পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৪৫৭

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

8૬૦ कादब्बरो पूवभाग ततोऽवतेीयै तरुशाखाया बद्ध्वा तुरङ्गम (१) उपस्टल्च भगवति भतया (२) प्रणस्य त्रिलोचनाय, (३) तामेव दिव्ययोषितमनिमिष-(४) पद्मणा निञ्चल निबद्धलच्यण चतुषा पुननिरूपयामास (फ) । उदपादि चास्य तस्या रुपसम्प्रदा कान्त्या प्रशान्या चाविभूतविस्त्रयस्य मनसि-(ब)“अहो । जगति जन्त नामसमथिंतीप नतान्थापतति द्वत्तान्तान्तराणि (भ) । तथाहि, मया मृगयाया यट्टच्छ्या निरथकमनुबन्नता तुरङ्गमुख (५) मिथुनम , श्रयमतिमनीह्री मानवानामगयी fदव्यजनसञ्चरणीचित् प्रदेशो वीचित्त (g) (म) । अत्र च सलिलमन्व षमाणेन हृदयहारि सिउजनोपस्पृष्टजल (७) सरो दृष्टम । तत्तोरलेखाविश्रान्तन चामानुष गौतमाकणितम । तच्चानुसरता मानुषदुर्लभदर्शना दिव्यकन्यकेयमालोकिता (य)। (फ) तत इति । विलीचनाय शिवाय । दिब्यपाषित खर्गीयस्त्रियम् । अनिमिषाणि निसन्दानि पद्माणि लीमानि यस्य तेन निश्वख यथा तथा निबद्ध छत लच्य दृष्टिय न तंन । (ब) उदपादौति । किञ्च ति चाथ । रूपसम्यदा सौन्दर्या तशयन कान्तया देइदत्या प्रशान्तया प्रशमेन च करणेन भाविभू ती विषायी यस्य तस्य भस्य चन्द्रापीड़स्य मनसि उदपादि । इय छत्तिरुत्पद्रा । (भ) कासौ ब्लचिरित्याइ अन्ची इति । जन्त नां प्राणिनाम् द्वत्तान्त न्तराणि ब्यापारविणषा धसमथि तीप नतानि अतकिर्तीपयितानि सत्ति आपतति मनसि भागच्छत्ति अनुभवविषयौभवन्तीयथ । (म) उतामथ समथ यितुमाइ तथाछौति । यट्टच्छया ख च्छया । अनुबन्नता अनुसरता । तुरङ्गमुख मिथुन किव्ररहयम् । दिब्यजनसञ्चरणेचिती दैवजनविचरणयीग्य । (य) अवंति । छदयहारि मनीघ्रम् सिडजनँट वयीनिविशष उपस्य प्ट ब्यवह्रत जल यस्य तत् सर घच्छीदसरोवर । तस्य भष्कीदस्य तौरलेखायां तटवौथ्या विप्रान्त न क्वतवि प्रामेण म"ाति सम्बन्ध । DBB BBBB BBB B BBBB BBBBB DDDS BBB BBS BBBBB BBBS BB হইতেছিল এব, সে শিবেব উপাসনারূপ ব্রত অবলম্বন করিয়াছিল। (ফ) তদনন্তর চন্দ্রপীড় অশ্ব হইতে অবতবণ করিয়া কে ন বৃক্ষের শাখাতে অশ্বটকে বন্ধন কবিলেন , পরে নিকটে যায়। ভক্তিসহকারে ভগবান্‌ মহাদেবকে নমস্কাব করিয়ু পুনৰায় স্থিরদৃষ্টিতে সেই স্বৰ্গীয় বৰ্মণীকেই দেখতে লাগিলেন , তখন তাহার নয়নেব লোমগুলি BBB DDDBBBSDS BBB B BBBB BBBS BBB BSBB BB BBB পথ অবলম্বন করায় চন্দ্রাপীড়ের বিস্ময় জন্মিল এল মনে হইতে লাগিল—(ভ) কি আশ্চৰ্য্য । জগতে প্রাণিগণের সমক্ষে বিশেষ বি েiষ ঘটনা অতর্কিতভাবেই উ স্থিত হইয়া থাকে। (ম) কাবণ আমি ইচ্ছ মুসাৰে মৃগয়ায় আসিলাম অনৰ্থক বিপ্লব দুইটার অমুদবণ করিলাম BB BBBB BBB BBBBBBBB BBBB BBYS BBBBB BBBB BB D B BBBB পাইলাম। (ঘ) এখানে আবার জলেব আম্বে ণ করিতে করিতে সিদ্ধজনসেবিত সুন্দব (१) तुरगम् । (९) नहाभङ्गया । (३) पाव तौपतये । (४) भनिमेष । (५) तुरगम्रद्ध । (६) वौचित चिते । (७) उपसृष्टशख ।