পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৫১

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

३० काट्म्बरो पूर्व भागै उत्सादिताशेषदिषदिन्धनमपि (१) ज्वलत्प्रतापानलम्, (म) आयतखीचनमपि सूक्षदर्शनम, (२) महादीषमषि सकलगुणाधिष्ठानन्, कुपतिमषि कखत्रचयवज्ञभन, (३) भविरत-प्रवृत्त-दानमप्यमदम्, अतिशुद्ध-(४) खभावमपि छष्णचरितम्, अकरमपि इखखित-सकल-भुवनतल (५) राजानमद्राचीत् (य) । श्रालोक्य च सा दूरस्थितव प्रचलितरत्नवलयेन रक्त-कुवलयदख-कोमलेन (च) एकैति । एकदेशे सभामण्डपादौ एकसिान् जनपदै वा ख्रितमपि व्याप्त सा ट भुवनमण्ड़ख येण तमिति विरीध व्याप्त खतेजसा भाक्रान्तम् भायचौक्कत भुवनमण्ड़ख अस्य भुवन येन त मति तत्परिहार । (भ) चासन इति । भासने राज्ञासने खितमुपविष्टमपि धनुषि कार्षके निषचमुपविष्टनिति विरोध धतुषि বিসম্মিলিনিনি तविमाधानम् । (म) प्ठसिादितेति । उत्वाद्विानि दग्धानि अक्षाणि स्रक्ाखानि धिषन्त शत्रव एष रन्धनानि क्षाष्ठागेि यैण त ताद्वयनपि ज्वलन् प्रताप एवालली यस्य तमिति काष्ठाभावे कच्च अवलनमिर्ति विरीध ज्वखन्। दौम्यनाग सक् व्र प्रक्लमावेगावतिष्ठमान प्रत पानली यस्नति तत्परिहार । भत्र दिषत्सु इन्धनत्वारोप प्रतापै अगलला दीपश्य हैंतुरिति परम्परितरूपकसङ्घौ पाँ विरोधाभासोऽलङ्कार । (य) भायतेति । भायते दौध जीचने यस्य स तादृग्नमपि सूझ झुद्र दम ने नीचने धस्य तमिति विरोध सूश भध्यात्मविषये दम न ज्ञान यस्य तमित्यविरोध । सूझ स्यात् कतवेऽध्यात्म पु खद्यो त्रिषु चाख्यके । दग्र न नयन खप्न बुद्धि धर्षोपखश्विषु । इति च विश्व । महान् दोषी यख त तथाभूतमपि सकलानां गुणानाम् अधिष्ठानम्ं आश्रयमिति विरोध महानौ दीर्षौं भुऔ यख तनिति समाधानम्ं। दोर्दीषा च भुजी बाजु रिति धनञ्चय । कुत्सितशासौं पतिखेति त कुपतिमपि कलव्रचयवल्लम स्त्रीगणप्रियमिति विरीध कु पृथिवी रुखा पतिमित्यविरोध । गोवा कु पृथिवौ पृध्वौ इत्यमर । अनवरत प्रइक्त दोन मत्ञख यस्य त तादृशमपि भमद मदज्ञलरहितमिति इतिसाकम्य विरोध अनवरत प्रद्वत्त दान याचकेभी धनादिवितरण यस्य त तथा भूतमपि भमदम् भइद्धाररहितमिति तत्समाधानम् । अतिशुडी गिर्वीख खभाव प्रक्वतिय स त तादृश्यमपि झच चरित मलिनखभावमिति विरोध कृष्णस्य यदुपतेश्वरितमिव चरित धख तमित्यविरीध । न विद्यते करी हदी यस्य तम् अकरमपि इस्त करें स्थित शासनेनायत सकल भुवनतख यख तमिति विरोध न विद्यते साध्व भौमत्वैन नाति कर अन्यस्त्र राजग्राद्यधनादिदान यख तनिति तत्परिहार । चत्र अशेषजनभीग्यतानित्यादिकेधु द्वादग्रसू खानेधु झैं वैण विरीधसमाधानात् ब्रादेव विरीधाभासाखड़ारा । ছিলেন, (ভ) আসনে থাকিয়াও ধমুতে নির্ভর করিতেছিলেন, (ম) *ক্ররূপ কাষ্ঠPকল দগ্ধ হইলেও তঁ{ঙ্গর প্রতাপানল জ্বলিতেছিল , (ঘ) তিনি বিস্তৃভলোচন হইয়াও সূক্ষ্মদৰ্শী ছিলেন, মহাদোষী (ম বাহু) হইয়াও সকল গুণের আধাব, কুপতি (পৃথিবীর রাজ) হইয়াও ভাৰ্য্যাগণের প্রিয় সৰ্ব্বদা দান করিয়াও নিরহঙ্কার এব নিতান্ত নিৰ্ম্মলস্বভাব হইয়াও মলিনচরিত্র (কৃষ্ণের ন্যায় সচ্চরিত্র) ছিলেন, আর কর (খাজন) না থাকিলেও সমগ্র ভূমণ্ডল তাহার হস্তে অবস্থান করিতেছিল । SAAAAAAAS AAAAA AAAA AAAA AAAA SAAAAAS SAA HAMAAA SAASAASSAAAAA AAAAMMAAS AAAAA AAAAMAA ASASASAMAAAA هو معلميه بسمعميد بسببه سعهعليم بمساعد "*" (१) उत्सादित ৰবিম্বালৰি। (९) सूझदएि नम् । (३) कलअवल्लभम् । (४) अत्यन्तशुख । (५) हखझिवभुवलतलम् ।