পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৩৭০

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कथायाँ शुकनासोपदेश । ३e३ विनयाधिष्ठानताञ्च गच्छत्ति (ग) । तथाडि, अभिषेकसमय प्रव चेषा (१) मङ्गलकलसजलरिव प्रचाख्यते दाचिखम्, अग्निकार्यवधूमेनेव मर्सिनोक्रियते (२) द्रदयम्, पुरोहित-कुशाग्र-सञ्चार्जनौभिरिवापर्नेोयतै (३) चात्ति उष्णोषपट्ट (४) बन्धनेवाव चक्काद्यते (५) जरागमनस्वारणम्, प्रातपत्रमण्डलेनेवापवायैर्त (६) परलोकदणनम्, चामरपवनरिवापङ्गियते सत्यवादिता, वेत्रदण्ड़ेरिवोत्सार्यन्त गुणा , जयशब्दकख कर्खरिव ( ) तिरखियन्तो साधुवादा, ध्वजपटपल्लवंरिव परास्वश्खतै यश (त) । केचित् (८) श्रम-वश-शिथिल (८) शकुनि-गल पुट-(१०) चपलाभि खुदोतीर्नोग्रेष ३°य बहरति अविश्वासाचरणात्। चिशितापि लाभाशया भनया ध्यातापि वञ्चथति भागमनसम्भावना प्रदग्य अनागमगात् । tण) एवमिति । परिग्टईौता आश्रिता । विक्लवा समाकुला । सर्व षाम् अविनयानां দ্বাৰাহাম্মাদ अधिष्ठानतामास्प्रदत्वम् । श्वत्र लद्मा काव्य ण पिशाचौब्यवहारसमारीपात समासोक्तिरखडार । (त) व ज्ञव्यम् अविनयाधिष्ठानताखीपपादयितुमाइ तथा होति । एर्षा राज्ञाम् । दाचिण्युनौदार्यम् । अत्र क्रियीतग्र चाखडार । ध्वजपटपल्लव रिव परासृश्यते यश इत्यन्त यावर प्रत्यकवाक्य अयमेवाखडार । अग्नि कार्यस्य अभिषेकाङ्गईीमख ध मेन । पुरीहितान कुशाग्राण्ड्सव सन्माज न्यस्ताभि चाति दमागुण अपनौयतै घ त्यादिवरी दूरीक्रिथत इव प्रावेण सहिष्णुताद्दीनत्व । अत्र निरङ्गकेवलकपकसहौर्णा क्रियी ग्रेच लडार । उणौषपट्सबन्धन उपणौषौभूतचौमवसनबन्धनेन जरागमनवारण बाईकय मे मविष्यतीति चिन्ता भवच्छाद्यते मतिकवत थाब्रियत इव प्रायेण छड़ानामुपहासात। भातपत्रमण्डुलेन मण्डलौछातष्कृत्रण परलोकदश न जन्झान्तरदृद्धि श्रपवार्यते चन्थजनदए गवत निवार्यते प्रायेण जन्प्रान्तरभाविदु खज्ञानाभावन पापाचरणात । चामराणां पवन र्वायुभि सत्यवादिता भप कृयते ध.खिवद्दूरौक्रियत इव प्रायेण मिथ्यावादित्वात। वेवदण्ड गुणा दयालय उत सायन इतरलीकवत दूरौक्रियन्त इव प्राथैण तेषा निगुणलात् । साधुवादा सौजन्यमण सावाक्यानि तिरखि यन्ती साधारणाखापवत भाच्छाद्यन्त इव प्रायेण तर सौजन्धप्रश साविमुखत्वात । ध्वजपटपल्लव उतोखितकेतुदरल्ललग्न विख,तपताकामि यश परावरझते भाद्र श्वेतवण व मीञ्छ्यत इव तदवधि नानादुराचारवशात प्रायण तेषां यशीविखीप्रात ! একেবারে আকুল হষ্টয় পডেন এব সকল প্রকার বাচারপবায়ণ হইয় উঠেন। ( ) দেখ— অভিষেকের সময়েই বাজাদেব সে ঔদার্ধ্য যেন মাঙ্গলিক কলসের জলে প্রক্ষালন করিয়া ফেলে, হোমের ধুমেই যেন হৃদয় মলিন করে পুৰোহিতগণের কু "গ্ররূপ সন্মার্জনীহ (ঝ ঢা, পিছ) যেন ক্ষমাগুণ অপসারিত কবিয়া দেয়, পট্টবসনেৰ উষ্ণীষবন্ধনই যেন ‘আমিও বুদ্ধ হইব’ এই চিন্তাকে আচ্ছাদন করে, প্রসারিত ছত্রই যেন জন্মস্তরেব প্রতি দৃষ্টিপাতকে নিবারণ করে, চামরের বায়ুই যেন সত্যবাদিত অপহরণ ক র বেরাষ্টি যেন দয়া প্রভৃতি গুণসমূহকে সরাইয়া দেয়, জয়ধ্বনির কোলাহলই যেন সৌজন্যের প্র লাকে নীচ ফেলিয়া রাখে এব ধ্বজের বিস্তৃত পতাকাই যেন যশ মুছিয়া ফলে । (থ) পরিশ্রমবশত পক্ষীর শিথিল গল () एव षाम् एव च तेषाम् । (२) मखिनैौभवति । (२) अपक्रियते । (४) पट । (५) भवाच्छाद्यते । (९) थपसार्यते थपर्या ते । (e) कखकखरव । (८) क्वचि ह । (९) श्रमभिथिख । (१ ) पषपुट ।