পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৪৭৪

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

वाथाया महाभ्रेल्लेतोस्रानविचरणद्वत्तान्त । g&చి कोकिलोज़ासित मधु शीकरोद्दाम (१) दुद्दि नेषु, (य) प्रोषित जनजाया जीवीप इार द्रष्ट-भद्मथास्फालित (२) चाप-रव-भय-स्फ टित-पथिक द्रदयरुधिराईॉठात(३) मार्ग घु, (8) (र) अविरत-पतत् कुसुमशर पतत्रि-पत्र सूत्कार वधिरोछात(५) दिग्नुखेषु (ल) दिवापि प्रवृत्तान्तमदन () रागान्धाभिसारिका साथ सङ्खु लेषु, (व) उद्देल रति रस सागर पूर झावितैषु, (श) सकल जीवलोक द्वदयानन्ददायकैषु, (-) मधुमासदिवसेषु, (ष) एकदाह्रमम्बया सह्र मधुमास-विस्तारित शोभ بہ (य) उत्फुल्लेति । उ१फुल्लानि प्रकाशितानि पल्लवानि यास तासु लवलौषु जीयमाना गुप्तमवतिष्ठमागा थे मत्तकीकिखास्तँरुल्लासितम् धालीद्य वहिष्क ६ यन्झधु पुष्यरसप्तस्य शौकर कर्ण उद्दाममत्यन्त दुद्दि न इष्टिय ५६३ । (र) प्रोषितेति । प्रीषितजनानां विदेशखलाकानां या जाघा विरइविशीर्णा भाय्र्यास्तासां जीवख जीवनख उपइारेण मदनवेदनया मरणात् तदीयजीवनरुपीपाधनलाझेनेत्यथ द्रष्ट सन्तुष्टी यी मन्मथस्तन थारुकखितस्य कानिखच्यषु शरदेपाय मुइमडुराक्कwस्य चापख धनुषी रवाच्छब्दाइयेन स्फुटिताना विदौर्णानां पथिकद्वदयाना विरहिजनवचसां रुधिर धाद्रॉक्वता मार्गा पन्थानी येषु तेषु । अत्र तादृशरुधिरं मार्गाणामाद्रीकरणासन्वन्धऽपि तत्सम्बन्धोक्त रतिशयॆीतिरजङ्iर । (ख) अविरतेति । भविरत पततां कामिलस्य प्रति धावतां कुसुमशरपतत्रिणा मदनबाणानां यानि पत्राणि पघात' षां सूत्कारेण वेगगमनक्षानौन सूत् इत्यब्यश्चाश्दं न वधिरक्तानि दिङ मुखानि तद्दिग बलिञ्जन्श्रोत्राणि येषु तेषु । भवापि वधिरौकरणासम्बन्धऽपि तत्सम्बन्धीतरतिशयोक्तिरलडार । (व) दिवेति । दिवापि दिनेऽपि प्रवृती जात अन्तधित यी मदनराग कामासतिस्तन भन्धानां विद्वखानाम् षभिचारिक्षाणां रमणाय चङ् तयखं गच्छन्तीनां कामिनौनां साध न समूढेन सङ्,लषु व्यान'ऽ ।। (ग) उदलेति । उह खी वलामुच्छलित रतिरस सूरतानुराग एव सागर भगधलात् समुद्रस्तख पूरेण प्रवाईरा प्लावितेषु । भत्र निरङ्ग केवलक्ष्पकमलङ्कार । (ष) सकलेति । सकखाना जीवलीकाना हुदयानन्द ददतौति तेषु मधुमासस्य च व्रमासस्य दिवसैषु । عیتہیہ" মধুপানে মত্ততাবশত বিহবল হইয়া ভ্রমরীগণ লতারূপ দোলা সঞ্চালন কবিতেছিল (ঘ) মত্ত কোকিলগণ নোয়াড়ির বিকসিত পল্লবের অন্তরালে লুকায়িত থাকিয় তাহার ফুলেব মধু বাহির করিতেছিল তাহাতে মধুবিন্দুব অত্যন্ত বৃষ্টি হইতেছিল (ব) বিদেশস্থ লোকদিগেব বিরহিণী প্রণয়িনীগণেব জীবন উপহার পাইয়া শস্তষ্টচিত্তে কামদেব নিজেব ধমু বাব বার অশ্বফালন কবিতেছিলেন তাহার শব্দে ভয়ে বিবহীদিগের হৃদয় বিদীর্ণ হয়। যাইতেছিল , সেই হৃদয়ের রক্তে পথ সকল আৰ্দ্ৰ হইতেছিল, (ল) কামদেবেব র অনববত কামীদিগের প্রতি পতিত হক্টতেছিল সেই শরসমূহের বঙ্কপত্রেব হুংকাব ধ্বনিতে সমস্ত দিষ্মণ্ডল বধির করিয়া তুলিয়াছিল (ব) মনের ভিতরে উৎপন্ন কামাবেশে বিহবল হইয়া কামিনীগণ দিনের বেলাও সঙ্কেতস্থানে যাইতেছিল (শ) রমণাত্নবাগরূপ উচ্ছলিত সমুদ্রের প্রবাহে সমস্ত (१) उद्गम । (३) द्वष्टमनाथैषु लगाथास्फ्राजित । (३) भाद्र मार्ग पु । (४) अव ন্ধি যুদ্ধ समाकौण षु इत्यधिक पाठ झचित् । (५) पववधिरीक्वत पत्रफ त्कारवधिरौक्कत । (५) प्रद्वतमन्न (७) आनन्दकैषु ।