পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৪৪১

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

888 कादम्बरो पूर्वाभागे दौचितरिव क्वतक्कणसारविषा५कण्डूयन , (त) जरद्ग्टहसुनिभिरिव जटालबालकमण्डलधरो , (१) (थ) इन्द्रजालिको रिव दृष्टिहारिभि , (द) पादपै परिष्ठत चन्द्रप्रभनाब्त्रस्तरय सरस पखिमै तैोरै कलासपादस्य ज्योतस्रावदातया प्रभया धवलयतस्त प्रदेश तन्न-(२) भागसब्रिविष्ट भगवत शूलपाणे शून्य ( ) सिहायतनमपश्खत् (ध) । (ण) भारश्व ति । भारउधा पल्लतप क्रिया पञ्चाग्रिसाधनकार्य यस्तै स्तपखिभिरिव खासनाना चतुषु कोणेषु चत्वार प्रज्वलितवश्च उपरि च सूर्य इत्चभक्षयिता वै लघस्यन्ति ते पञ्चतपश्च खचन्त तरिāत्थथ ठद्गता। भिखाश्व का भधि षष यस्य तेन शिखिमण्डलेन मय रगणेन अग्निसमूईन च परिद्वतास्त । पूर्णोपमा । (त) दौचित रिति । दौचित य ज्ञ सञ्चातदीच यजमान रिव क्वत क्वणसारीहरिणविशेष कत भि' विषाण एङ्ग करण कण्ड़ यन येषां त भन्यत्र तु क्कत कृष्णसारविषाण कण्डयन गात्रकबाड या य तं यज्ञ' दौचिताना छणसारशृङ्गगात्रकग्ड़ यनविधानानिति भाव । तथा च श्रुति - क्वणविषाणया कण्ड़यते । कात्यायनश्व- छाणविषाणां त्रिबलि पञ्चबलि वीतानां बध्नौत तया कण्ड थनम् । पूर्णोपमा । (थ) जरदिति । जरन्ती द्वडा ये ग्टइमुनयी ग्टइख्यास्तापसास्त रिव जटासु मूलेषु भालब लकानां जल धाराणां मण्ड़ख समृह धरन्तौति थन्यत्र तु जटाल जटाविशिष्ट बालकमबाटल शिशुसमूह धरन्ति परि पालयन्तौति तँ । तेर्षा पत्रोसहिततया बालकीत्पत्तिसम्भव इतिबीध्टम् । पूर्णीपमा । जटा लग्नकचै मृले मtरयाँ प्रचे पुनज टौ । इति मेदिनौ । (द) द्वन्द्रेति । इन्द्रज्ञाजिर्षीण न रिव दृष्टिहारिभि सुन्दरत्वाव्रयनाकषि भि अन्यत्र तु खप्रभावाल्ली कान यथायथट्टटिशक्तिलीपिभि । पूर्णोपमालद्धार । (ध) पान्प रिति । पादप रुशविशैषणबिशिष्ट तरुभि परिष्ठतम्। तस्य सरस पश्मेि तौरै ज्धीत्स्रावत् अवदातथा श्वतया प्रभया निजदौप्तया त प्रदैग्र धवलयत धवल कुव त चन्द्रप्रभनाग्ब १ लासपादस्य झलासप्रत्यन्त पव तख तलभागसब्रिविष्टम् अधीदयस्थित भगवत शूलपाण शिवस्य शून्य लीकरइितम् । लीका यत्र सिद्धि लभन्त तत् सिडायतनम् । পায়ের চিহ্নে চিহ্নিত হিল (ণ) যাহার পঞ্চাগ্লিসাধনরূপ তপস্তা আরম্ভ কবেন তাহার যেমন প্ৰজলিত অগ্নিসমূহে পবিবেষ্টিত থাকেন সেই বৃক্ষসমূহও তেমন চূড়াসমন্বিত ময়ুরগণে পরিবেষ্টিত ছিল (ত) যজ্ঞে দীক্ষিত হইয়া যজমানগণ যেমন কৃষ্ণসারের শৃঙ্গদ্বারা গাত্র কও য়ুন করেন, সেই বৃক্ষসমূহও তেমন কৃষ্ণসাবগ। শৃঙ্গদ্বার বণ্ডয়ন করিতেছিল (থ) বৃদ্ধ গৃহস্থ মুনিগণ যেমন জটাধাবী বালকগ কে পরিপালন কবেন সেই বৃক্ষ মূহও তেমন মূলদে ে আলিবাল ধারণ কবিতেছিল (দ) ঐন্দ্রজালিকগণ যেমন আপনার ক্ষমতাবলে লোকের দৃষ্টি হরণ করে সেই বৃক্ষসমূহও তেমন সুন্দর বলিয়' নয়ন আকর্ষণ করিতেছিল (খ) সেই আচ্ছাদসরোববেব পশ্চিম তীরে কৈলাসপৰ্ব্বতেব নিকট চন্দ্রপ্রভনামে একটা ক্ষুদ্র পৰ্ব্বত আছে, সে জ্যোৎস্নার স্থায় ধবলপূর্ণ স্বকীয় প্রভাব সেই স্থানটা ধবলবৰ্ণ কবিতে (१) दौघ जटा कमण्डलुधर । (२) भूतख । (३) क्वचित् शून्यमिति न दृश्यते ।