পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৫২

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कबालुझै शूद्र्षवशं नम् । ३१ पाणिना जर्जल्लिेखभाग वेञ्चकतामादाय नरपतिप्रबोधनाथै (१) सक्कत् सभाकुट्टिममाजधान , येन *कक्षेमेव तद्राजकम् (२) एकपदे वनकरियूथमिव ताखशब्द न तेन वेण लताध्वनिना (३) युगपदावलितवदनमवनिपालमुखादाक्कथ चचुख्तदभिसुखमासीत् (र) । 鼻 भवनिपतिस्तु दूरादालोकय' इत्यभिधाय प्रतीहाय्र्या निहिन्यमाना ता वय - परिणाम-शुभ्र (४) शिरसा रता-राजोवेच्त्रणापाङ्गनानवरत-छात-व्यायामतया यौवनापगमेऽप्यशिश्चित्त-शरीरसन्धिना सत्यपि मातङ्गत्वं नातिवृश् साक्ातिना बहु SAMAAA SAAAAA SAAAAAS SAAAAAS AAAASS ^^ אי-א (५) चाखीवयति । सा चण्डाखकन्वा दूरखितव चाखालजातेहि जसभाष्यग्रे दीषीहावनाशद्धयेति भाव प्रचलित पूर्वावखितिखानात् किञ्चित् प्रभष्ट रववलय यख तेन तथा रक्त खभावलोहित कुवलयदलवत् उत्पख पत्रवत् कीनखी मदुखच तेन । धब्र लुमीपमानदार । जज रिती औण मुखभाग अग्रर्दशी यस्यास्तां वेणुखतां व प्रयटिम्। नरपते शूद्रकख प्रबोधनार्थ खकार्य प्रत्यभिनिवेशकरणाथ म्। समाकुनि समाया बच्चभूभिम् । येन चाधातेन । राज्ञां समूह इति राजकम् । एकपदे तखिाद्रव चणे तत्चणकपदे तुख्य इति हलायुध ताख भन्दन कांखकरताखध्वनिना वनकरिय धमिव वन्यइतिसमूह इव । वैशलताध्वनिना व शयष्टिशब्दन ! चावलित बदन परावति तमुख सत् राजकख विशेषणमेतत् । भवनिपालमुखात् शूदकवदनात् चच्चराक्कथ तखा चाण्डालकन्याया अभिमुख सखम् । सइसा शब्दविशेषश्रवणे तदाभिमुख्य लोकानां खामाविकम्। दितीय वाक्र्य उपमालद्भार । (ख) च वनौति । भवनिपति शूद्रक भनिमिषखीच न तां चाण्डालकन्यां ददय ति बलमावेगां | दूरादालोकय है चाण्डालकन्य ! त्व दूरादेव राजान पझ राज्ञ एकान्त समौपममनमपरिचितायाशवानुचित मिति भाव । इत्यभिधाय उज्ञा वत्त मानया प्रतौइाय्र्या पूर्वोक्तया दाररविण्या निद्दि झमानाम् इय सा चाण्डाख कन्धा इति सभायां परिचायनानाम् । वय परिणामेन वाईक्येन गृध पक्ककैश्यतया धवल गिरी मदतक यस तेन रशूराशीववतु रणपथबन ईषणापकौ नेत्रप्रानौ यख तेन । भव शशीपमाखडार । अनवरतज्ञतव्यायामतया निरन्तरविहितपरिश्रमतया यौवनस्य भपगमेऽपि प्रतीतत्वाऽपि भशिथिला दृढ़ा शरौरस्य सन्धय सर्धीगरग्नानानि यसा - -مبر جمعیسی مسیر (র) চগুলি কষ্ট রাজাকে দেখিয় দূবে থাকিয়াই, সঞ্চলিত রত্নবলয়ালস্কৃত, স্বভাবত রক্তবর্ণ ও পদ্মপত্রের ক্ষায় কোমল পাণিকমলে জীর্ণগ্র একথানি বংশদণ্ড গ্রহণ করিয়া তাহাঙ্গার রাজার প্রবোধ জন্মাইবার জন্য সভাবেদিতে একবাব আঘাত করিয়াছিল , যাহাতে তৎক্ষণাৎ সেই সকল রাজগণ করতলের শব্দে বন্তহস্তিসমূহেব ন্যায় সেই ব শযষ্টির শব্দে এক সময়েই মুখ ফিরাইয় রাজার মুখ হইতে নয়ন আকর্ষণ করিয়া সেই চণ্ডালকস্তার অভিমুখ হইয় ছিলেন। (ল) ”হে চাণ্ডালকক্ষে । তুমি দূর হটতেই রাজাকে দর্শন কর” এই কথা বলিয়৷ প্ৰতীহাবী তাহাকে রাজসভায় পরিচয় করাইয়া দিলে, মহারাজ শূদ্রক অনিমেষলোচনে সেই চণ্ডালকস্তাকে দেখিতে লাগিলেন। একজন প্রাচীন পুরুষ সেই চণ্ডাদকস্তার সম্মুখে - f— - (१) प्रतिबोधनार्थम । (१) राजन्बकम । (३) हाचित् तेन वेएखताध्वनिना इति पाठी नाशि । (४) पाखर ।