পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৪৭৯

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

8てネ कादब्बरो पूर्वभागे लोचनमर्यो मालामिव ग्रथितामुद्दहन्तम, सवहरिणेरिव दत्त-लोचन-शोभा स विभागम, (थ) प्रायतोत्तङ्ग घ्राणव शाम् (द) प्रप्राप्त हृद्य-प्रवेशेन नवयौवनरामीणेव सर्वास्त्रमना पाटनोक्कताधररुचकम, (ध) अनुद्धित्रश्मश्रुत्वात् (१) अना सादित मधुकरावलो वलय परिचेप विलासमिव बालकमलमानन दधानम्ं, (न) श्रनङ्गकार्म कगुणेनेव (२) कुण्ड़लोक्कर्तन तपस्तडाग कमलिनी मृणालेनेव यघ्नीप वोतैनालङ्कतम, (प) एकैन मनाल वकुल फलाकार कमण्डलुम, अपरण मकर (ए) भनवोति । अनके यं शापा भभिसस्यातास्तभ्यो भ्र कुटि भ सङ्कीच एव भवन ग्टइ तस्य तीरणेन द्वारवत्ति धनुराछातिकाष्ठविशेषखरूपेण श्व लताषथन करीन विराजित प्रीमितम् । चत्र परम्यरितख्पकमलङ्कार । (त) चत्धाति । बल्यायततया लीच-धोरतिद्ौघ तया हेतुना लीवनमर्थौ क्त्वा ग्रथितां माञ्जामिष उ६६न्त धारयन्नम्। अत्र ज खुत्ग्रेचालडार । (घ) सवै ति । सव इरिणद ती नीचनीभाया खखनयनकान्त सविभागी विभक्तायो थरौँ तनिव इरिणवल्लीच्नशोभावत्वादिति भाव । अत्र तादृशटानीत्यचणात् क्रियीत्प्रघालदार । (द) भायतेति । थायती दौध उषुइ भत्युच्चष घ्राणव शो नासिकादडी यस्य तम्। (ध) भप्राप्त ति । भप्राप्ती जितन्द्रियत्वाटलब्धी ह्रदये प्रवैशी येन तेन नवयौवनस्य रागी रमणौष्वनुराग एव राग रतिमा तेन सर्वामना सकलप्रयत्र न पाटोक्कत श्वेतरतौक्कतम् थधरी रुचक वैजपूर इव यस्य तम् । अत्र भनुरागरप्तिस्वीभ त्ऽपि रागशब्दध्न षणाभंदाध्यवसायादतिशयति खभावपाटलाधरै नवयौवनरागकच व पटखैौकरपीत्म्न चणात् क्रियीत्झैंचा खुर्मीपमा च तासामङ्गाड्रिमावन सङ्कर । (न) अनुक्लिन्त्रति । न उत्रिानि उत्पन्नानि शमश्र णि मुग्वलीमानि यस्य तस्य भावखत्त्व तस्नार्ड ती ग भासातित प्राप्त मधुकरावनौवलयन भ्रमरश्रणौमगडनेिन परिचेपविलास परिवटनशोभा येन तत् तादृशम् बालकमान नृतनपद्मनिव भानन मुख दधानम्ं। भत्र बौतीपमालद्धार । (प) भनङ्गति । थनङ्गस्य मटनस्य कान्मुकगुगनेव रमणौनां मदनोद्दौपनादिति भाव कुण्डलौल्लतेन वलधौक्वतेन तथा तप एव तडाग सरीवरस्तस्य या कमखिनौ तस्य मृणालेलेव शुश्वत्वादिति भाव यज्ञोपवैौते न लङ्कतम् । अत्र श्रोतीपमा निरङ्गकेवनक्ष्पकम् पुन औतापमा चौतासामङ्गाब्रिभावेन सङ्कर । BBtt BBB B K BDSBBB BD D BB BB BBB BBBBBD SDS নয়নযুগল অত্যন্ত দীঘ ছিল এশিয়া তিনি যেন গ্রমিত নয়নময় মাল ধারণ করিতেছিলেন (থ) সকল হরিণগণ যেন তাহাকে আপনাদেব নয়নের শোভা বিভক্ত করিয়া দিয়াছিল (দ) তfশব নাসিকাদগুট দীর্ঘ ও উন্নত ছিল (ধ) নবযৌবনের অনুরাগ যেন হৃদয়ে প্ৰমে । কবি ত না পাবিয়া বীজপুরফলের (টাব নেবুর) ন্যায় তাহার ৬ষ্ঠযুগলকে পাটলবর্ণ কবিয়ছিল () তাহাব মুখে লোম উঠিয়াছিল না , সুতর ভ্রমরশ্রেণীকর্তৃক মণ্ডলক্রমে পবিবেষ্টনরূপ শোভাবিহীন নূতন পদ্মের স্বায় তিনি মুখমণ্ডল ধাবণ করিতেছিলেন (প) কামদেবের ধতুকের গু ণব স্বায়ু মণ্ডলীকৃত এব তপস্যারূপ সবোবরের পদ্মিনী মৃণালের (१) अनुद्र त श्झझुर्राजित्वात् । (२) काम कगुणन ।