পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৩৯৯

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

४०३ क्षाट्ंक्षरौ पूर्वभागे इव पाण्ड्रोकुवन् शिरासि, (ट) मुद्रयत्रिव पद्माग्रस खितो दृष्टिम, (ठ) भाजिघ्रत्रिव मकरन्द-मधु-विन्दुपद्धलग्न (१) कर्णोत्पलानि, (ड) मद कख करि-कण-ताल ताडन त्रस्त इव विशन (२) कण-(३) शङ्गीदर-विवराणि, (ढ) पोयमान इवीन्प्रखीभिरवनिपति मुकुटमणि-भङ्ग (४) मकरिकाभि ,(ण) प्रभ्यश्चय मान इव तुरग-मुख-विचेप विप्लते फेन-पल्लव कुसुम-स्तवकै , (त) प्रनुगम्यमान इव मत्त गज-घटा-कुश्व-भित्ति-सश्ववेन धातुधुलिवलयेन, (थ) आलिङ्गयमान इव tट) जरैति । जरागमी वाईक्यमिव लोकानां शिरांसि पाण्डुरौकुव न् एकत्र केशव्यापनादन्यत्र कैण पाकादति भाव । पूर्णोपमा । (उ) मुद्रयन्निति । पद्मण नयणलीस्नाम् अग्रेषु सञ्चित सन् दृष्टि मुद्रयन सोचयन्त्रिव तत्पतनमडया लोकानां नयनीन्झौलनासनावािित भाव । भव क्रियीत्य चालडार । (ड) मकेति । मकरन्दषु तेषा कणाँत्पलानामंव किञ्चरकषु ये मधुविन्दुपद्धा गाढरसविन्दवदषु खग्न ससक्त सन लोकानां कर्णोत्पखानि भाजिघ्रन् तदूगन्ध ग्रह्णग्निव । भव मकरन्दमधुशब्दयौ पर्यायतबा थापा तत पुनरुक्तताप्रतौतावपि वर मकरन्दश्ब्दस्य किञ्चरकाथ पर्यवसानात् पुनरुक्तवदाभासीsलडार क्रिवीत्यिचया सड़ौर्यते । मकरन्द (पु) किञ्चरक झौ इति शब्दकल्पद्रुम । (ट) मर्दति । मदकलाना मदमतानां करिणा कण तालाभ्या तालपत्रवहिशालकर्णाभ्यां यताड़न प्रहार खस्नात् वस्ती भौत द्रुव सन् कण यो शह्वाना ललाटाखख उद्रविवराणि अभ्यन्तरक्किद्वाणि विशन् प्रविणन । किंधीन्न चा । (ण) पौयेति । उन,खौभि ऊद वदनाभि भवनिपतौनां राज्ञां मुकुटेषु या मणिभङ्गमकरिका रव्रखण्ड। निर्मिता मकराकारांशास्ताभि पौयमान इव तदभ्यन्तरगतत्वादिति भाव । क्रियीत्मचा । (त) भभ्ययो ति । तुरगाणा मुखवित्तैपेण विशु, वि चिन्ने फैनपल्लवा विस्त तफैना एव कुसुमखवकासैँ चभ्यञ्चा मान पूज्यमान इव तदुपरि पतनादिति भाव । अव निरङ्गरूपकसढीर्ण क्रियीत्र्य वा । (थ) चन्विति । मतगजघटाया कुम्भभिते सन्भवति प्रसरतौति तेन धातुध लिवलयेन गरिकादिरंशुमखलेन अनुगम्यमान इव तस्यापि ध लयनुसरणादिति भाव । क्रियीत्प्रे चा । সকল গ্রহণ করেন সেই ধূলিসমূহও তেমন বথের পতাকা সকল গ্রহণ (স্পর্শ) করিতেছিল (ট) বাৰ্দ্ধক্যের স্তায় লোকের মস্তক শুভ্রবর্ণ করিতেছিল (ঠ) লোকের নয়নলোমের অগ্ৰে থাকিয়া যেন তাহদের দৃষ্টি স্কুচিত করিতেছিল, (ড) কর্ণোৎপলের কেশৱস্থিত গাঢ় মধুবিন্দুতে সংলগ্ন হইয়া যেন সেই বর্ণোৎপল গুলির আভ্রাণ কবিতেছিল (চ) মদমত্ত হস্তিগণের বৃহৎ কর্ণের তডনেব ভয়েই যেন তাহদের কর্ণও ললাটাস্থিব ভিতরের ছিদ্রে প্রবেশ করিতেছিল (৭) রাজগণের মুকুটে মণিখণ্ডদ্বারা যে মকরাকার অংশ নিৰ্ম্মিত ছিল, সেইগুলি উন্মুখ হইয় যেন সেই ধুলিসমূহকে পান করিতেছিল, (ত) অশ্বগণের মুখবিক্ষেপে ইতস্তত বিক্ষিপ্ত বিস্তৃত ফেনরূপ পুপগুচ্ছৰাবা সেই ধূলি ৰেন পূজিত হইতেছিল (খ) মদমত্ত হস্তিগণেব কুম্ভস্থল হতে নির্গত গৈরিকদিধাতুর রেণুগুলি যেন (१) किदुलप्र । (२) भाविशन् । (३) करिकण । (४) मग्निपत्रभङ्ग ।