পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৪৬৪

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कथायाँ मह,शब्ल ताजन्प्रष्ठतान्त । ४६e दृति परिसमापिताहारा निर्वातितसन्ध्योचिताचारा शिलातले विश्वब्धमुपविष्टा निभृतमुपस्वत्य नातिदूरे समुपविश्य चन्द्रापीड सविनयमवादीत्-(ण) “भगवति । त्वत्प्रसाद्-प्राति-प्रीतस्राहितेन कुतूहलेनाकुलीक्रियमागी मानुषतासुलभी खविमा बलादनिच्छ्न्तमपि मां प्रशूकर्मणि नियोजथति (त) । जनयति (१) हि प्रभुप्रसाद लवोऽपि प्रागलभयमधीरप्रछतै (थ) । खल्याप्य कदेशावस्थाने कालकला (२) परि यमुतपाद्यति (द) । बण्णुरप्य पृविप्ररिग्रच्ह प्रणयमारोपयति (च) । तद्यदि नातिखेट्करमिव तत् क ,निनात्मानमनुग्राह्यम ( ) द्रृच्छ्ामि (न) । अतिमहत्। (ण) द्रुतीति । निषि तिर्तो निष्यादित सश्वोचिताचार साय कालर्थीग्र्यो विधि सन्ध्यावन्दनादिय या ताम् । विश्रब्धं सविश्वास निथिन्त यथा तथा । निभृत नि शब्द यथा तथा । (त) भगषतौति । त्वत्प्रसाटप्र मया तवानुग्रह्रलाभेन प्रोत्वाहित प्रवचि त। तेन कुतूहलेन चाकुलौक्रियमाश्च अधौरौकियमाण मानुषतासुलभी माट्टशेषु मानुषेपु नितान्तसम्भवपर इत्यथ लघिमा लघुत्व चञ्चलखभाव इति तात्पर्यम् । (थ) नन्वपरिचितस्य सइसा प्रश्न प्रन्भताप्रतीतिरिति चत्तत्राइ जनयतीति । हि तथाहि । प्रभुप्रसादलवोऽपि खान्यनुग्रहनेिभ्योऽपि भधौर प्रक्वतेज नस्य प्रागल भ्य धृष्टतां जनयति । तथा च तपखितया प्रभुरूपायास्तवा त य सत्कारार्दवानुग्र इलाभो ममनां प्रगलाता जनयतौति खौक्रियत एवति भाव । भतएवाव सामान्वादप्रस्तुतात् प्रस्तुतस्य विशॆषस्य प्रतीतेरप्रतुितप्रशं सtलङ्ार । (द) गनु तथाध्यपरिचितस्य प्रश्नी नैोपपद्मत इत्याइ खल्पापौति । कालकला समयाश । तथा च इयन्त कालमेकत्रावस्थानाक्व मे परिचित वासौति भाव । (घ) अथ तथापि प्रण्यामावनेष्टानिष्टसम्वन्धाभावात् कथ प्रत्र इत्याह भणरित। भणरपि खख्यो:पि चुपचार परियच्_सदावइारखीकार प्रणय सौहाइ म्। थारोपयति उपस्थ पयति । तथा च तवातिथिसत्कारखीकार एव प्रणयारोपितवानिति भाव । अतएवावापि पूव व प्रस्तुतप्रश सालडार । -- ۔ مو ہتہیے (ণ) সেই কন্যাট এষ্টভাবে আঙ্গব োষ করিয়া সন্ধ্যাকালেব উপযুক্ত কাৰ্য্যগুলি সম্পাদন কবিয়া একখানি পাষাণের উপরে নিশ্চিন্তস ব উপবে ন করিল , তখন চন্দ্রাপীড় নি ব্দে তাহার নিকটে উপস্থিত হইয় অনতিদূবে উপবশন বরিয়া বিনয়েব সহিত বশিতে লাগিলেন—(ত) দেবি । আপনাব অনুগ্রহলাভেই আমার কৌতুক জন্মাষ্টয়াছে সেই কৌতুকই আবার মনুষোচিত চপলস্বভাবকে আকুল করিয়া তুলিযাছে, তাই আমি ইচ্ছা না কবিলেও সেই চপলস্বভাবই আমাকে বলপূৰ্ণক প্রশ্নকা ধ্য নিযুক্ত কবিতেছে। (থ) কারণ প্রভুর অনুগ্রহের লে ও, চপলস্বভাব মনুষুেব প্ৰগলভড জন্মাইয়া থাকে (দ) এব এক জায়গায় অল্প কাল অবস্থান করাও পরস্পরের পরিচয় জন্মাষ্টয়া থাকে। (ধ) বি োষত পরস্পরের সদ্ব্যবহাব অল্প হই ও সে প্রণয় জন্মায়। (ন) অতএব যদি আপনার বি শষ ক্লেশজনক না হয় তাহ হইলে আপনাব বৃত্তান্ত বলুন ত হা শুনিয়া আমি আত্মাকে অনু (१) उपजनयति । (२) एकावखाने कालकजा एकदैगा ख़ानकालकला । (३) थनुग्य्ष्ठामाण्म्।