পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৩৭৭

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

३८० कादडबरी पूर्व भागी प्रतार्थयमाणा वितमदमत्तचिन्ता निख तनतया (१) तर्थवत्यात्मन्यारोपितालीकाभि माना (२) मक्य धग्र्याणोऽपि दिव्याशावतीण मिव सदवतमिवातिमानुषम् (२) आत्रमानसुत्प्रेक्षमाणा प्रारब्धदिव्योचित चेष्टानुभावा सवजनस्ंोपहास्यतासुपयाति (ट) । प्रातमविडम्बनाञ्चानुजीविना जनेन क्रियमाणामभिनन्दत्ति (ठ) । मनसा देवताध्यारोपणप्रतारणा-(४) सषत ( ) सभावनोपहताहान्त प्रविष्टापरभुजइयमिवात्रमबाहुयुगल सम्भावयत्ति (ड) । त्वगन्तरितढतोयलोचन खललाटमाशइगर्त メべ へ بہیں۔ ممہاجمی ب.حمحیحیمہ योग्याभि । वित्तमदैन धनगवण मतानि चितानि यषा ते निश तनतया मुग्धतया ईतुना तथब एते यथा वदन्ति तध' षाहम् इति कात्यैम् चात्मनि ख खल धारीपित षंौषभिमर्मी मिष्याहिड़ारी य' त' मस्यं खं मरिचंची मनी मनुष्यख व धर्मा रोगजरामरणादथी यषा तं तादृशा स तीऽपि श्राह्मान खम् दिव्यख खर्गीयस्य दैवस्य भ शेन अवतौण मिव अतएव सद वतमिव देवाधि छतमिव । भनयी प्रथमा क्रियोत्प्रेचा दितौया च गुणोत्प्रचाखडार । चतिमाशुष मानुषमतिक्ान्तम् उत्न'चमाषी सक्षीवधन्त चतएव प्रारब्धा प्रदर्शयितुमुपक्ान्ता दिब्योषिता देवता योग्या वैष्टा सङ्ख्यमात्रेण समुद्रतरणादिब्यापारा अशुभाव शापमात्र ग शत्र विनाशादिप्रभावा यो अतएव सक् जलस्ीपछाखतामुपयाति । (उ) आतंति। किच्च याताविड़स्वनाम् भाकन्वविद्यमानगुणारीपणरुप प्रतारणाम्। अभि न्दति साधु बादैन सादर प्रश्र सति । (ख) मङ्गलीरीति । किंच छ्षताध्यारीपण স্ব র্যান্সলি दैवत्वारीपणमेव प्रतारणा तथा सञ्च ता उत्पन्ना या सञ्चावना यातानि दैवत्वमगन तथा उपन्नता विनाशितबुड्य सन्त मनसा थाह्मबाडुयुगलम् अन्त प्रविष्टम् अभ्यन्तर गतत्वंगाइस्वम् थपर भुजश्य यस्य तत्ताद्वण संभावयति मन्यन्त । अब भुजहयखान्त प्रवेशीत्ग्रेचणात् क्रियीत् प्रेघालढार तेन चामनी नारायणल ध्वयत इत्यलडारण वस्तुध्वनि । तथा वाइभुजैति भिग्नानुपूर्वीकपर्याययब्द इर्योपादानाङ्गद्मप्रक्रमतार्दोष स व यात्मवाहुयुगललन्त प्रविष्टहयमिवति पाटेन समाप्लेय । (ढ) त्वगिति । स्वखखात्र त्वचा चकाणा भन्तरितम् भाष्ठत ढतीय लोचन यत्र ताट्टणम् थाशरुन्त सम्भाषय ग्त । एतेजात्मा शिवल्a ध्वन्यत इति ६तुिना षस्तुध्वनि । SAeAMAAA AAAA AAAAS AAAAA AAASS হাস করত , দেবতার উপযুক্ত স্তব দ্বারা প্রতাবণ করতে থাকে, এদিকে বাজগণ -কেই BB DDBB BB BBBS BBB BBB BBB BB BBB BBBB BBBB S D DDD পড়েন , সুতরা ইহার খেরপ শে, আমি সে রূপই বটি এইভাবে সেই বীজগণ আপনার উপরে মিথ্যা অভিমান আঃেtশ কবিঃ মুষ হইয় ও আপনাকে যেন দেবতার অ শে অবতীর্ণ কিংবা কোন দেবতাকর্তৃক অধিষ্ঠিত , সুতরা দেবত মনে কবিয়া, দেবতাব উপযুক্ত কাৰ্য্য ও প্রভাব দেখাইতে আরস্ত করিম, সকল লোকেব উপহাসাম্পদ হইয় পড়ন (ঠ) এবং অমু6রগণ নিজের স্তবরূপ যে প্রতায়ণ করে তাহারও প্রশ\ 1 করেন । (ড) আর আপনার উপরে দেবত্বসংস্থাপনরুপ প্রতাবশাবশত যে ধারণ জন্মে তাহাতেই বুদ্ধি বিনষ্ট হয়। ষায় , সুতরা “নিজের বাহুদ্ধ ধুর ভিতরে অপর বাহুৰ । লুক্কাণ্ডিত রহিয়াছে মনে মনে এইরূপ (१) मतनिश्वयेग । (२) तथे त यथे तभाकारापित । (३) धतिमातुप्यकम् । (४) विद्रतारणा । (५) चसा त समुश.ते ।