পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৩৮

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कथासुखे शूद्रक्ावश'जम् । શ ૭ यसिा च राजनि जितजगति परिपाखयति (१) महों चित्रकर्नासु वणसङ्करा , रतेषु वोयप्रहा • काव्धषु इढ़बन्धा , शास्रषु चिन्ता , खप्नेषु विप्रखन्भा , छत्रषु वानकदरल्ला , ध्वजेषु प्रकम्प्रा गैोतैषु रागविखसितानि, करिषु मदविकारा , चापेषु गुणच्छ्रेदा, गवाचेषु जालमार्गा , शशिछापाणकवचेषु कलङ्का रतिकलहेषु दूतसमग्रेषणानि, (२) साथैथचेषु शून्धग्टहा प्रजानामासन् (म) । AMA AMMMAMMA AMMAMAAASS SSAAAS اهمیت یہ*’جہ%عہ AAAAAAS AAAAAS SeJeM SMMMAS MASABS AAAAAA یحیی همبیی همعیت خمیری خمیس خمیر (म) यक्षिब्रिति । चित्रकर्मसु चालेख्यनिर्माणेषु वर्षानां नैौखपौतादीनां सद्धरा मिश्रणानि न तु समाजेबु थन्वजातिथ्य थन्क्जातीनामुत्पतिकपा वण सड्रा व्यमिचाराभावात् । प्रजानामासब्रिति वक्षयमादेन चव वान्वय । एतॆषु मधुशेषु शक्यश्ा सुविधाभिधानाय क्षशक्षष चानि न तु समरेषु तदभावात् । शाब् षु इढवन्धा समासवाइख्यादिना अब्दानां प्रगाढ़योजनानि न तु कारागारैषु दृढ़बन्धा अपराधाभावात् । मास्रषु चिन्ता न तु उदराव्रादिषु समृद्धिपूण ब्वात् । खप्नषु विप्रलम्भा दृष्टपदार्थानां सहसान्तर्धानात् प्रतारणा न तु अन्यसनीबु सब ब्र वास्तविकब्यवहारात् । छत्रेयु यातापर्वबु कनकदण्डा खर्णयष्टय न तु खोकेषु कनकदखा भध दखड़ा अपराधाभावात् । ध्वजेषु पताकासु प्रकन्या चाचख्थानि न तु खोकचितषु भयाभावात् । ध्वज चिज्ञे पताकायां ध्वज श्रौखिकशेफसी । खङ्काङ्ग च इति विश्व । गैौतेषु रागविखसितानि वसन्तादि रागव्यवहारा ग तु खोकेबु रागविखसितानि नात्सर्याचरणनि सषे धानेव नितान्तसच्चरित्रलात्। राग क्तं पादिक्षै रता मात्वय्य शीहितादिषु । ति निशाखशेष । क्षरिषु इतिषु मक्षिक्षारा तेशीजनितषिक्तश्च न तु जनेषु मदविकारा भइडारक्कतखभाववैषम्याणि तदभावात् । चापेषु गुणच्छदा धतु सू मौर्वोकत नानि न तु लोकेषु गुणषङ्गदा दयाविनयादिगुणविखीपा तादृग्रगुणानां सव दा सङ्गावात् । गवांचेषु वाताधनेषु जाखमार्गा वायुप्रवेशाय शद्रचद्रपथा न तु लोकेषु जाजमार्गा कूटकष्पनापडत्य सब षामेव सत्खभावत्वात् । मयिनि कलड खाभाविक कृपाणकवचबीस्तु बङ्ककालब्यवहाराभावै माखिन्यकपौ कखरौ न तु जीकचरित्रैबु कजढा अपवादा सच्चरित्रलात्। रतिकल६षु रमणविषयकविवादैषु दूतसन्ग्र षणानि न तु समरैपु तदभावात्। सार्थचेपु गुटिकादेब्रेषु शून्बग्टह्रा गुटिकाशून्यकोष्ठानि ज तु ग्रामेषु जनशून्यग्टहा सव विधीत्पौड़नाक्षावादिति भाब ।। अत्र चतुइ ग्रानां झषानुप्राणिताध परिसख्याखद्धाराणां परस्प्ररनरपेच्यात् ससृष्टि , (ভ) ষে রাজা শুদ্ধকের প্রতাপানল বিরহিণী শক্ৰবনিতাদিগেরও হৃদয়ে সন্তাপ জন্মাই। তাহদের হৃদয়স্থিত পতিদিগকে ৪ ষেন দগ্ধ করিতে ইচ্ছা করিয়া দিবরাত্রি জলিতে থাকিত । (ম) rধ রাজা ভূমণ্ডল জয় করিয়া পরিপালন করিতে লাগিলে প্রজাদিগের চিত্র কার্ধ্যেই বর্ণসঙ্কর (নীল পীতাদিবর্ণের সংমিশ্রণ) ছিল, কিন্তু সমাজে বর্ণসঙ্কর ছিল না , সম্ভোগের বেলায়ই কেশধারণ ছিল কিন্তু যুদ্ধে কেশাকর্ষণ ছিল না , কাব্যতেই দৃঢ় বন্ধন (প্রগাঢ় রচনা) ছিল, কিন্তু কারাগারে দৃঢ় বন্ধন ছিল না শাস্থেই চিন্তু ছিল, কিন্তু উদরাময়প্রভৃতি চিন্তু ছিল না, স্বপ্নের বেলয়ই প্রতাবশ হষ্টত কিন্তু অল্প সময়ে নহে , AAAAAA AAAAS AAASASAAA AAAAA .بني (१) पाखवति । (२) दूतग्रे वथानि । ३