास । অনেক লো কব উন্নতি দেখাইয়া অল্পবুদ্ধি লোককে তাহ র অt tয় উন্মত্ত কবে । (হ) সরস্বতীকর্তৃক পরিগৃহীত লোককে (বিদ্বান ব্যক্তিকে) ঈর্ষাব তই যেন আলিঙ্গন কবে না SBS BBBB BBBB BBBBBB BB BB BBB BBBB BBBB BBBBB BB BBD করে না, সজ্জনকে দুলক্ষণেব স্তায় দেখে না সংকুলজত ব্যক্তিকে সৰ্পের ন্তায় লঙ্ঘন করিয়া DD BBBB BBBB BB BBBB BB BBBB BBB DDD BB SBB BB B KDBB ন্যায় বিনয়ীর নিকটে ও যায় না আর মনস্বী ব্যক্তিকে উন্মত্তেব স্থায় উপহাস ক ব (ক) এব এই লক্ষ্মী ইন্দ্রজাল দেখাইতে দেখাইতেই যেন এই জগত পৰস্পর বিরুদ্ধ ধৰ্ম্ম সমন্বিত নিজের চরিত্র প্রকাশ করে। (খ) দেখ—সৰ্ব্বদা উত্তাপ জন্মাইয়াও শীতলতা জন্মায় (ধনের অহঙ্কার জন্মায় অর্থ চ মানুষকে সদসদ্বিবচনাহীন করে)। (গ) উপবে উঠা য়াও নীচে বাখে (অবস্থার উন্নতি জন্মায় অর্থ চ মানুষকে কুৎসিতস্বভাব করে)। (ঘ) সমুদ্র হইতে (१) क्वचित् न पश्झतौति नअ न दृखते । 6) इखखप्न । (१) इसृति । (४) क्लचित् जगतौति जाति । (५) सन्ततम् । (६) उपजनयन्तपि । 생하