পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৪৫২

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

वथायाँ महाश्वतावर्णाना । 钞以城 अाप्रपर्दैोनेन च खभावसितैनापि ब्रह्मासनबन्धीत्तान चरणतख-प्रभा-परिष्वङ्गा झोडितायमानेन दुकूखपटेन प्राष्ठतनितम्वाम, (ष) यौवनेनापि खकालोपसषिणा निविकार-विनीतेन (१) शिष्य णवोपास्यमानाम (स) लावण्यनापि छातपुण्य नेव स्वच्छात्मना परिग्टहीताम , (ह) रुपेणापि रुचिरलीचनेन विगतचापलेन प्रायतन ऋगेणेव निषेविताम , ( ) (क्ष) उतसङ्ग ताञ्च खसुतामिद सूक्ष-शङ्ख खुण्डिकाङ्ग ब्रष्झ६व एा यज्ञैीपवैौतेन पविऴौक्त बाधॆो दंड्ो यस्यास्ताम् चित्र जात्यत्प्र चाजडार । अस्याम्तु त । ब्रह्म चारि तया यज्ञैीपंौतधारण शास्त्रौयमेव । तधा च इारीत -- द्दिविध। स्त्रिंी ब्रध्नंदिन सद्यो६ध्वश्ष । तत्र ब्रह्म वादिनौनामुपनयनमग्नौन्धन वेदाध्यय* खग्टद्दे च म चचव्या । तदतत प्रपञ्चितमस्माभिरुतररामचरितटौकाया मनुवब्ध यम् । (ष) चाप्र ति । किच प्रपद पादाय मय्याeाभूतमित्याप्रपट तत् प्राप्नीतौत्याप्रपदौन पादतलपर्यन्तब्याप तैन स्यान्निध्बाप्रप ौन तत् प्राप्रोत्याप्रपद ६ि यत् इत्यमर खभावन सित धवलन्तोनापि सता ब्रद्वासनबन्धन पद्मासनकरणेन उताने उन्मुखे ये चरणतले तयी प्रभाया थर्थाक्लोहिताया परिष्वङ्गात् ससर्गात् खlहितायमानेन दुकूलपटेन सूषावसनेन प्राद्वतावाच्छादितौ नितम्बौ यखास्ताम् । अत्र * तदुकूलख लौइित्यगुणग्रहणातदृगुशो sলঞ্জাব ! (स) यौवजनेति । अपि समुच्चये । खकाखे उपयुतावयसि खकौथसंवावसरे च उपसप ति भागच्छतैौति तेन तथा निवि कार काझविकाररहि क्न धादिविकाररहितञ्च यथा स्यात्तथा बिनौतेग यि दतेन यौवनेन शिष्यणेव उपास्यमानाम् चार्श्वौयमाणां सेब्यमानाश्च । षa पूर्णोपमाखड्ार । (इ) लावण नेति । क्वतपुण्य़नेव सता खच्छात्मना विशदैन काममलईौनखरुपए च लावण्यन परिग्टहौता मात्रिताम्। अत्र पुण्झकरणीत्प्रंघणात् क्रिथीत्प्न थालढार । (क्ष) कपेगं त । रुचिरै सुन्दर लैोचने यस्य यत्र च तेन तथा विगत चापल खाभाविक ाञ्चलय मदनी इंगष यख यव च तेन आयतनमृगैणव तत्सञ्चायतनइरिणनेव रुपेण सौन्दर्य ए निषवितामा'श्रताम्। भत्रापि पूर्वौपमाजङ्ार । (क) उत्सङ्गति । सूआर्ण शद्धग्वड़िकान श्रङखण्ड़ानाम् अङ्ग ौयवै पूरिता अध्रुलयी यस्य तेन کمیت جمعیتیسیه রূপ চন্দ্রের কিরণসমু হর ন্যায় সেই যজ্ঞস্বত্রটা বিবাজ কবি তছিল (ঘ) এব চবণের BBBBBBB BBBB BBB BBBB BBB BBS BB BBBB BB DD BBBBS হইলেও সে পদ্মাসন করিয়া বসিয়া থাকায় উত্তানীকৃত (চিৎ বরা) চঃণতলেব প্রভা তহিতে পতিত হওয়ায় বস্ত্রখানার সেই অ, টা রক্তবর্ণ হইয়াছিল (স) অবসরক্রমে উপস্থিত ও ক্রোধাদি বিকাব বিহীন শিক্ষিত শিষ্যের স্থায় উপযুক্ত য়ুসে উপস্থিত ও কামবিকার বিহীন বগু যৌবনকাল তাহাকে আশ্রয় করিয়াছিল (হ) লাবণ্যও যেন পুণ্যাপার্জন করিয়াই নিৰ্ম্মল হ য় তাহাকে অবলম্বন কবিযাছিল (ক্ষ) সেই সিদ্ধায়ুতনের হরিণের ছায় সুন্দর নয়ন সম্পন্ন ও চাঞ্চল্যবিহীন রূপও, তাহা ক অ এয় করিয়াছিল। (ক) আর সে নিজ কস্তার স্তায় হস্তি দস্ত ভূষিত একটী বীণা ক্রোড়ে স্থাপন করিয়া দক্ষিণহস্তদ্বারা (१) निवि कारेण विनौतेन । (९) सेवताम् ।