পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৪৮৮

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

वाद्यायाँ पुण्डरीकदर्शने महाश्वेताया अवस्था । 8లి ? चासीच मम मनसि-‘शान्तात्मनि दूरीक्तसुरतव्यतिकरेऽझिन जने मा निचिपता किमिदमनाय्य णासदृशमारब्ध मनसिजेन (द) । एवञ्च नामातिमूढ हृदयमङ्गनाजनख्य, यदनुरागविषययोग्यतामपि विचारयितु नालम् (ध) । क्वेदमतिभास्वरं धाम तेजसां तपसाञ्च, क् च प्राक्तजनाभिनन्दितानि मग्झथपरिष्यदितानि (१) (न) । नियतमय मामेव मकरलाञ्क्नेन विडम्बयमानासुपह्रस्रति मनसा (प) । चित्रचिद् यद् इमेवमवगच्छुन्त्यपि न शान्तस्यात्मनी SAMAS SMSMSSSSSSS SAMAAAA "بسیاس ാ -ു. भलिब्रनलालसेभ्य भन्ने भ्य कुतूहलात् निरगाव्रिर्गत बभूव ऐन्द्रज्ञालिकब्यापारादिक द्रष्ट ग्य्हान् कुलवध वन्न बदिति भाव । अनेन रीमाञ्च उज्ञ । भत्रापि दश नक्रियाक्ष्पफलात्म चालड़ार । (थ) भशेषत इति । ख टाम्भसा घमंजनन अशेषत साक न्थन धौत प्रचालित रागीऽलझाकलौहित्यमिव रागीऽनुराग चरणयुगलात् ह्रट्यमविशद्दिव । धनेन रतिर्नाम ख्याविभाव उक्तः । अत्र िितथीनि चाहुप्रणिता लौहित्यानुरागयीभ देऽपि रागशब्दश षणाभदाध्ववसायरुपातिशयोप्तिरखडार । रथा*ि भावलचण यथा दशरुपकैविरुद्ध रविरुद्ध व भाव वि च्छिद्यते न य । भात्मभाव नयत्यन्यात् स स्याथैौ लवणाकर ॥ (ट्) षासौद्दिति । किञ्च तट1नीं मम मनसि एषः छत्रिासौदित्यथ । शान्त वक्त्वगुणान्वित चात्मा मनी तस्य तचिान तथा दूरौक्कत सुरतव्यतिकरी रमणसम्बन्धी यन तद्मिन् ! भनाय्य ण भसभ्यन मनसिजेन मदनेन । (घ) एवमिति । किच्च अङ्गनाजनस्य स्त्रीजीकस्य हृदयम् एव नाम अतिमूढम् । नाल न समथ म्। अव्राप्रस्तुतात् खौद्धदयसामान्यात् प्रस्तुतखात्महदयक्ष्पविशेषस्य प्रतीतेरप्रस्तुतप्रशसालद्वार । (न) नन्वङ्गनाजनस्य हदय कथ नामातिमूढमित्याइ क्वति । तेजसा तपसाच श्रतिभाखर नितान्तदौप्ति श्रौखम् इद मुनिकुमाररुप धाम भाथय क्व तथा प्राक्कतजन स मान्यलोक भभिनन्दितानि भाट्टतानि मन्मथ परिष्पन्दितानि मचेष्टितानि च क्व बूट्टशTपस्विजने कामचेष्टाया सवथ व f ध्फलत्वा तदथ चोद्यमानमम हृदय मतिमूढमिति भाव । अत्र विरुपया सङ्घटनया विषमालद्धार । (प) निघतरिति । षय कुमार मकरलाञ्छनेन म निन एवमित्थ विडंबयमानां वचमानां मां नियत निधितमेव मनसा उपइसति असम्भ वनौयविषयप्रवृत रिति भाव । আলিঙ্গনভিলাষী অঙ্গ হইতে রোমাঞ্চসমূহ নিৰ্গত হইল (থ) এব ঘৰ্ম্মজলে সম্পূর্ণ প্রক্ষালিত হইয়াই যে বাগ (লৌহিত্য অনুবাগ) চখণযুগল হইতে আমার হৃদয়ে প্রবেশ করিল। (দ) তখন আমার মনে হ তে লাগিল যে স্তচিত্ত ও স্ত্রীসম্ভোগবর্জিত এই লোকের প্রতি আমাকে নিক্ষেপ কবিয়া অসভ্য কামদেব আজি এ কি অন্যায্য আচরণ আরম্ভ করিয়াছে । (ধ) আর স্ত্রীলোকে ব হৃদয় এইরূপই তিস্ত মুঢ় বটে যেহেতু অসুরগেব সম্ভব আছে কি না ইশও বিবেচনা কবিতে সমর্থ নহে । (ন) কারণ এই দেদীপ মন তেজ ও তপস্তার আধারই বা কোথায় অণর প্রকৃতলোকের আদরণীয় কামচেষ্টাই ব৷ কোথায় ? (প) নিশ্চয়ই ইনি আমাকে এইরূপ কামদেবকর্তৃক লী গ্রত হইতে দেখি মনে (१) परस्प्रन्दितानि ।