পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৩৯৭

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

8 o e कादडबरी पूव भागे कणितानुस्वतन (१) च गतिवशाद्दिषम-(२) विराविणोना घण्टाना टछुतेन, मङ्गखशङ्ख-शब्द सवखि त ध्वनोनाञ्च प्रयाणपटहाना निनादेन, मुडुर्मडुरितस्ततस्ताद्यमानानाञ्च डिगिड़माना (३) नि खनेन, जज रोछतश्रवणपुटस्य मूर्च्छवाभवजनस्थ (क) । शन शनञ्च बलसचोभजन्झा चितैरनेकवणतया क्वचिजोण शफर क्रोड ध स्त्र , कचित् कुमेलक-सटा-सत्रिभ, क्कचित् परिणत रक्षक-रोम पल्लव-मलिन , क्वचित् पत्रोण-(४) तन्तुपाण्डर , क्वचिज्जरठ-मृणालदण्ड़धवल , क्वचिज्जरत्कपि केशर (५) कपिल , कचिडर (६) द्वषभ रोमन्थ फेन पिण्ड-पाण्डुर, (ख) त्रिपथगाप्रवाह अत्यन्तीर्थस्तर्रण काइलान छ इटूढक्कानाम् । अनवरती य कण तालयीरखण्डतालपववदिशालयो कण यी खन शब्दस्त न सन्यता सम्मिलितस्तन । चाडम्बररवेण विशालछ हितध्वनिना । ग्र वयकाणि कण्ठाभरणानि तेषु य। किविण्य़ चुद्रघण्टिकास्तासां क्वणित रबरनुसृत अनुगतस्तन गतिवशात् विषमविराविणौनां भयद्धरशब्दकारिणौनां घण्टान कण्ठलवितानामित्यथ टङ्कतेन ट ट शव्दन । मङ्गलग्रङ्कुशब्द सवन्जि ता ध्वनयी येर्षा तैषाम् प्रयाणपटहानां यात्राढक्कानाम् । जज रौछात प्रव्यथित श्रवणपुट यस्य तस्य जनस्य मूच्छी मोह णभवदिव । अत्र क्रियीत्ग्रेचालडार । (ग्व) शूनरिति । बलसचीभात् सैन्यस्य सप्तरम्भचलनाल्जनम्न यस्य स ताद्वी रैरगुरुत्पपातैति वक्षयमाण क्रिययान्वय । चितगैमनाधारभूतभूतलस्य भनेकवण तथा हेतुना । क्वचित् ध सरस्वतिकामयभूमौ जौण शफरस्य परिणतओष्ठीमत्यविशेषख क्रीडवत् ध धी ध मलवण । क्लचित् पिङ्गलस्वत्तिकामयभूतले क्रमेलकस्य उष्ट्रख सटा सब्रिभो जटातुख्ध । क्लचित् क्कणश्वत्तिकामथस्थाने परिणतस्य हड्स्य रङ्गकस्य हरिणविशेषस्य रीम्यां पल्लवत् गुच्छवत् मलिन क्कष्णवण । रत्नक कक्वले खूत । तर्थव कविलस्वगै इति हेमचन्द्र । क्लचित् पाण्ड सन्झय खले वटलकुचादिपर्व धु क्रिमिभिरुर्णया क्कतत्वात् पवसक्वधिनौ ऊर्णा अत्रेति पत्रीण म् परिष्क तकोषेयवस्त्र तस्य तन्तुवत् पाण्डुर । पवीण धौतकौषय मित्यमर । क्वचित् श्वतमृत्तिकास्थाने जरठ परिणती यी मृणाल दगडस्तइत् धवन्न । कचित् पिङ्गलवण छत्तिकामयखानान्तरै जरत रह्यविरस्य कपेर्वानरस्य केशरवत् कपिल সহিত বিশাল বৃহিতধ্বনিতে এবং তাহদেব কণ্ঠালঙ্কারের অন্তর্গত কিঙ্কিণীব শব্দমিশ্রিত BBBBB BBBBBBBB BBSBBBBB S S B BBBB BBB BBB BBBBB BBB ঢঙ্কার বে এব সবল দিকে অনবরত বাদ্যমান ডিণ্ডিমের ( ডঙ্গবীব) ধ্বনিতে লেকের কর্ণযুগল জর্জরিত কবিযাছিল এ তাহাতেই যেন তাহাদের মুচ্ছ উপস্থিত হয়েছিল। (খ) সৈন্তগণের সম্মবিশত ভূতল হইতে ধূলি উঠিতে লাগিল ভূতল নানাবর্ণ বলিয়া কোন স্থলে সেই ধূলিগুলি বৃদ্ধ প্রেষ্ঠ মৎস্তেব ক্রোডের ষ্ঠায় ধূসরবর্ণ কোন স্থলে উষ্ট্রেব জটার স্তায় পিঙ্গলবর্ণ কোন স্থলে বৃদ্ধ হরিণবিশেষেব লোমগু চ্ছর স্থায় কৃষ্ণবর্ণ, কোন স্থানে পরিস্কৃত পটুবস্ত্রের স্থতার ন্যায় পাণ্ডুবৰ্ণ কোন স্থানে পৰিণত মৃণালের স্বায় শুভ্রবর্ণ কোন (१) भनुग्टहीतेन । (२) गतिवशविषम् । (३) ६िर डिण्ड्सिमानाम् । (४) उत्पन्त्रीर्ण । (५) कैश ! (६) वर ।