পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৪৩০

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कथायाम् अच्छोदसरोवर्ण ना । ४३३ प्रलयपयौदा प्रलयदुहिनान्धकारितदणदिश झावयति भुवनान्तराणि (ण) । मन्धं च यत् (१) स्टष्ट रर्वाक् स्,खिलमय ब्रझाण्डरुपमादौ भुवनमभूत्, तदिदं पिण्डीभूय (२) सरोव्यपदेशेनावस्थितम् (ष) । इति विचारयचव तस्य शिखा-शकल कर्कश-बालुकाप्राय विद्याधरोच,त सनालकुमुद कलापाञ्चितानेक-(३) चारु-संकत-लिङ्गम्, अरुन्धर्ती दत्त-दिनकराध्य (8) पय पर्ययस्त रक्षा (५) कमलशोभितम्, उपकूल शिखातलोपविष्टजलमानुषनिषेव्यम॥णातपम् अभ्य ण तया च कलासस्य स्नानागतमtaंसण्ड़खपदपड.तिमुद्राहितम (५) प्रवकोणं ( ) भद्म-चूचित-मग्नोत्थित-गष-वन्दोष SMMMSAMS MMAAA AAAA SAAAAA SAAAAA SAAAAAeeSeSAAAAAAAS (श्य) ननमिति । सलिललेश ठालविन्दुम् । प्रखयस्य पयोदा मघा प्रलये यदृदुट्टि न गाढ़ान्धकारखन अन्धकारिता सञ्चातान्धकारा दश दिगी यँखत तादृशा सन्त । भुवनान्तराशि जगन्अध्यदैयान्। अत्र भावामि मानिनौ वाच्या क्रियीत्मचालड़ार तथा प्रलयशब्दस्य पुन पुन पाठादनवैौक्कतन्त्रदोष स तु परवतिप्रखयथव्दयी परित्यागैल परिहरण।ौध । (ष) मन्य इति । किच स्वटरर्वाकप्राण्यादिसृष्ट पूव म्। थभूदासौत् । तत् सखिख पिण्डौभूय एकत्र समवेतौभूय सरीव्यपदेशन सरीवरच्छ्लेन इदमवरिञ्चतमित्यइ मन्थ । चत्वापि भावाभिमानिनौ वाच्थी सापङ्गवा क्रियीत्मघालङ्कार तथा सृष्टरर्वागत्यभिधाय पुनरादावित्यभिधानादधिकपदतादोष सोऽपि चादावित्यख परित्यागेन समाधेय । सृष्ट प्राक भुवनस्य सलिलमयत्व प्रमाण यथा मनु — अतएव तसञtदौ तासु वैौजमवासृजत् । (स) इतौति । इति विचारयव्र व चन्द्रापौड़तस्य सरोवरस्य दचिण तौरमासाद्य तुरगादवतसार इत्यन्वय । भत्र क़ौवं दितौयान्तपदानि तौरमित्यस्य विशषणानि । शिखाशक नवत् प्रस्तरखण्ड़वत् ककमा कठिना बालुका प्रायेण बाडुख्र्थन यझिन्। तत् । विद्याधर द वयीनिविणष ९ड तन सनालागा कुमुदाना कलापेन समूहैन भश तानि पूजितानि अनेकानि चारुणि सकराजिङ्गनि बालुकामथशिवलिङ्गानि यमिन्। तन् । अरुन्धत्या वणिष्ठभार्यया दत्त दिनकराय सूयाथ यदध्य तस्य पयसी जलात् पर्यंत प्रभ्रष्ट रनाकमख शोभितम् । उपकूले तौरसमौपे शिलातलेषु उप विप्टज खमानुषाक्कतिजलजन्तुविशेष निषेव्यमाण श्रातप सूर्याकरी यत्र तत् । कलासस्य प्रब तख च अभ्यण तया चासव्रत ।। ईतुना खानाय भागतस्य माढमण्डखख ब्राप्नीप्रभृतिमाढगणस्य पदपङ न शरणत्रणा मुद्राभिषिक रडितम् । भवकौणव धप्त भखाभि सूचितानि भशुमापितानि मग्रांत्थितानाम् अवगाइनानन्तरीशौर्यानां गणानां SAAAAAA AAAA AAAAMM AMMMAAAS এক স্বজ্ঞববাহ কেন মহাবল্লাহসহস্রও র্তাহাকে ধরিতে পারিত না (শ) এব নিশ্চয়ই প্রলয় কালে মেঘসমূহ এই সৰোবর হইতেই জলবিন্দু সকল গ্রহণ করিয়া করিয়া, প্রলয়কালের সেই গাঢ় অন্ধকারে দশ দকু অন্ধকার করিয়া জগতের মধ্যস্থান সকল প্লাবিত করিয়া থাকে। (ঘ) আর আমি মনে করি—স্বষ্টির পূৰ্ব্বে যে এই জগৎসংসার জলময় ব্রহ্মগুস্বরূপ ছিল সেই জলরাশিই একত্র সমবেত হইয়া সরোবরচ্ছলে এই অবস্থান করিতেছে।” (গ) চক্রাপীড় এইরূপ মনে মনে বিতর্ক করিতে করিতে সেই অচ্ছোদসরোবরের দক্ষিণ (१) यत्तत् । (२) पिखौभूत । (३) भथि तम् । (४) दत्ताध । (५) भारत । (६) मख्खमुद्रादितम् । (७) भवतौण । ሂሄ