পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৫১৬

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कथाया कामात गुण्डरीकावस्थावणना । ቧ፻o ने नाभिधेयविषयमवतरति त्रपया (ज) । क्व कन्दमूलफलाशी (१) शान्तो वनवासनिरत (२) मुनिजन, क्क वायमशान्त-( ) जनीचिती विषयोपभोगाभिलाषकलुर्षो मझथविविधविलाससङ्कटो रागप्राय प्रपञ्च (झ) । सव मेवानुपपत्रमालोकय, किमारब्ध दौवेन । अयत्ननव खलूपहासास्प्रदतामोखरो नयति जनम् । न जाने किमिद वल्कलाना सदृशम, उताही जटाना समुचितम् कि तपोऽनुरुप P, श्राहोखिडग्यॉपदेशाङ्गमिदम् (ट) । अपूर्वेय विडम्वना केवलम । अवश्यकथनीयमिदम् । अपर उपायो न दृश्यते, अन्या प्रतिक्रिया नोपलभ्यते, अन्य SAA AAA AAAA AMM MMMMM AAAAS AA SAASAASAASAASAASAASAA AAAAMMAM (श) एवमिति । त्रपया खञ्जया । अभिधयविषय नावतरति वक्aष्यमथ वक्ष्, न प्रति तं । (भो) झ तेि । कन्द् याज कम् मूलश्च तदितरत् फलं च षश्नतौति स याति शमगु utब्बित चन्तिरि न्ट्रय नियइभालौति यावत् ग्रम यन्तरिद्रियनिगइ इति वदान्तसार । एतनाअन व कामादिनिष्ठगि सूचित । बनवास्रगिरत इत्यनेन तु भ1ग्यपदार्थानां दृश् नदिनिबन्धनमक्ष एमपि न सम्भवतिौति ध्वनितम् । षशान्तस्य अनिजि तान्त करणस्य जनस्य उचितैो योग्य विषयाणा स्रवचन्दनवनितादिर्भोग्यपदाथानाम् उपभोगाभिलाषण कजुषो मखिन मन्प्रथख कामस्य विविधविलासर्नानाप्रकारचटित सरूट सड़ौण पूण तया राग सुखानुशयिता ऐझ्किसुखलालसंव प्रायेण बाहुख्र्धन यझिन्स सुखानुशयौ राग इति पातञ्चलसूत्रात् । अय प्रपञ्च ससारी वा क्क । ईइशप्रपञ्च सुनेराशक्ति कथमपि नोपपद्यत इति भाव । अत्र विरुपयाँ सघटनथा विषमालढार । तेन च। ক্ষধিৰ্ম্ম,লিীহুমদঘর্ষ समासंज्ञा द्रुति ध्वन्यत इत्यलद्धारैण वखुध्वनि । AMAS AASAASAASAASAASAASAASAASAASAASAASASAS SSAS (ञ) सव मिति । दवन किम् अनिव चनीयखरूपम् एतत्सव मव अनुपपब्रम् अत्यन्तविरुञ्चलादयुशम् भारब्ध इति त्वमालोकवेत्यन्वय । लज्जावशादसम्भवाशड़ावशाच्च स्पष्ट नाभिधत इति बोध्यम् । (ट) चयव ने त । भयत्र न व उपझावप्राप्तौ खवौययवभिावन ब । इदं वच्यमाप पुण्ड्रौक्षचेष्टितम्। कि वरकलानां वरकलधारणस्यत्यथ सदृश याग्यम् इति न जाने द्रत्यथ । कथमपि न सदृशमिति भाव । एवमन्यत्रापि । उताङ्गो कि वा । भाइोखित् अथवा धर्णीपदशख उपदिष्टधर्माण नख अङ्ग प्रयोजकम् । (ठ) भपूर्व ति । इय बच्यमाणा पुण्डरीकस्य कामचेष्टा केवलम् अपूर्वा विड़ावना सम्य,ण नृतना दवकत क प्रतारणा । इदं इशम् । षपरतव खङ्गमाङ्गिन । एवमन्यत्रापि बlध्यम् । उपलभ्यतं ज्ञायते । शरष रषकम् । লজ্জব ত আমার বাক্যই বক্তব্য বিষয বলিতে প্রবৃত্ত হ-তেছে না । (ঝ) ফশঃ বনবাসী এব জিতেন্দ্রিয় মুনিজনই বা কোথায় আর অজিতেন্দ্রিয় লোকের যোগ্য ভোগ্য পদার্থের ভোগাতিলাষে কলুষিত, নানাবিধ কামচেষ্টায় পরিপূর্ণ এবং বাগবহুল এই জগৎস সারই বা কোথায় । (এ) দেখ—বিধাতা কি অনিৰ্ব্বচনীয় অসঙ্গত এই সমস্ত ঘটন। আরম্ভ কবিয়াছেন। (ট) লোক স্বয় উপহাসের কোন কাৰ্য্য না করিলেও ঈ বই তাহাকে উপহাসাম্পদ করিয়া থাকেন। জানি ন—এটা কি বন্ধলবাবণের উপযুক্ত অথবা জটাধারণের পক্ষে যোগ্য কি বা তপস্তার পক্ষে উচিত অথবা গুরূপদিষ্ট ধৰ্ম্মোপার্জ7ের অঙ্গ। (ঠ) এ, কেবল অভূতপূৰ্ব্ব বিড়ম্বন । যাহা হউক, এই বৃত্তাস্ত অবশুই বলিতে হইবে। কারণ (१) क्वचित् कन्दपद नाति । (२) वननिरत । (२) थनुपश्रान्त ।