পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৩৬৮

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

बाधायाँ शुकनासोपदेश । २e१ इय सवईनवारिधारा ढणाविषवशीनाम्, व्याधगौतिरिन्द्रियग्टगाणाम्, परामर्शधुमु लेखा सच्चरितचित्राणाम्, विभ्रमशय्या मीइदौघनिद्राणाम्, निवासजीण बलभेोधन मदपिशाचिकानाम्, तिमिरोद्गति शास्त्रट्टष्टोनाम्, पुर पताका (१) सर्वाविनयानाम्, उत्पत्तिनिजगा क्रोधवेगग्राहाणाम्, आपानभूमि (२) विषयमध्। गाम्, सङ्गीतशाला भ्चूविकारनाव्यानाम्, प्रावासदरो दोषाशोविषाणाम्, उत्सारणवेत्रलता सत्पुरुषव्यवहाराणाम, (३) प्रकारूप्राष्टट गुणकलइ सकानाम्, विसपॅणभूमि खाँकापवादविस्फोटकानाम्, (४) प्रस्तावना कपटनाटकख, कदलिका कामकरिण 3. SSASAS SSAS SSAS SSAS SSAS -ہی سیہہ ہی ہمہ .مسہ"مع कज्जजवन्अजिनमेव परभि सापरभूमिइरथादिक पापमेव न तु प्रायेण शोभनमित्य वशब्दाथ कर्णी क्षषष्जमुचमति चाविष्करोति । पचे कज्जलमेव मखिन कर्म । अत्र पृपाँपमाखडार । (ठ) मखिनकगर्भोदमन प्रतिपादयव्राइ तथाईौति । इय लकौ ढणा विषयअ हा एव विषवज्ञा अनथ छेतुत्वादूगरजखतास्तासां संवईनवारिधारा द्वद्धिहेतुभूतनिरवच्छिब्रजखसेक सत्यामस्यां ढणावृद्धिदग्र नादिति भाव । अत्र ऋणासु विषवहौत्वारीपी खस्नयाँ वारिधारालारीपै निमित्तमिति परम्यरितख्पकमलद्धार । इत्य राइजिल्ला धय दुनखखख इत्यन्त यावत् प्रायेण प्रत्यकवाक्य एवायमलडार समुन्नय । इन्द्रियाण्यष बगातषां व्याधगैौति भाऊथ गटौकरणात् । व्याधा हि गौतेन इरिणानाज्ञथ निघ्नन्तौति प्रसिद्धम् । सञ्चरितान्वव चित्राणि थाखेएया न না নাম এষ্ট্রঞ্জা ঘৰভেদেলি- सत्यामस्य प्रायेण लोकानां सच्चरितावरणात् । मोझा कत व्थाकत व्य विवेकाभा ॥ एव दौध निद्रारतासा विश्वमशय्या विलासशय्या सत्यामस्यां भीइद्वदिदशनात् । धनमदा एव पिशाचिका शासां निवासाय भवुखानाय जोए बखभौ पुरातनचन्द्रशखा पिशाचानां जीव मन्दिर •व धनमदानां खड्यामेवा बासात्1 ग्रास्त्राण्यैव दृष्टयी नेबाथि तास तिमिरीदगत नेवरोगविशेषलीत्पति अनर्थव शाखडष्टियाघातान्। सर्वाविनयानां सव विधदुराचाराणा पुर पताका सक्खर्वजयन्तो पताकादग्रनेन रथागमनानुमानवत् लफोदम नेन सव विधदुराचरणानुमानात् । अत्र तु निरङ्ग केवलरूपकमखडार । क्रोधावेगा एव ग्रझा जलजन्तुविश्लेषाख षाम् उत्पतिनिजगा उद्भवनदी थस्यां सत्यामेव वाहुख्य न क्रोधावेग त्पतिदशनात् । विषया स्रकचन्दनादिभोग्यपदार्था एव मधनि भगथ छैतुत्व न मद्यानि तेषाम् थापानभूमि पागखानम् अखामेव वाशुलयोन भीगटश नात्। ध्रुविकारा ध कुठय एव नाठ्यानि अभिनयास्तषां सङ्गीतशाखा अस्यामेव चाशुख्ध न श्व कुटौकरणात् । दोषा कामादय एव थाशौविषा प्राणनाणकत्वात् विषधरातषाम् चावासदरौ भवस्यानगुहा थस्यामेव कामयाखानान्। স্বাৰা করে)। (ট) আর, যেমন যেমন এই চঞ্চলা লক্ষ্মী আবির্ভূত হয়, তেমন তেমনই দীপশিখার ন্যায় কজলবং মলিন পাপকাৰ্য্যই কেবল প্রকা | কবিতে থাকে। (ঠ) দেথ—এই লক্ষ্মী, বিষয়লালসারূপ বিষ-তাসমূহের বৃদ্ধিজনক জগধারা, ইলিয়রূপ হরিণগণের পক্ষে ব্যাধের গান চরিত্ররূপ চিত্রসমূহের আবরণকারী ধুমশ্রেণী মোহরূপ দীর্ঘনিদ্রার পক্ষে কোমল শষ্য, ধনাভিমানরূপ পিশাচীদিগের বাসের জন্য পুরাতন চিলেকোঠা শাস্ত্ররূপ নয়নের পক্ষে তিমিবনামক নেত্ররোগ, সৰ্ব্বপ্রকার ত্বরাচারের সম্মুখে পতাকা ক্রোধবেগন্ধপ জলজন্তুগণের উৎপত্তির নদী, অকৃ চন্দন বনিতা প্রভৃতি ভোগ্যপদার্থরূপ মস্তের পণিভূমি, ভ্ৰকুটীরূপ অভিনয়ের রঙ্গালয়, কামাদিদেtষরূপ বিষধরসর্পগণের ব'সের গুগ, সৎপুরুষগণের সদ্ব্যবহার দূর SSASAS SS SAAAAAA AAAA AAAA AAAAAS SAAAAA همسر هم SSAS SSAS SSAS SSAS SSAS SSAS SSAS ~۔سرمستحسیہم۔ --م १) पुर सरपताका । (९) भावासभूनि । (३) व्याध्याराफाम् । (५) विस्त्रोटानाम् ।( سیمم-سس