পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৪৫৫

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

8ዟor कtट्स्बरी पूर्वभागे पीतामृतामिव विगत«ष्णाम, (भी) ईशानशिर शशिकलामिवानुपजातरागाम्, (अ) अमथितोदधिजन्नसम्प्रदमिवान्त प्रसन्नाम, (ट) असमरतपदष्ठत्तिमिवाइन्छाम् (ठ) बौञ्चबुद्धिमिव निरालम्बनाम, (ड) वंदेह्रैोमिव प्राप्तज्योति प्रवेशाम्, (ढ) द्यूतकला कुशलामिव वशीक्वताच्तहृदयाम, (ण) महीमिव जलभृतदेहाम, (त) हिमसमय AMMMA AMAMMMMMS AAAAAS AAAAASAAAAMA AMAMAMAAA AAAAS AAAAAM AMAAAS प्राक्वतादिभाषाभिन्नां सस्क्लतामिकामित्यथ । नापभाशित व न स्वच्छ्ति व इति श्रुत्या व्रतिनोऽपश्व यभाषा ब्यवह्रारनिषेधादिति भाव । अत्र पूर्वौपमालङ्कार । (श) त्रिपुरेति । त्रिपुरारं शिवस्य शरशखाकां विपुरासुरवधकाले नारायणात्मिकां बाणशलाकामिव तेजीमयों तज प्रचुराम् । पूर्णोपमा । (भी) पौतेति । पौतममृत यया तां स्त्रियमिव विगता तृणा विषयखीभी जलपिपासा च यस्यास्ताम् । पूर्णाँपमा । (अ) ईशानेति । ईश् । स्य श्रिवस्य शिरस प्रशिकस्लामिव अशुपजाती रागी कामानुरागी रतिमा घ यस्याक्षाम् । पूर्णोपमा । तच्चन्द्रकलाया उ~यास्ताभावादेव रागो न जायत इति बोध्यम् । (ट) अमथितेति । श्रमथितस्य उदघे समुद्रस्य जलसम्यदमिव भन्त प्रसन्नां चित शुद्धां कामादिरहितचित्ता मित्यथ अन्यत्र तु अभ्यन्तरनिगानाम् । पूपमा । (ठ) असमस्त ति । भसमस्तानां समासरहितानां प ानां सुबन्तरुपाणां छतिमवस्थितिमिव भइन्हीं वर्षातप शीतोषणादिइन्ह५ खरहिताम् भन्यव्र तु इन्हारव्यममासरहितां युग्ममेलनरहितां वा । पूर्णॉपमा । (ड) बौड़ति । औज़ाना माध्यमिकयोगाचारसाम्प्रदाधिकानामित्यद्य बुद्धि ज्ञानमिव निरालम्बना सव त्र वासक्तिरहिताम् अन्यत्र तु निविषयाम् । पूर्णीपमा । बौद्धान माध्यमिका यीगाचाराक्ष सन्प्रदाया विज्ञानातिरिक्षा पदाथ न मन्यन्त वदति च ततज ज्ञानमेव घटादिरुपेणावभासते भंदस्तु भान्तिरैवति । तथा च- सईोपखम्भ नियमान्भेदो नौलतद्धियो । भेदश्व भ्रान्तिविज्ञान ट श्य तन्दाविवादये । (ढ़) व दहौमिति । व दही सौतामिव प्राप्ती ज्योतिषि परब्रष्टाणि प्रवंशी ध्यानगोचरता यया ताम् अन्यत्र तु प्राप्ती ज्यातिषि परौषाथ प्रज्वालितवकौ प्रवशो यया ताम् । पूर्णोपमा । {ण) दध तंति । दय तव खायां पाशक्रौडाया कुशलां निपुणा स्त्रियमिव वौक्लतानि भघाणि इन्द्राधाणि हृदय चितच्च यया ताम् भन्यत्र तु वशौक्कतम् भधहदय पाशकविद्यारइख यया ताम् । पूर्णोपमा । যেমন এাকৃতভাষ বলিতে নাই সেই কন্যাটাও তেমন প্রাকৃত (মনুষ) ছিল না, (জ) ত্রিপুরাসুবেল বধের সময়ে ীিবেব বাণের গুiয় সেও তেজোময়ী ছিল (ঝ) অমৃতপানকারিণীর যেমন পিপাসা থাকে না তাহাবও তেমন বিষয়লালসা ছিল না (এঃ) শিবের মস্তকস্থিত চন্দ্রকণার যেমন রাগ (রক্তিমা) জন্মে না তাহাবও তেমন বাগ (কামানুরাগ) জন্মিয়াছিল না, (ঢ) অনালোড়িত সমুদ্রের জলেব Uিতব যেমন নিৰ্ম্মল তাহাব অস্ত করণও তেমন নিৰ্ম্মল ছিল (ঠ) সমস িহীন পদসমূহের যেমন পবম্পব মিলন থাকে না তাহাবও তেমন শীতোষ্ণাদি দ্বন্দ্বং খ ছিল না (ড) বৌদ্ধদিগের সম্প্রদায়ুবিশেষেব মতে জ্ঞানের যেমন বিষয় নাই, তfইlরও তেমন আসক্তি ছিল না (ট) সীতা যেমন অগ্নি ত প্রবেশ করিয়াছিলেন, সেও তেমন পরব্রহ্মে প্রবেশ করিয়াছিল (ণ) দূতক্রীড়ায় নিপুণ স্ত্রীলোক যেমন পাশক বিদ্যার