পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৪৮৯

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

BêR वादब्बरो पूर्वभागे विंकारसुपस इतुम (फ) । अन्या अपि कन्धकाखपा विहाय (१) खयसुपयाता पतीन, अन्या अप्यनेन दुविनीतेन मन्मथेतीमत्तता नीता नायै , न पुनरइमेका यथा (ब) । कथमनेन चणेनाकारमात्रालोकनाकुलोभूतामेवमखतन्त्रतासुपेत्यन्त करणम् (भ) । कालो हि गुणास्त्र दुनि वारतामारोपयन्ति मदनस्य सर्वथा (म) । यावदेव सचेतनासिा, यावदेव च न परिस्फ टमनेन विभाव्यते मे मदनदुखष्टितलाघवर्मतत्, तावदेवास्मात् प्रदेशादपसपण श्रय , (य) कदाचिदनभिमत स्मर-विकार दश'न-कुपितोऽय शापाभिज्ञा करोति माम् । श्रदूरकोपा हि .......................... -ു. (फ) चित्रमिति । किञ्च इद चित्रमाश्वर्यम् । एव मदनकस कविड़म्बना कुमारकरी कीपहासञ्च अवगच्छन्तापि बुध्यमानापि । उपसइत दूरौकतम् । (व) अन्या इति । व्रपा लज्जाम् । दुवि नौतेन दुराचारैण । न पु रहमेका यथा सूतर्रा नाख्याताधिक्कार इति भाब ।। (म) कथमिति । श्राकारमात्रस्य भस्य कुमारस्य केवलाक़ते भालीकनेन व भाकुलौभूत विघ्नलौभूतम् अन्त करण मम चित्तम् एवमखतन्त्रताम् इत्य मदनाधीनताम् । (म) तत्र कारणमाइ काल इति । हि यस्त्रात् काली वसन्तादि गुणा सौन्दथ्र्यादयष मदनस्य सव था दुनि वारतामारीपयति तक्षा नेन वस तकालैन भस्य सौन्दर्य ग च दुनि वारमदनारोपण्ान्ग्रम चित्तमेवमम्वतन्त्रता मुप तौति भाव । अतएवात्राप्रस्तुतात् सामान्यात् प्रस्तुतस्य वििशषस्य प्र'ौतेरप्रम्न्तप्रश सालडार । (ध) धाविित । यावदॆव सचेतनाविन अस्य सौन्द्रयैन्’श् नेल निरतिश्यकामावेशवशात् कचब्याकृतब्यशान शूचा न भवामौत्यथ । अनेन कुमारेण म मम एतत् मदनस्य दुष् टितेन विकारजननेन यत् खाघव लघुत्व तत् परिशुर स्यष्ट न विभाव्यते बुध्यते । भपसप णम्भपसरणम् । (र) ननु तथात्वऽप्यत्रावस्थाने की दोष इत्थाह कदाचिदिति । भय कुमार भनभिमतस्य भात्मनोऽसभ्ग्रतस्य खारविकारस्य भदौयकामविकारस्य दश नेन कुपित सन मां शापाभिज्ञाम् यभिसन्यातदु खभी गर्नौ करोति মনে উপহাস করিতেছেন। (ফ) আর এই এক আশ্চৰ্য্য যে আমি এইরূপ বুঝিতে পারিয়াও আপনার মনের বিকাব দূর কবিতে পারিতেছি না । (ব) অক্ষান্ত কস্তারাও লজ্জা পরিত্যাগ করিয়া আপন আপনিষ্ট পতি লাভ করিয়াছে অপরাপর রমণীরাও এই দুরাচার মদনের প্রভাবে উন্মত্ত হইয়াছে , কিন্তু আমি এক নহে। (ভ) কেবল আকৃতিদর্শনেই আকুল হইয়া আমার অস্ত করণ এখন এইরূপ অবশ হইয় পডিল কেন ? (ম) (হইতেও পারে) কারণ কাল ও গুণ–এই উভয়ই সৰ্ব্বপ্রকাবে কামবেগেব জুনি রত। জন্মাইয়া থাকে। (ঘ) অতএব যে পৰ্য্যস্ত আমি সচেতন আছি এবং যে পৰ্য্যস্ত ইনি আমাব এই কামবিকারজনিত লঘুতা স্পষ্টরূপে বুঝিতে না পারেন তাহার মধ্যেই এস্থান হইতে আমার চলিয়া যাওয়াই মঙ্গল। (র) কারণ ইনি নিজের অনভিমত কামবিকায়দর্শনে ক্রুদ্ধ হইয়। হয় ত কখনও আমাকে শাপগ্রস্তও করিতে পারেন , কাবণ মুনিগণের স্বভাবে সৰ্ব্বদাই ক্রোধ (१) अपहाय ।