পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৫১৫

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

५ १८ कादब्बरो पूव भागी चासय पर्य्याकुम्नमिव सविषादमिव शून्यमिव प्रथि'तमिव भन्तगं ताकूतम् (१) आकारमलचयम् (ग) । उत्थाय च छातप्रणामा सादर खयमासनसुपा हरम (घ) । उपविष्टसय च बलादनिच्छुतोऽपि प्रचाख्य च रणावुपमृज्य (२) चीतरीयाशक पल्लवेनाव्यवधानाया भूमावेव तमयान्तिके समुपाविशम (ड) । अथ सुब्हरोमिव किमपि विवशुरिव स तसया मत्समीपोपविष्टाया (३) तरलिकाया चतुरपातयत् (च) । श्रघ्हन्तु विदिताभिप्राया दृध्य'व ‘ भगवन । प्रव्यतिरिक्तं यमस्मच्छुरोरात्, अशङ्कितमभिधीयताम ’ इत्थबीचम (क्) । एवमुताख मया कपिञ्जल प्रत्धवाढोत– राजपुत्रि । कि ब्रर्वीमि वागैव (ग) अतिकमिति । किञ्च असो कपिञ्चलस । पर्याकुलमिव अत्यन्तब्याकुलमिव शून्य सर्वद्यम रहितमिव भथि न याचकमिब । अन्तर्गतम् आकूतम् अभिप्रायविशषी यस तम्। अत्र आदिमे ६ गुपिीन"दै हितौये च इ जात्युत्यचे तासाच मिथो निरपेचतया ससृ ट । (घ) उत्थायैति । किच्च क्कतप्रणामा अहम् । उपाइरम् उपवग्रनाथापि तवतौ । (ङ) उपेति । अनिच्छतीऽपि म१कत कचरणप्रधालनमाज ने भनभिलषतोऽपि तसJ कपिञ्जलस्य चरपी बलात् प्रघाख्ध उत्तरीयांग्रकपल्लवन मटौयोत्तरीयवसनप्रान्त न उपमृज्य च थइम् भन्तिके तस्य व समीपे भव्यव धानायाम् भासनक्कतव्यवधानरहिताया केवलायामेवत्यथ भूमौ समुपाविशम् । (च) अर्थति । स कपिञ्चल किमपि विवत्रुरिव सन्। मुहत्त निव चतुरपातयत् तखा अपसारणाथ मिति भाव । (क) भइमिति । दृष्टय व तरलिकां प्रति तस्य ताट्टशदृष्टिपातभङ्गय व विदित अभिप्रायस्तरलिकाया थपगमन विषयक श्राशयो यया सा तादृशौ सतौ ! भव्यतिरिक्ला भभिद्रा । مهاجر هر আসিতে দেfলাম। (গ) তিনি আসিয়া নিকটে উপস্থিত হইলেন তখন র্তাহার আকৃতিটাকে যেন অত্যন্ত ব্যাকু লব ন্যাঘ বিষয়ের নায় শূন্তেব মায় এবং যাচকের স্থায় লক্ষ্য BBB S gB SBBB BBB BSB B BB BBKB BSBB BBB BBB BBBB SDS BB আমি উঠিয়া নমস্কাৰ কবিয়া মাদরেব সহিত নিজেই একখানি আসন আনিয়া দিলাম। (ঙ) ভা । ত তনি উপপ্ৰবশন করিলেন এব তিনি ইচ্ছা । কবিলেও আমি বলপূর্বক তাহার চরণ BBBB BBBB BDDS BB BBBB BBBBBBBKSBBB BBBS BBD BBBB BBB আসনবিহীন ভূমিতেই উপবেশন করিলাম। (চ) তাহাব পব f নি কোন বিষয় বলিতে ইচ্ছা করিয়াই যেন আমার নিকটে উপবিষ্ট সেই তরলিকাব প্রতি কিছুকাল দৃষ্টিপাত করিলেন। (ছ) আমি কিন্তু ’েই দৃষ্টিপাতেই তাহার অভিপ্রায় বুঝতে পারিয়া এই কথা বলিলাম— ভগবন । আমার শীর হইতে এই ব্যক্তি ভিন্ন নহে , সুতবা আপনি নি শঙ্ক চিত্তে বলুন। (জ) আমি এই কথা বলিলে কপিঞ্জল প্রত্যুত্তর কবিলেন– রাজকন্তে । বলিব কি (१) अशुपरतामिप्रतम् । (२) अपमृज्य । (३) झचित् मदिति नास्ति ।