পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৩৭৬

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कखाद्यां शुकनासोपदेश । ఇ€& शुरुवचनाबधौरणमपराग्रणेयत्वमिति, अजितश्रृत्यता (१) सुखोषसेव्यत्वलित्रि, तृत्य(२) गीत-वाद्य वेश्याभिसप्ति (२) रसिकतैति, (४) महापराधाणाकणन (५) महानुभावरीति, परिभवसहत्व (६) चामेति खच्छुन्दता (७) प्रभुत्वमिति, देवाबमानन महासत्वतैति, वन्दिजन्ख्याति (८) यश दृति, तरलता (c) उत्साइ दृति, अविशेषन्नता (१०) अपक्षपातित्वमिति, (अ) दोषानयि गुणपक्षमध्यारोपयहि रत खयमपि विइसद्धि प्रतारणकुशल धर्तेरमानुषोचिताभि (११) खुतिभि بیماریهیه ۳. میم भाव । पान सुरासेवन विलासी भीमविशेष । वस्तुतस्तु सुरापल महापातकमिति भाव । प्रमतता चणब चाणता चनात्यादौणां विद्रोहाचरणऽपि तददमि तत्यथ श्रौर्यम् उह गाभावात् वैौरत्वम् । वस्तुतस्तु सा खीचङ दकरी नहान् दीध । यब्यसनिता अनासक्ति । प्रकृते तु स गुरुतरपापशणक एव । गुरुवचनख शुरुपदैणख अथर्धौरण नवशया खइनम् अपरप्रणेयत्व खार्थौनताप्रकाशादनन्थवझ म् । प्रकृते तु हितानादरणान्प्रहान् दोष एव । भजितश्वत्थता श्वत्यानां खाधीनतेत्यथ सुखोपसेव्यत्व यथेच्छाचरणसन्भवादनायासपरिचय्र्याहत्वम् । वस्तुतस्तु खा विशेषइनिजनिक व । रसिकता तत्तद्रसग्राहित्व गुण एवेति तेषाँ भाव । प्रक्वते तु कामजदोष एव । अक्त अपराधस्य अनाकण नमश्रवण महानुभावता भकिच्चिष्करत्वनीपेचगान्प्रहाप्रभावभाखित्वपरिचय । प्रक्वते तु भविचारो दीष १व । परिभवसइत्व परक्कततिरस्कारसहिष्णुत्व चमा तितिचागुण । प्रकृते तु जड़त्वम् । खच्छन्दता खच्छाचारित्वम् प्रभुत्व खाधीनता । प्रक्कते तु सा अकारणपरामथ अनकतथा महान् दीष एव । दैवाणाम् अवमाननमवच्चा महासत्वता तेषाभपि तुच्छताङ्गानान्ञहाबलवगा । प्रक्कत तु निक्ल क्षिता । बदिलर ग्याति सुति पाठकक्कतयण सव थण । वस्तुतस्तु सा वेतनदान्फलमात्रनिति भाव । तरक्षवा सव काय बु चापख्यम् उत्साह्र । प्रकृते तु कार्यहानिकरमगान्ध्रौर्य दोष एव । अविशेषइ ता अस्पमपय्र्यालोचनम् अपचपातित्वम् अपरा घनीgपि दीषाननुभावमात् समष्टनित्व गुण । प्रहात तु दीषियोऽपि तिरखारासभवात् गुणिनीऽपि च पुरखारासम्भवानख तब सेति भाव ! (ट) दोषानिति । गुणपच गुणय एग्नन्तर्भावम् । अन्तरन्त करणषु । विरुसक्लि ताजू राज्ञ इति शेष थवाधन भयथाथ खमसखौकरणब्रितान्नमूख त्वबोधेनेति भाव । प्रतारणकुशख ध तँज नौ अमानुषीचिताभित्र बता भू१ध्र! एभ्झ। द; স্বাম, মদ্যপান করাট, কোন বিষয়েই সাবধানত। অবলম্বন ন৷ করাটা বীরত্ব , নিজ স্ত্রীকে ছাড়িয়া থাকাটা, অনাসক্তি , গুরুব উপদেশ অগ্রাহ করাট পরের অনধীনতা , তৃত্যগণের যে স্বাধীনভাবে চলা সেট তাহাদিগকে মুখে শুশ্রুষা করিতে দেওয়া মৃত্য, গীত বস্তু ও বেগুতে আসক্তিটা রসিতা , গুরতর অপরাধও শ্রবণ না করা মহাপ্রভাবেব পবিচয় , অন্তের তিরস্কার সহ করাটা ক্ষমা , স্বেচ্ছাচারিত, প্রভুত্ব , দেবগণেরও অবমাণন করা মহাবলশাগিতার পরিচয় , স্বতিপাঠকের প্রশংসাই , চপলতাট উৎসাহ এবং স্বাক্ষরূপে কার্ধ্যের পর্যালোচন না করা অপক্ষপাতিত্ব—(ট) এইভাবে প্রতারণানিপুণ ধূৰ্ত্ত লে কগণ দোষগুলিকে ৪ গুণের শ্রেণীতে আৰোপ করত এব মনে মনে আপনারাই উপ(१) श्रृत्यताम् । (२) शृत्त । (३) घभिसप्ति । (७) रसिकतामिति । (५) जहापराचाव कया ग । (६) पराभवस इत्व परभबरुस्व । (e) खचक्कन्दतां । (८) ख्याति । (९) तद्मजूताम् । (१) अविशेषज्ञताम्। (१) फञानुषलीकीचितामि ।