পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৪৪

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कधामुखे शूद्भवविषं गम् । २३ एकदा तु नातिदूरोदिते नव-नलिन-दलसम्मुट-भिदि किञ्चिन्मुक्त (१) पाटलिग्नि भगवति मरोचि (२) मालिनि, राजानमाख्यानमण्ड़पगतमङ्गनाजनविरुद्रेन वामपाश्त्वावलम्विना कोोचेयकेण सब्रिहितविषधरेव चन्दनलताभीषणरमर्णीयाछति , अविरलचन्दनानुलेपन (१) धवलित-स्तनतटा उगमज्जद रावतकुश्वमण्डलेव मन्दाकिनी, चुडामणिसक्रान्तप्रतिविम्बच्छलेन (४) राजाभ्रेव मूर्तिमती राजभि शिरीभिरुच्चमाना, शरदिव कलह सधवलाम्बरा, जामदग्नापरशुधारेव वशीछतसकलराजमण्ड़ला, विन्ध्यवनभूमिरिव वेत्रलतावती, राज्याधिदेवतैव विग्रहिर्णी, प्रतोहारो समुपस्वत्य (५) तितितल-निहित-जानु-करकमला () सविनयमत्रंीत्--(स) (स) एकर्दति । एकदा प्रतौइारो दारै नियुक्ता स्त्रौ समुपसृत्य थाख्यानमण्डपगत समाग्टहखिात राजान सविनयमत्रशेदित्यन्वय । भब प्रथमान्तपदानि प्रतोझारौविशेषणानि । नवनलिनदलानां नूतनपद्मपबायाँ सभ्यु,ट सड़ीचभाव দিলি दूरौकरीति पद्ममुकुल प्रकाशयतौत्यथ य स तविान किचिन्मुक्त किचिद्दूरोदयात् ईषत् परित्यक्त पाटलिमा प्रितरज्ञाता यैन तक्षिन् भगवति माइात्माणालिनि मरौचिमालाखास्तौति तझिन् सूय नातिदूरीदितॆ गगनस्य शिखिदृडूरीदिति वति । षङ्गन।जनविरुद्धं न समरीपक्षरचत्वात् स्रोखीक्षाम्यबहिार प्रतिकूलेन । कौचेयकेण भसिना । भयन्तु भौषणत्व छेतु । सब्रिहित पाश्व खित विषधर सपाँ थस्या सा चन्दनलतेव भौषणा च खमावती रमणीया च थाक्वतिय खा सा । अत्र पूर्णाँपमालङ्कार । भविरलस्य घनख चन्दनस्यानुलेपनेन धवलित शुर्धौक्कत खनतट यखा सा भतएव उन्मज्जत् जलप्रवझे प्रवत मानम् ऐरावतस्य च तवण स्यन्द्रहस्तिन कुम्भमण्ड़ख मरुतकरह्यमांसपिण्डो यस्यां सा मन्दाकिनी ब्रतजखा खगैगङ्गव । अन्त्रीपमालडार । च.कामगिषु उपखितरुपतीनां किरीटरत्रषु सक्रान्त पतित यत् प्रतिविम्ब प्रतौच्चार्या प्रतिमूति तख चक्षेण राजभिरूपयितस्रमन्तशृपतिभि श्रीिभिश्चिमान मतिक्ा ग्ट ह्यमाश्ा मूति मर्तौ राश शूद्रकस्य षाह ष । भत्र सापझवीत्ग्रेचाखड़ार । कखइंसवत् धवखम् अग्बरम् चाकाश यस्यां सा थग्वर वसन यस्या सा । भत्र पूर्णोपमाखङ्कार । जामदग्नास्त्र परशुरामस्त्र परशुधार्रव कुठारनिणितय दृव वशैक्कतम् आयतौक्कतम् अन्यत्र दण नेनाक्कट सकख राजमण्डल यया सा । भब्र पूर्णोपमाखडार । (ঘ) মহারাজ শূদ্ৰক ষে ভাবে দিন অf বাহিত করিতেন সেই ভাবে নানাবিধ লেখা ও পরিহাসে নিপুণ সুহৃদগণের সহিত মিলিত হইয়া রাত্রি অতিবাহিত করিতেন। (স) এক fন, নুতন কমলকলিকা প্রকাশকারী ভগবান স্বৰ্য্যদেব, কিযুৎপরিমামে পাটলবর্ণ পরিত্যাগ করিয়া আকাশের কিছু দূরে উঠিলে প্রতীহারী আসিয়া সভামগুপস্থিত রাজ শূদ্রকের নিকট উপস্থিত হইল, তখন স্ত্রীলোকবিরুদ্ধ তরবারি তাহার বামপার্থে ঝুলান থাকায় তাহাকে বিষধরধারিণী চন্দনলতার স্ব য় ভীষণ ও বর্মণীয়মূৰ্ত্তি দেখা যাইতেছিল, T () उगता । (२) सwखमरीचि । (३) मलबजानुलेपन चन्दनानुक्षेप । (४) च कामणिप्रतिबिम्ब । (५) समुपाद्धत्य । (५) कनखम् ।