পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৪৮১

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

$58 कादम्बरो पूर्वभागे कातिना मन्दारवख्कलेनीपपादिताम्बरप्रयोजनम् (य) अलङ्कारमिव ब्रह्मचर्ययस्य, यावनमिव (१) धर्मस्य, विलासमिव सरखत्या , खय वरपतिमिव सर्वविद्यानाम सङ्केतस्थानमिव सवद्युतीनार (२) (र) निदाघकालमिव साषाढम्, (ख) हिमसमयकाननमिव स्फुटितप्रियङ्गमञ्जरोगौरम, (व) मधुमासमित्र कुसुमधवल तिलक भूति भूषित (३) मुग्वम्, (प्रा) आत्मानुरूपेण सवयसा अपरेण खोचनपुटवत् पाटखा श्रेतरक्ता कातिय ख तेन मन्दार स्य दैवतरुविशेषस्य वरकलेन करणन उपपादित निष्पादितम् अश्वरप्रयोजन परिधेयवस्त्रकाव्य थैन तम् तादृशमेक मन्दारवरकल परिदधानमित्यथ । अत्री लुप्तोपमाखदार ! छज्रचकीरख व लीचनपुटकातिरधिकपाटला मवतौति ग्रीतनाथ जरत्पदमिति नापुष्टाथ त्वोष । (र) अलमिति । ब्रह्मचर्यस्य स्त्रीससग त्यागरुपम्य अलङ्कारमिव एनमासादा पूर्णाक्यवतया तख गिीभति कादिति भाव । षत्र श्रायुन्न चालङ्कार । चाङ्गिकतत्वं ब्रह्मचर्यमाश्च दच- मरण कौत न कैखि प्रेघग गुप्तभाषणम् । सङ्ख्यौ;ध्यवसायक्ष क्रियानियत्तिरव च । एतनम्न थनमष्टाङ्ग बिहष्ट्रि परिवौति तम् । विपरौत ब्रह्मचर्यमंतदैवाष्टलचणम् ॥ ६माख यौवनमिव भव पूण त्वादित्याशय । भवापि जाषुत्ग्रेचा । सरस्वत्या बाग देव्या विलास विश्वममिव एनमासाद्य तस्या अपि शाभातिशधलाभादित्यभिप्राय । श्रव गुर्णीत् " षाषय'ार । चव विद्यानाम् खय व्रियत इति स्वय वरतिादृश पतित‘मव विद्याभि स्वयमेवास्य ह्रतत्वादनन निदयन यत्र छात इति भाव । अत्र जात्युत्ग्रे चाखडार । सव श्रुतौना सकलवटानाम् सड तस्थानमव समलनाय परस्यरनिद्दि टख्यानमिव भात्मन व तासां तवागमना दत्याशय । भवापि जायुन्मघा । श्रुतीना सव विद्यान्तर्गतत्वऽपि प्राधान्यज्ञापनाय पृथगुपादानम् गोछषन्यायात् । (ख) निदाघेति । निटाघकाल ग्रौष्मसमथमिव भाषाढन दराईन आषाढमासेन च सहेति साषाढम् । अत्र पूर्णोपमालङ्कार । भाषाढी व्रतिनां दण्ड मासे मलयपव ते । इति विश्व । शुक्रश शुचिश्व ग्र मlछतु । दृति झुति । (च) हिनति । हिमस्मयस्य शौतकालस्य कानन वनमिव स्फुटिता विकलिता या प्रियङ्गुमचरौ तइद् गौर तया च गौरम्। शैतकाल एव तदिकासात् हिमसमयेति विशषणम् । पूर्णपमा। (य) मध्विति । मधुमास च वमासमिव कुसुमवङ्खवला या तिलकभूति विपुगड काम क भचा तया भूषित আকাশ গার স্রোতোজলে প্রক্ষালিত এর বৃদ্ধ চকোবপক্ষীব ন নপুটেব হায় পাটল কাতি BBB BBBB DDBB BBB BBBBSB BB BBB BBBB BBBB BBBSBBBB (সেইরূপ একখানা বল্কল পবিধান কবিয়াছিলেন) , (ব) অব তিনি ব্রহ্মচয্যের যেন অলঙ্কাব ধৰ্ম্মের যেন ধৌবনকাল, বাগ দেবীর যেন বেশবিলাস সকল বিদ্যার যেন স্বয় বৃত পতি এব সকল বেদের যেন সম্মিলিত হইবাব সঙ্কেতস্থান ছিলেন , (ল) গ্রীষ্মকালে যেমন আষাঢ়মাস থাকে তঁ হার হস্তেও তেমন একখানা দণ্ড ছিল, (ব) শীতকালেৰ বন যেমন প্রস্ফুটিত প্রিযজুমঞ্জবীদ্বারা গৌরবর্ণ হয় তিনিও তেমন প্রস্ফুটিত প্রিযক্ষুমঞ্জরীর ন্যায় গেীরবর্ণ ছিলেন (শ) চৈত্রমাসেব প্রথমভাগ যেমন কুসুমরাশিতে ধবলবৰ্ণ তিলকবৃক্ষসমূহ ভূষিত হয় তাহার মুখমণ্ডলও তেমন কুসুমের স্থায় ধবলবৰ্ণ ভৰ্ম্মেব তিলকে ভূষিত ছিল (ষ) এব নিজের Info-farmerBot (আলাপ) ০৩:৩৪, ১ মে ২০১৬ (ইউটিসি)--- (१) भापणमिव । (२) सब श्रुतानाम् । (३) विभूषित ।