পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৪১৫

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

& ४१६ कॆiदंबरँौ पूर्वभागे व्यापार-(१) प्रयत्रो न सिद्ध (ख) । कस्त्रादहमाविष्ट द्रुवोत्स्वष्टनिजपरिवार एतावती (२) भूमिमायात (व) । कस्माच्च मया निष्य योजनमिदमनुस्वतमखसुखचयमिति विचार्य्यमाणॆ सत्ययम् (५) प्रात्म व मे पर इव ह्रासमुपजनयति (श) । न जाने कियताध्वना विच्छित्रमितो बखमनुयायि मे (ष) । महाजवी ईोन्द्रायुधी निमेष (४) मात्र णातिदूरमतिक्रामति (स) । न चागच्छता मया तुरगवेगवशात् किवरमिथुने बडदृष्टिना (५) अस्त्रिव्रविरल तरु शत शाखागुख-खता सन्तान गहने निरन्तर-निपतित (६) शुष्क पर्णावकोण तले महावने पन्था निरूपित , येन प्रतिनिष्ठस्य यास्यामि (ह) । न चास्मिन् प्रदेशे प्रयत्ननापि परिभ्रमता मया ( ) मस्य न परिसमाप्त भत्र व मे विलयेन पर पराजयघोषणासन,वात् । विजिगौषुब्यापाराय दिग्विजयात्मकाय प्रयत्री न सिज़ा पुनग्ट इगमनासम्भवात् । (व) कह्मादिति । भावट इव भूतग्रस्त इव सन् । चव क्रियीत्म चालडार । (म) झञ्झादिति । विाश्च । षश्वमुखद्दश्य क्षिन्नरयुगखम् । परं *4 षश्च षि । (घ) ननु द्वथानिव दमपहाय गत्वा स्वजन सइ सयुज्यतामित्याइ न जान इति । (स) भथेदानौमंवागतीऽसौ त न तवातिदूरे बलमित्याइ मइति । हि यश्रात् । (ह) ननु तथापि पन्थान पश्ह्यब्रवागतोऽसौति तेनव परिचितेन पथा प्रतिगम्यतामित्याह न चेति । चविरलेन घनेन तरुशतख द्वचसमृहस्य शाखानाम् गुलान तन्धानाम् लतानाञ्च सन्तानेन परम्परया गच्ने निविड़े तथा निरन्तर निरवकाश यथा स्यात् तथा निपतित शुष्कपण अवकँौण म् आक्तक्कध्र तल निच्चदैो यख तखिन्। न च निरुपित न व सम्यग दृष्ट । अत्र निरुपणाभाव प्रति किव्ररमिथुने बद्धट्ट टत्व तुरगवेग चविरलेत्यादिविशेषण इयाथ स हेतुरिति पदाथ हैतुक काव्यलिङ्गमखङ्कार । (ख) थथ वर्खेत्कञ्चिजन पन्थान पृद्दा गच्छ इत्याइ न चैति । । मष्य धर्षा मानव । प्रयत्रैनापि नासाद्यते न शश्व, शक्यते । सुतरां जिज्ञासयापि निरूपणासभव इति भाव । ন। বিজিগীষুর কার্য্যসাধনে যত্ব করিয়াছিলাম সিদ্ধ হইল না । (ব) কেন আমি ভূতাবিষ্টের মুণয় নিজের পরিজনদিগকে পরিত্যাগ কবিয়া এত দূরে অসিলাম। (শ) বিনা প্রয়োজনে কেন আমি এই কিন্নর দুহটাব মুসরণ করিলাম ইহার বিচাব করিতে লাগিলে আমার -ই আত্মাই অন্তের ন্যায় হাস্ত জন্মায়। (ঘ) জানি না—আমার অনুগামী সৈন্তগণ এ স্থান হইতে কত পথে বিভক্ত হইয়া রহিয়ছে। (স) কাবণ-মহাবেগবান ইন্দ্রায়ুধ এক নিমিষেই বহুদূর অতিক্রম করিয়া থাকে । (হ) অামি আসিবার কালে অশ্বের বেগবশত এব কিল্পর দুইটার প্রতি নিশ্চল দৃষ্টি রাখায় এই মহাবনের পথ নিরূপণ করিতে পাবি নাই যে ফিরিয়া যাইব, বি োষত ঘন ঘন বৃক্ষসমূহ iাখা গুল্ম ও লতাসমূহে এই মহাবন অত্যন্ত নিবিড ছিল এবং ঘনভাবে নিপতিত শুষ্কপত্রসমুহে ইহার নিম্নদেশ আচ্ছন্ন ছিল। (ক্ষ) আমি এই গ্র দেশে (१) व्यापार । (२) उत्सृज्य निजपरिबार उत्स्वष्टपरिवार एव तावतीं । (३) वत् सत्यम् । (४) निमिष । (५) विवद्धदृष्टिना । (६) पतित । (e) खचित् मयेति नाशि ।