পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৪২

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कथासुखे - शूढूकवण नम् । ' ५१ प्रथम वयसि वश्तमानस्यापि रूपवतोऽपि (१) सन्तालार्थिभिरमtत्व'पिचितस्यापि सुरतसुखस्योपरि इँष ऋवासैोत् (व) । सत्यपि रुपविखासँोपइसित-रतिविश्वमै खाबण्ह्यवति विनयवत्यन्वयवति (२) हृदयहारिणि चावरोधजने, स कदाचिदनवरतदोलायमान-रत्नवलयो घघरिकास्फालन-प्रकम्यमान-भणभणायमान-मणिवाणपूर खयमारब्धमृदङ्गवाद्य सङ्गीतकप्रसङ्गन, कदाचिदविरल-विसुश-शरासार-शून्यौछतकाननो मृगयाब्याषारेण, कदाचिदाबच्चविदग्धमण्डल काव्यप्रबन्धरचनेन, कदाचिच्छास्त्रालापेन, कदाचि .نیم سے لمبیحہ، च । लघौ विशेषीव्रतिसाषकत्वाभावात् तुच्छा कृत्तिग्ट इकर्षवेशविन्यासादिब्यबहारी यस्त्र तत् असारमित्यथ स्त्रण स्रौसमूहम् चाकलयती निईारयत । प्रथमे वयसि वक्त मानखापि नवयुवकखापि रूपवतीऽपि परम सुन्दरस्यापि तख शूद्रकख । भपेचितख भाकाङ्गितस्यापि । दष इवासौत् । एतेन नख सुरतसुखे खती निद्वतिरासैौदिति सूचितम्। भत्र दषकारणाभावेऽपि तदुत्पत कि विमावना कि वा सत्खपि सुरतकारणेषु यौवनादिषु तदनुत् पणेनि गैवीक्तिरित्णुभयो। सन्देहसढर स पुनरुत पनिवेत्युपमया च सडौर्यतै । (...) सुरतसुखविद्देष प्रदश यितुम् अन्वविधकार्यासक्ति दश्र यति सत्यपौति । रूप सौन्दर्य दिखास ध.नेवादिक्रियाविशेष ताभ्याम् उपइसिती चलतया निन्दित रतेन दनवनिताया दिधमी विलासी येन तथिन्। विनयवति प्रत्यावागते चासनत्यागादिगा नचताशाखिनि भन्वयी व झीऽस्यास्तौति तस्मिन् प्रभ सायां दन्तु सदृव यात प्रत्यथ ह्रदयहारिणि मनोइरै अवरीधजने आर्यावग सत्यपि । स शूद्रक विवसमन बौदिति वच्यमाणक्रिययान्वय । प्रथमान्तानि शूद्रकविशेषयानि ऋतौयान्तानि दिवसनय क्रियाकरणानि । घनवरत दोलायमाने वादने करकन्पगात् स्यन्दमाने रब्रवलये करइयखित रत्रमयकटकयुगख थख स तथा घघ रिकाया बादाविशॆषस्य वैौशाया यास्माखनेन पाणिना ताड़नेन य प्रकम्यी ईड्कन्पनानास्तककण्यन तेन भणभाषायमानौ भय झण इत्य प्रब्द कुर्वाणौ मणिकण पूरी मणिमयकर्णाखडारौ यस्य स । चबिरख घन यथा खात्तथा विमुतानां निचिप्तानां शराणां बाणानाम् भासारण धारासन्यातेन शून्बौक्कत हि खपएरहितैौल्लत कानन वन वैन स । भावड बिज्जित विदग्धमण्ड़ख पखितसभा येन स । थालेख्यविनोदैन चित्रनिर्वाथ तह बना (ৰ) অতিশয় বিজিগীষু ও নিতান্ত অধ্যবসায়শীল বলিয়া মহারাজ শূদ্রক, স্ত্রীদিগকে তৃণের স্থায় আসার মনে করিতেন, আর নব যুবক এবং পরমমুন্দর হইলেও এল তাহার সপ্তানার্থী মন্ত্রীদিগের ইচ্ছা সত্বেও স্ত্রীসম্ভোগমুখের উপর তাহfর যেন বিদ্বেষ ছিল। tশ) রূপ ও ভাবভঙ্গীতে কামভাধ্যা রুতি হইত্তেইও উৎকৃষ্ট লাবণ্য ও বিনয়সম্পন্ন, সৰ শজাত ও মনোহর—এইরূপ রমণীগণ থাকিলেও, মহারাজ শূদ্ৰক, কখনও দিনের বেলার আপনিই মৃদঙ্গ ৰাজাইতে আরম্ভ করিয়া সঙ্গীতচর্চায় সময় অতিবাহিত করিতেন , তখন BDD DDDD DDDD BBBBB BBBB DDD BBBS BB DDDDD DDD DDD BBB BBD DBDD BBBBDD DD DD DDD BBS BBBB BDDDD DDDBB AAAAAA AAAAS AAAAAMMAAAS AAAAA AAAAS AAAAA AAASS بیمہ حسب معہمی معبھمب&ے* (१) बत मानखातिरुपवतोऽपि । (९) भन्वयवत्यक्षिजनवति ।