পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৪০৪

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

वाथायां चन्द्रापीडदिग्विजयप्रख्यानम् । 8●● दवनिरज (इ) । मुझर्तन च गभवासमिव, सहारसागरजखमिव, छतान्तजठर मिव, महाकाखमुखमिव, नारायणेोदरमिव, ब्रह्माणङमिव विवेश ऋथिर्वी (क्ष) । मृनप्रय इब बभूव दिवस, पुस्तमय इव (१) चकाशिरे ककुभ (२) रेणुरूपैदेव परिणतमब्बरतखम्, (२) एकमहाभूतमयमिव त्रेखोक्धमार्सोत् (क) । प्रथ निजमदीष्प्रसन्तप्ताना दन्तिनां (४) दिशि दिशि करविवरविनि स्वते (५) चारद्धि चोरोद चोद-धवले (६) शोकरासारो कणपल्लव प्रहति यिख्तैन (-) च विसर्पता दानजलविन्दुदुद्दिनेन, क्लषारवविप्रकीर्णष वाजिना लाखाजल-लव जलैषु पतनासम्वन्धपि तत्सम्बन्धीनरतियोशिरखडार पदाथ छैतुक काव्यलिङ्गम् क्रियीत्म चा चैत्य तेषा मङ्गाभिावेज सङ्घर । (घ) मुझसे नेति । किच पृथिवी मुहसे न चणेन व गभ वास मातुर्गर्भाशय विवेशेव । इत्य सब ब्रान्वय तद्रजसान्धकारितत्वादिति च भाव । संहारे प्रखयसमये य सागरशब्जलम् । ब्रश्राण्ड ब्रष्टाकीषम् । ** प्रत्यकवाक्र्य क्रियीत्ग्रेद्यालड़ार । (क) स्वग्मय इति । दिवसी खन्अयी स्वदिकार इव बभूव ककुमी त्रिण पुरतमथ्र्यो ध खिलैपविकारा इव सत्य चकाथिरै विरैजिरै । अनयी प्रत्येक गुणेत्ग्रेचालडार । पुस (ी) खेप्यादिशिख्यकर्ष । ति अब्दकख्य दुम । थग्बरतल कत रेशदपेण परिणतमिव । भव क्रियीत्प्रचालङ्कार । तथा बलीकध कत एकमराभूत मयमिव केवलवितिवमयमिव षावीत् बबषां शलाकाशादीनां च खिभितिरीरितत्वादिति भावः । अत्रापि गुथैोत् प्र द्धाक्जुङ्खार । मईो ! ध.लिुष गमपहाय यदि तु सेनायां प्रत्यङ्गमवष विष्यत् तदा खखितोऽपि मड़ामनीरममभविष्यत् । (ख) अषेति । निजमदीक्षणा खर्कैयतेजस्तापेन सन्तप्तानाम् दलिन इतिनाम् । करविवरविनि खत एखाच्छिद्रनिर्गत चरहिगैलङ्गि चौरीदचीदधवल चौरोदसागरजलविन्दुवत् गृध भौकरासारैज लविन्दुछटिभि तथा कण पल्लवाभ्यां विस्त तकर्णाभ्यां प्रइत्या ताड़नेन विसृत विश त तेन विसप ता प्रसरता दानजषाविद्गाँ কবিয়ছিল বলিয়া অন্তরে যেন দগ্ধ হশতেছিল তাই সমুদ্রের জলে যাইয়া পড়িতেছিল (গ) এব ক্ষণ কালমধ্যে পৃথিবী যেন মাতার গর্ভে প্রলয়কালীন সমুদ্রের জলে যমের উদবে মহাকালের মুখে নারায়ণের উদবে এবং ব্রহ্মকোষের ভিতরে প্রবেশ করিল (ক) এবং দিনটা যেন মৃত্তিকাময় হইয় গেল দিকসমূহ যেন মৃত্তিকালেপময় হইয়া দীপ্তি পাইতে লাগিল আকাশ যেন ধূলিরূপে পৰিণত হইল এব ত্ৰিভূবন যে কেবল পৃথিবীময় शहेम्नां গেল । (খ) তদনন্তর স্বকীয় তেজের উত্তাপে উত্তপ্ত হস্তিগণের শুগু হইতে, ক্ষীরোদসাগরের জল বিসুর স্থায় শুভ্রবর্ণ জলবিন্দুসমূহ নিৰ্গত হইয়। সকল দিকে পড়িতে লাগিল, বিশাল কর্ণ যুগলের তাড়নে বিক্ষিপ্ত হইয়া মজলবৃষ্টি সকল দিকে ছড়াইয়া বাইতেছিল , আবার অশ্ব SAASAASAASAASAASAAAAASA SSASAS SSAS (१) प्रखमय्य इव । (२) दिय । (२) भन्वरम्। (४) कचित् दन्तिनानिति पाठी नाति । (५) नि सत । (९) चौरीदषवज । (७) विषु,तेन ।