পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৪১৩

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

8 १é काट्स्बरो पूव भागी तया तु (१) समुपजातकुतूहल छतग्रहणाभिलाषम्तत्समीपमादरादुपसर्पिततुरग (२) समुपसर्पन (३) श्रदृष्टपूर्वापुरुषदर्शनत्रासप्रधावितञ्च तत पलायमान मनुसरन अनवरतपाणि प्रहारद्दिगुणीछातजवेनेन्द्रायुधेन एकाकी निगत्य निजबल (४) ममूहात सुदूरमनुससार (५) (ब) । अत्र ‘ग्टद्यते अत्र ग्टद्यते इद ग्य्र्हीतम् द्द ग्य्र्हीतम इत्यतिरभसाक्कष्टचेता महाजवतया तुरङ्गमस्य मुह्त्तमान्न गी कपमिवासन्हायस्तस्मात् प्रदेशात् पश्दृशयोजनमात्रमध्वान जगाम (भ) । तच्चानुवध्यमान किन्नरमिथुनमालोकयत एवास्य सन्झखापतित मचलतुङ्गै शिखरमारुरोइ (म) । श्रारुढ च तस्विन शर्न शनस्तदनुसारिर्णी निवस्थ दृष्टिग, अचल-शिखर-प्रस्तर प्रतिहत (६) गतिप्रसरो विष्टततुरङ्ग (-) चन्द्रायोड (ब' थपूर्व ति । अपूव पूव मक्कत दश्न यम्य तथ्य मावलया हेतुना । उपसपि त सञ्चालितस्तुरगो यन म । भट्टष्टपूव स्य पृरुषस्य मानुषस्य चन्द्रापौडस्य दश नेन यस्त्रासी भय तंन प्रधावित वगेन चलितम् तत् किव्रर मिथ नम् । अनवरत य पाणि प्रहार पादमूलाभ्यां ताडन तेन हिगुपीक्वती जषी वगो यस्य तैन । पाणि कुभां चमू ठ पादमूलीन्प्रदस्त्रियी । इति इंमचन्द्र । (मो भव ति । भत्र दिविपटान्तरखाने ग्य्ह्यते मया द्वन् किव्ररमिथुनमिति शैध । इत्रि अनया भावनया भतिरभसेन महावगेन महानन्लेन वा प्राक्कष्ट चंती यस्य स । एकप्रन्टमिव एकपटपरिमितख्यानमिवत्यथ । पच टशभियौंजन प्रमितमिति पञ्चटशयोजनमात्रम् प्रमाण मावट प्रत्यय षष्टिक्रीशपरिमित पन्थानमित्यथ । स्यान योजन क्रोश्चतृष्टश्येन इति लौजवतौ । (म) तयो ि। किच्च अनुबध्यमानम् अनुखियमाणम । आलीकयत एवास्य भालोकयन्तमिम चन्द्रापौड मनाट्टत्य । अनादरी षष्टी । सम्म रव श्रापतितम् उपश्चितम् यचलसुङ्ग शिखर पव तस्योञ्चाङ्गम् । (यं) अखिढं प्रति ।। किंच तस्झिन केिन्नरभिधाने भ्राड्ढ सुति । अचखश्खिरस्य पव तशग्ङ्गस्य प्रस्तर পূৰ্ব্বে কথনও দে োন নাই বf যা তাহাব বৌতুহল ७त विवान छ। इङ्गेश उद्दे SLLS BBBBB BBBB BBBS BB BBBBBBB BBB BBBB BBBB BBB তাহাৰাও সে প্রথম মহা দৰ্শন কবিয়া ভ. দ্রতাগে পলান কবিতে লাগিল চন্দ্রাপীডও তাহাদের প চাৎ প চাং যাইতে লাগিলেন এষ্টভাবে তিনি অবিশ্রান্ত গুলফগ্রহণব ক য দ্বিগুণবেগশন ইন্দ্রীযুধে আৰোহণ কবিয়া একাকী নির্গত হইয়া নিজ সৈন্যগণ হষ্টতে বহু দূবে যা য়ু পড়িলেন। (ঙ) এইখানেই ধবব এইখানেষ্ট ধরিব এই ধবিয়াছি এই ধরিয়াছি এইরূপ ভাবিতে ভাবিতে অভ্যস্ত আনন্দে আকৃঃচিত্ত হইয় একাকী চন্দ্রপীড় অশ্বট অত্যন্ত বেগগামী ছিল বলিয়া এক মুহূৰ্ত্তে সেই সুবর্ণপুর হইতে একপদপবিমিত স্থানেব ন্যায় ষাট ক্রোশ পথ চলিয়া গেলেন। (ম) কিন্তু চন্দ্রাপীড় তাহদেব পশ্চাৎ প চাৎই যাইতেছিলেন এব দেখিতেছিলেন এই অবস্থাতেই সেই কিল্লব দুইট সম্মুখবর্তী কোন পৰ্ব্বতের উচ্চ শৃঙ্গে (१) थपूर्व तया तु । (२) तरङ्ग । (३) समृससप । (४) वगसमृझात् । (५) उपससार । (६) प्रस्तरशकन्जप्रतिइत् । (७) सुरङ्गम !