পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৪০৮

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

वाथायाँ चन्द्रापीडदिग्विजयप्रख्यानम् । ४११ वाहिनि मदवारिणि निरन्तरमग्ना (१) निपतित (२) मधुकर कुल-कलकलकलिला-(३) कालिन्दो जल कल्लोल-कलिर्तव (४) भाति भूतधात्रो (अ) । रैन्यभर सन्चोभभयात् (५) सरित इव गगनतलम् (६) उत्पतिता आचक्कादयत्ति (०) एता दिकचक्रबालमिन्दुधवला ध्वज-पड साय (८) (ट) । सवथा चित्रम्, यज्राय विघटित-सकल कुल-शल सन्धि बन्धा (2) सहस्वश शकलो भवति बलभरेय धरित्री, यद्दा बलभर-पीडित वसुधा-धारणा विधुरा न चलन्ति (१०) फणिनां पत्यु फणाभितय ” (ठ) । (अ) सव त इति । किञ्च सव त समन्तात् मदजलमुचा दानजलस्राविणं करिषाम् एलायाचन्द्रबाखाया परिमलवत् सौरभवत् सुरभिणि सौरमवति वेणिकावाििन प्रवाईण सञ्चारिणि मदवारिणि निरन्तरमग्रा निरवकार्य झिम्न त्यथ तथा निपतितस्य तन्प्रदजलोपरि गतस्य मधुकरकुलस्य धमरसमूहस्य कलकल बीलाइख कखिखा गहना दुथ वया भूतधात्रो धरिवी कालिन्दौजलस्य यमुनाजखस्य कल्लील महातरङ्ग कलिता व्याप्त व सतौ अति करिणां मदजलप्रवाहस्य यमुनाजलतुल्यक्कषणवण त्वादिति भाव । अत्र एलत्यत्र शुप्तीपमा मदजले निरन्तरमप्रत्वा सम्वन्धऽपि तत्सम्वन्धीत रतिशयोनि क्रियीत्मचा चैत्यतषामङ्गाद्विभावेन सद्धर । कलिख गइन समे । रृत्यमर् । (ट) सेन्यति । सन्थभरसचीभभयात् गगन्तखमुत्पतिता उड़ौना सरिती नद्य इव एता इन्दुधवखा ध्वज पड साथ किचक्रवाल दिङ्ख्याण्डलम् थाच्छादयति । भत्र लुप्तापमासढीर्ण जाखुत्य चाखडार । (ठ) सव घति । चित्रमाश्वर्यम् यदद्य धरित्रौ बलभरेण विघटिता बिश्रेषिता सकखानाँ कुखबैलानां सन्धिबन्धा सयोगबन्धनानि यस्या सा ताट्टशैौ सतौ सहस्रशी न शकलौभवति न खण्ड़खगsतां प्राप्नोति । अत्र ग्रकलौभवनासम्बन्ध ऽपि तत्सम्बन्धीत रतिशयोक्तिरलङार । बलभरेण पैौड़िताया वसुधाया धारणेन विधुरा बिछषा BBBBB BBBS BD D BBBS BB BBB BB BBBB BBBBDS TBB সৌরভের স্তায় সৌরভযুক্ত মদজল প্রবাহিত হতেছে ভ্রমবগণ তাহার উপর পড়িয়া কোলাহল করিতেছে পৃথিবী সেই মদজলে ঘনভাবে নিমগ্ন হইয়া যমুনীর জলতরঙ্গে ব্যাপ্ত হইয়াই যেন বিরাজ করিতেছে । (ঢ) চন্দ্রের ন্যায় শুভ্রবর্ণ এই সকল ধ্বজসমূহ দিষ্মণ্ডল আচ্ছাদন করিয়াছে তাহাতে বোধ হইতেছে যে কতকগুলি নদী সৈন্তগণের পদভরে বেদন পাইবার ভয়েই যেন আকাশে উঠিয়া অবস্থান করিতেছে। (ঠ) সৰ্ব্ব প্রকাবে আ চধোব বিষয় এই যে সৈন্থগণের পদভরে সমস্ত কুলপৰ্ব্বতগণের সন্ধিবন্ধন বিশ্লেষিত হওয়ায় পৃথিবী আজ সহস্র খণ্ডে বিভক্ত হইয়া যাইতেছে না এব সৈন্তগণের পদতরে পরিপী ডুত পৃথবীর ধারণে বিহবল হইয়া অনস্তনাগের ফণাগুলি স্থানচ্যুত হইতে ছ না। (१) मदवारिचिा भग्ना । (९) निरन्तरनिपतित । (३) १‘खता कलङ्काखिबा खलिता । (५) कलिलेव कवखितव । (५) सैन्वसंचीभभयात् धरणिमपहाय । (६) गगनन्। (७) सच्छादवन्ति । (८) हिजपड़नय । (९) • लबन्धा। (१) दखन्ति ।