পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৪০৯

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

४ १२ कादडबरी पूवभाग इत्य व वदत एव तस्य युवराज समुच्छ्रितानेकतोरणा त्टणमय प्राकार मन्दिर सहस्त्र-सम्वाधाम, (१) उल्लासित धवल-पट मण्ड़प शोभिनोम (२) श्रावास भ; मिमवाप (ड) । तस्याश्चावतीर्थै राजवत् सर्वा क्रियाश्चकार । सर्वे च त। समेत्ध नरपतिभिग्मात्र्धख विविधाभि कथाभिवि नोदामानस्त दिवसमशेष मभिनवपिढ़वियोगजन्झना शोकावेरीनायास्यमानह्रदयो दुखेनात्धवाहयत् (ढ) । प्रतिवाचि तद्दिवसश्च यामिनीमपि खश्यनोयस्य नातिदूरं निहितशायननिषस्य न(३) वंशम्यायनेन अन्धतश्व समीपे (४) तितितल विन्यम्त (५) कुथप्रसुप्तया पत्रलेखया सइ, अन्तरा पिढसल्लाम् अन्तरा माढसम्बडम अन्तरा शुकनासमय कुर्वात्रालाप फणिना पत्यु सप राजम्य भनन्तस्य फणामितयी विल तफगामग्लानि न चलन्ति न स्खलति तदपि चित्रमित्यथ । अत्रापि पूव वदलद्धार । (ङ) इंौति । वदत एव तस्य त्यनादरॆ षष्ठौ । दिग्विजयतो निवत्ता तद्दचनमनादृत्य स्थथ । समुच्छ्रितानि अत्युयानि भनेकानि तोरणानि वर्दािराशि यस्यास्तम् ढणमयै प्राकारै तन्अध्य इत्यथ मन्दिरसन्न स्रोण ग्टइसमूहन सन्वाधा ब्याप्ता ताम् उज्ञासितेन उल्था पतन धवलैन पटमण्डपशतेन वसनमयग्टइसमूहैन जीमत इति ताम् भावासभूमि पूव निर्मिंतनिवासस्थानम्ं। (ढ) तस्यामिति । सर्वा क्रिया सन्यपर्यवधणमैनापतिसम्भाषणनियौगदौ । समेत्य मिलिखा । विनोदय मान प्रस्रद्यमान । धभिनवात् पिढवियोगात् जन्मिन यस्य तेन । धायास्यमान सन्तप्यमान हृद्य यस्य स चन्टापौड् थणेष सकल त दिवस दुखेनात्यवाइयन्। (ण) प्रतीति । किञ्च चतिवाहितटिवसयन्द्रापौड । स्वशथनौयस्य निजशय्याया नाति,रे निहित ख्यापित यत् शयन श्या तव निषष न िियतंन । धन्चत स्वशय्याया बन्धखिन् पार्श्वे । चिंतितम्न विचित यत्। कुथ विचित्रकब्बल तस्निन् प्रसृप्ता शयिता तया पत्र खया च सइ । अन्तरा मध्य मध्यो । पितरि तारापौर्ड (ড) বৈ স্পয়ন এইরূপ লিতেছেন এই অবস্থায যুবৰাজ চন্দ্রপীড পূৰ্ব্বনিদিষ্ট বাসস্থানে যা য় উপস্থিত হ’লে সে স্থানের বাহিরের দ্বাবগুলি অত্যন্ত উচ্চ ছিল তৃণময প্রাচীরেব মধ্যস্থল বহুস থ্যক মন্দি র পরিপূর্ণ ছিল এব উত্তোণিত বহুসংখ্যক শুভ্রবর্ণ পঢ়মণ্ডপে (র্তাবুতে) সে স্থানটা শোভা পা তেছি । (ট) চন্দ্রপীড সেই বাসস্থানে হস্তিনীর পৃষ্ঠ হস্থতে অবত বণ করিয়া রাজীব দ্যায় সকল কাৰ্য্য সম্পাদন করি োন এব সেই সকল রাজগণ ও মন্ত্রিগণের সহিত মিলিত হইয়া নানাবিধ কথোপকথনে আনন্দ অনুভব কবিতেছিলেন বটে, কিন্তু নূতন পিতৃবিয়োগ বশ োকাবেগে হৃদয় সস্তপ্তও হইতেছিল তাই তিনি দু খেতে সেই সমস্ত দিনটা অতিবাহিত কবিলেন। (ণ) দিন অতিবাহিত করিলে পর বাত্রি৩ে নিজের শষ্যার অনতিদূরে সংস্থাপিত একখানি শয্যার উপবে লৈ স্পায়ূন অবস্থান করি৩ে লাগিলেন এব নিকটেই অপর পাশ্বে ভূতলে একখানি বিচিত্র কম্বল পাতা ছিল পুত্ৰলেখা (१) मन्दिरसम्व धाम् । (२) सभीभिनौम् । (३) नातिदूरनिषयन । (४) शयनौयसमौपे । (५) चितितले विन्यस्त ।