পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৫১২

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

वाथाया मदनाकुलमहाश्न्जेतावस्या । ሂዩሂ दगयन्ती, (म) ‘तरलिके ! कथय (१) कथ स त्वया दृष्ट , किमभिहितासि तेन, कियन्त कालमवस्थितासि तत्र, कियदनुसरत्रसमानसावागत ' कृति पुन पुन पर्यपृच्छ्म (य) । भनय व च कथया तया सह तसिाब व प्रासादे तर्थव प्रतिषिद्धाशेषपरिजनप्रवेशा दिवसमत्धवाइयम् (र) । अथ मदीयेनेव द्रदयेन क्वतरागस् विभाग लोहितायति गगनतलोपान्ताव लब्बिनि (२) रविविम्व, (ल) सरागदिवसकरानुरज्ञाया छातकमलशयनायामनङ्गातुरायामिव पाण्डुता व्रजन्यामातपलचह्मयाम्, (व) गरिकगिरिसलिखप्रपातपाटलेषु कमलवनैभ्य ससुद्याय (३) वनगजयूथैविव पुञ्जीभवतसु भाखार (म) विपेति । परिजनखामिसम्बन्ध सेव्यसेवक भाव विपरौतमिव उपदश यन्तौ भइ सेविका सा तु संब्या इत्थम्भाव प्रदय यन्तौत्यथ तस्य द्दितौयदश्य नेन मय व तस्या महागौरवादरकरणादिति भाव । (य) तरैति । असी कुमार अक्षान् खभवनमागच्छन्।तौरिति शेष अनुसरन् कियदागत । (र) धनयेति । तया तरलिकया । प्रतिषिङ्ग प्रशंषाणा सर्व षां परिजनानां प्रवेशरी यया सा । (ख) भथेति । रविविक्व सूर्यमण्डले मदौयेन हृदयेन क्वत रागसविभाग रागोऽनुराग एव रागी रशिाला तस्य स वभागी विभज्य दानं यश्च तचिाग्निब स्वति जीड़ितायति धारौिभवति गगनतलस्य उपान्तात् प्रान्तनाथदेशात् भवलग्विनि पतनीन्मुखे च सति । भत्र धनुरागरतिास्रीभ देऽ प रागपदशेषेणाभेदाध्यवसायाटतिप्रयीति राग सविभागकरथीत्ग्रेचणात् क्रियीत्ग्रेचा चानयीरैकाषयानुप्रवेणरूप सडर । (व) सरागेति । भातपलच्झIां सूर्यालीकश्रियाम् रागी रतिीम व रागोऽनुरागस्त न सईति सरागी थी दिवसवार सूयैस्तविश्वनुरक्तायां जीड़ितायामजुरागिण्य़ाश्च सत्याम् षतएव क्षेत क्षमखे पद्म पद्ममयशय्यायाश्च शयनं स्थिति खापश्य यया तस्याम् अतएव च चनङ्गातुरायां कामार्तायामिव सत्यां पाण्ड्,तां व्रजन्तयां वत्थाम् । भव स्त्रौपु खङ्गाभ्यां ब्रिष्टविशेषणसाम्याच्च आतपलचौदिवसकरयोर्नायिकानायकब्यवहारसमारीपात् समासीक्ति पदाथ छैतुक काव्य लिङ्गहय गुणात्ग्रेचा चैत्य तेषामङ्गाड्रिभावेन सङ्घर । (य) ग रिकेति । गरिर्को धातुविशेषस्तन्युती गिरिगौरिकगिरिस्तस्य सलिनेघु प्रपातेन पतनेन पाटलेषु (ঘ) এর তরলিকে । বল তুমি কি ভাবে তাহাকে দেখিয়াছ তিনি তোমাকে কি বলিয়াছেন তুমি কতকাল সেখানে ছিলে এবং তিনি আমাদের অনুসরণ করিতে করিতে কতদূর আসিয়৷ ছিলেন এক্ট কথা বার বার তরলিকাকে জিজ্ঞাসা করিয়াছিলাম (র) এব সমস্ত পরিজনবর্গকে প্রবে। করিতে নিষেধ করিষা, সেই অট্টালিকার ভিতরেই তরলিকার সহিত সেইভাবে সেই কথা নিয়াই সে দিন অতিবাহিত করিলাম । (ল) তাহাব পব, আমার হৃদয়ই যেন স্থৰ্য্যমণ্ডলকে রাগ ( অনুরাগ, বক্তিমা ) বিভক্ত করিয়া দিল তাহাত স্বৰ্য্যমণ্ডল রক্তবর্ণ হইয়া আকাশের প্রাপ্তভাগ হইতে পতিত হইতে লাগিল (ব) আলোক লক্ষ্মী রাগাম্বিত স্বর্ঘ্যের প্রতি অনুরক্ত হইয়া, পদ্মের উপর শয়ন করিয়া কামৰ্ত্ত হইয়াই যেন ক্রমে পাণ্ডুপর্ণ হইয়া উঠিল, (শ) গৈরিক-(গিরিমাট) সংযুক্ত (१) कथय कथय । (२) गगनतलावलम्विनि । (२) उत्थाय ।