পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৪৭৮

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कथायाँ पुण्ड्रोकबण'ना । ४८१ तडिल्लता पञ्जर-मध्यगतमिव ग्रीषा दिवस-दिवसकर मणड़लीदर प्रविष्टमिव उचलन ज्वाला-कलाप-मध्य स्थितमिव (१) विभाव्यमानम, (ट) उझिषन्त्धा बहुस्न बहुलया दीपिकालोकपिङ्गलया देइप्रभया कपिन्नेोछातकानन कनकमयमिव त प्रदेश कुर्वाणम् (ठ) रोचना रस लुलित प्रतिमर-समान सुकुमार पिङ्गल-जटम्, (२) (ड) पुण्यपताक यमानया सरस्वतौसमागमोत्कण्ठा छत चन्दनरेखयेव (२) भस्मललाटिकया बालपुलिनलेखयेव (४) गङ्गाप्रवाहमुङ्गासमानम, (५) (ढ) अनेक प्राय भ्चूकुटि (६) भवनतीररीन भ्चूलताइयेन विराजितम, (ण) प्रत्यायततया حیے ہمہ ممبہ (ट) भतौति । अतितजखितया हेतुना प्रचलाना स्यन्दमानानां तडिल्लताना पञ्चरमध्यगतमिव समूहाभ्यन्तर वितमिव ौचद्दिवश्वस्य तदानौ सूर्यस्यातितशखित्वादिति भाव यत् दिवसकरमण्डल सूयैक्षिश्च तस्य उदरे थभ्यन्तरं प्रविष्टमिव तथा ज्वलनज्वालाकलापस्य वझिशिखासमूहग्य मध्यखितमिव विभाव्यमान प्रतीयमानम् । षत्र तिस्रषामेव क्रियोत्प्र चाणा मिथो निरपॆचतश्चा ससृष्टि । तथा दिवस्पदस्य द्दिखपादानात् पुनरुतातादोष स च ग्रौषाकालेति पाठेन समाधेय । (ठ) उन्मिषन्तति । उन्मिषन्ता दै"ादेव प्रसरन्ता बहुलबहुलया भतिप्रचुरया दौपिकालीकवत् प्रदीप प्रभावत् पिङ्गलया देहप्रभया कपिलौक़त पिङ्गलवगाँक्कत कानन वन येन तम् अतएव त प्रदेश कनकमयमिव सुषष बिंकारमिव कुर्षाणम् । षत्र लुप्तोपमा काननस्य क्षपित्नौकरषासम्बन्ध ऽपि तत्सम्वन्धीत रतिष्थीक्तःि पदाथहेतुक काब्यलिङ्गम् गुर्पीत्ीघा चंतास मङ्गाङ्गिमावन सदर । (ड) रोचनेति । रीचनारसेन गौरीचनाद्रवण लुग्निती लिप्ती य प्रतिवरी_विषाष्ादिधारीयहितम्ह तत्समाना सुकुमारा पिङ्गलाश जटा यस्य तम् । अत्र लुप्तीपमालङ्कार । (ढ) पुरायति । पुणग्नपताकायमानया धग्मव जयन्तौवटाचरन्तप्रा तस्या अपि शुभत्वादिति भाव । सरस्वत्या समागमाय सङ्गमाय या उत्कण्ठा तया क्वता या चन्दनरेखा तयेव ख्यतया मखानी खखाटिकया तिखकविशेषेण बालपुलिनलेखया द्रुद्रस कतरखया गङ्गाप्रवाइमिव उल्लासमान हौप्यमानम् । अत्र कयड गतीपमा জালুন্দ স্বা श्रृंौतीपमा चैत्योतासामङ्गाङ्गिमावन सङ्कर । sمی-x_رہ:محمr-x مvسبیچ বলিয় তাহাকে যে চঞ্চল বিদ্যুৎপুঞ্জেব মধ্যবৰ্ত্তী গ্রীষ্মকালীয় স্থ্য মণ্ডলের মধ্যে প্রবিষ্ট এব অগ্নিশিখাসমূহের মধ্যস্থিত বলিয়া বোধ হ তেছিল , (ঠ) প্রদীপের আলোকের ন্যায় পিঙ্গলবর্ণ অত্যন্ত প্রচুর এব সকল দিকে বিস্তৃত দেহপ্রভাদ্বারা তিনি সেই বনটাকেই পিঙ্গলবর্ণ কবিয়ছিলেন তাহতে যেন সেই স্থানটাকে সুবর্ণময় করিতেছেন বলিয়া প্রতীতি হইতেছিল (ড) তাহার মস্তকে গোবোচনাবসে রঞ্জিত হস্তস্থত্রের তুল্য পিঙ্গলবর্ণ ও কোমল ক কগুলি জটা ছিল (৫) তাহার ললাটে ধৰ্ম্মের পতাকার ন্যায় এবং সবস্বতীর সহিত সম্মেলবে উৎব ১ায় কৃত চন্দনেব রেখার ন্যায় ভৰ্ম্মেব তিলক ছিল , তাহাতে তিনি ক্ষুদ্র বালুকাময় পুলিনাবা গঙ্গাপ্রবাহেব ন্যাস্ক শোভা পাইতেছিলেন (ণ) বহুতর অভিসম্পাত------- (१) प्रचलित यौअदिवस ज्वलन ज्वाला । (२) सुकुम रजटम्। - - (३) चन्दनलेखयैव । (४) रखयेव । (५) उहाव्यमानम् । (६) भृकुटि भ वुटि । ६१