পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৪৭০

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कथायाँ महाश्खताजगझष्ठत्तान्त । ४ e३ दुत्तरेणानन्तरे किम्युरुषनात्रि वर्षे वर्षापवती हेमकूटो नाम निवास (च) । तत्र च तङ्ग जयुगल (१) परिपालितान्धनेकानि गन्धवशतसइस्वाणि प्रतिवसत्ति । तेन'व चट् च त्ररथ नामातिमनोहर कानन निद्मि'तम्, इट्चाच्छ्रीदाभिधानमतिमहत् सर खानितम, (२) अयञ्च भवार्नेोपतिरुपरचिती भगवान् (छ) । चरिष्टायास्तु पुत्रस्तुम्व्.रुप्रभ्ठतीनां सीद्यौणा षस्ा ज्ध ष्ठी ह सी नाम जगद्दिदितो गन्धव' , ( ) तस्झिन द्दितीये गन्धवकुले गन्धवराजेन चित्ररघेन वाभिषिक्तो बाल एव राज्यपदमासादितवान (ज) । अपरिमितगन्धवबलपरिवारस्य (8) तस्यापि स एव गिरिरधिवास (भत) । यत्त तत् सीममयूखसम्भवमप्सरसा कुखम्, तखनात् किरणजालानुसार (५) गलिर्तन सकलेनेव रजनिकर कन्ना-कलाप लावण्यन (च) ति इति । क्चि *ती नातिदू । उत्तरॆषान्तरं चष्यवहितोत्तर त्यथ हेमकूटो नाम वष पव त तस्य चित्ररथस्य निवसत्यझिब्रिति निवास भाश्रयस्थानम् । (ढ्) तवति । क्षिश्च तत्र ह्रमकूटं । तस्य विश्वरथस्य भुजयुगलेन परिपालितानि । गन्धर्वाषt यतश्चक्खाषि समूहा । चित्ररथस्य दमिति चत्ररथम् । काननमुपवनम् । खानित भृत्यरिति शेष । भवानौपति शिव मृत्ति रित्यथ उपरचिती निमाय प्रतिष्ठापित । यत्र भवग्य पत्रीति भवानौ तखा पतिरिति भवान्था पत्यन्तर प्रतौतिकारित्वाहिरुड्नतिकारितादीष स च गौरैौपतिरिति पाठन समाघेध । (अ) अवशिष्टमरिष्टाया कुल परिचाययति भरिटाया इति । समाने अभिन्न उदर शयिता इति सीदय्र्या सहोदराखषाम् । राज्यपट राजत्वम् । (झ) अपरीति । यपरिमित गन्धव बल गन्धव सैना परिवार परिजनो यस्य तस्य तख्यापि हसख स एव गिरिइँमकूट अधिवसत्यअित्रित्यधिवासी निवासस्थानम्ं। (ञ) चदिति । तत् पूर्वौ'ताम् सोममय खस्रग्भव चन्द्रकिरणभ्यो जातम् । तस्मात् कुजात् कश्यक्षा प्रसूता বর্ষেব অব্যবহিত উভবদিকে কিম্পবষনামে একটা বৰ্ষ আছে তাহাতে আবাব হেমকুটনামে একটা বর্ষপৰ্ব্বত আছে সেই হেমকূটই চিত্রবথেব বাসস্থান (ছ) এবং সেই হেমকুট পৰ্ব্বতে চিত্ররথের বাহুযুগলদ্বার পরিবক্ষিত হইয়া বহুতর গন্ধৰ্ব্বসমুহ বাস করিতেছেন। আর সেই চিত্রবথই অত্যন্ত মনোহর চৈত্ররথনামে এই উদ্যানটী নিৰ্ম্মাণ করিয়াছেন এবং অচ্ছেদনামে এই অতিবিশাল সবো’রও তিনিই খনন কবইয়াছেন আর এই ভগবান মহাদেবের প্রতিমূৰ্ত্তিও তিনিই নিৰ্ম্মাণ করিয়া প্রতিষ্ঠিত করিয়াছেন। (জ) এদিকে সেই দ্বিতীয় গন্ধৰ্ব্বব শে হ সনামে অরিষ্টব এবট পুত্র জন্মগ্রহণ করেন তিনিই তুম্বুরুপ্রভৃতি অপর ছয় সহোদরের মধ্যে জেষ্ঠ এবং গন্ধৰ্ব্বরাজ চিত্রবথবর্তৃক বালক অবস্থাতেই অভিষিক্ত হইয় রাজত্ব লাভ কবেন। (ঝ) তিনি অসংখ্য গন্ধৰ্ব্বসৈন্তে পবিবেষ্টিত থাকেন এবং সেই হেমকূটপৰ্ব্বতই তাহবও বাসস্থান। (ঞ) এদিকে চন্দ্ররশ্মি হইতে সেই যে অন্সার ব শটী (१) तद्भुजयुग । (२) निखानितम् । (२) भष्टिIधास्तु पुत्रस्तस्झिल् हितँौव । (४) परिचारकस्य । (५) सीमपौय.षसम्भ तानामसरस कुलम् तआत् किरणजलानुसार । శిe