পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৪৬৩

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

8é & कादङबरी पूवभागी रपूर्थत भिचाभाजनम् । आगत्य च तैषा फलानामुपयोगाय नियुक्तवतो चन्द्रा पौडम् (ठ) । श्रासीच्च तस्य चेतसि-*नास्ति खल्वसाध्य नाम तपसाम । किमत पर माच्चयैम, यदत्र (१) व्यपगतचेतना अपि (२) सचेतना इवास्ये भगवत्ये समतिस्टजन्त फलान्यात्मानुग्रहमुपपाद्धन्ति व•स्यतय (ड) । चित्रमिदमालीवितावमस्माभिरदृष्टपूर्वम’ इत्यधिकतरोप जातविस्मयश्चोत्थाय तमेव प्रदेशमिन्द्रायुधमानीय व्यपनीतपय्र्याण नातिदूरे स यम्य निझरजलनिवतित (३) स्रानविधिस्तान्थ ग्टतखादूनि (४) उपयज्य फलानि, पीत्वा च तुषारशिशिर प्रस्रवणजलसुपस्पृश्झ चकान्त तावदवतस्य, यावत्तयापि कन्यकया (५) छाती जख फल-मूलमयेष्वाहारेषु प्रगय (ढ) । (ठ) क्षिट्ठितेिति । किंच तस्या क्न्द्यक्षया भिध्वामप्शनमिति सश्वन्ध । उपथॆीगाध भचिबणाश्च । (ङ) श्रासैौदिति । तस्य चन्द्रापैौडस्य ! तपसा रम्लल्वसाध्य नाम जाति ! तथा च तिथितत्वध्रुत - तपौप्ति प्राप्यतेऽभौष्ट नासाध्य हि तपस्यत । दुभगत्व इथा लोकी वहत सति साधने ॥ व्यपगतचेतनाश तन्थहौना अपि । फलानि समतिसृजन्त समप यन्त । वनस्यतयी द्वाचा । एतत् खलु तपस एव फलमि त भाव । अतएवात्र विशेषेण सामान्षसमथ जड्पोऽर्थान्तरन्यासेंीऽलङ्कार । (ढ) चित्रमिति । चित्रमाश्वर्ययम् । व्य नौतपथ्र्यायम् अपसारितपख्धधनम् । सयग्य बहा । निझ र जलेन निव त ती निथादित खानविधिय न स तादृशश्वन्द्रापीड । भरुतस्वादूनि पीय षवत् सुरसानि तानि फलानि उपयुज्य भुझा तुषारवत् शिशिर शैौतन प्रखवणज १ पौत्वा च । भव्रापि तुषारशिशिरपदयी पथ्र्यायतया आपातत पुनरुलाताप्रतौते परख तुषारबत् शिशिर शैतलमिति पर्यवसानात् पुनरुत्वावदाभासlsलङ्कार । उपस्य ख़ भाचम्य । प्रणय प्रादर क्वत चाहार क्वीत ड्रत्यथ । ভিক্ষাপটে, আপন! আপনি পতিত ফলে পরিপূর্ণ হইয়। গেল। তাহার পর সে আসিয়া সেই সমস্ত ফল তক্ষণ করিবাব নি মত্ত চন্দ্রপীড়কে অমুবোধ কবিল । (ড) তখন চন্দ্রাপীডের মনে হঠতে গিল যে – এই জগতে তপস্যার অসাধ্য কাৰ্য্য নাই। হা অপেক্ষ অধিক আর কি আশ্চৰ্য্য ইত পাবে ? যে চেতনাবিহীন বৃক্ষসমূহ ও আজ সচেত নর ন্যায় এই দেবীকে ফল সমৰ্পণ ক িস্থা আপনাদিগেব প্রতি ইহার অনুগ্রহ জন্মাষ্টল। (৮) আমি আজ এই আশ্চর্য বত্তাস্ত দেখিলাম , এরূপ পুৰ্ব্বে কখনও দেখি নাছ’ এইভাবে চন্দ্রাপীডেব আবও অধিক বিস্ময় জন্মিল। তখন তিনি উঠিয়া ভ্রায়ুধকে সেই স্থ নে আনয়ন করিয়া পালানটী খুশিয়া রাখিয়া অনতিদূরে তাহাকে বন্ধন করিলেন , প্ৰবে সেই ঝরণার জলে স্নানকাৰ্য্য সম্পাদন কবিয়া অমৃতের ন্যায় মুম্ব টু সেই সকল ফল ভক্ষণ করিয়া, িমের স্থায় শীতশ সেই ঝরণার জল পান করিয়া এবং আচমন করিয়া এক দিকে তত কাল অবস্থান কবিতে লাগিলেন যত কাল সেই কথাটাও ফ মূল ও জল আহার করিল। (१) यम । (२) विगतचेतना अपि । (२) निवस्ति । (४) भनतरसखादूनि । (५) कन्वया।