পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৫২৫

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

५३६ क्षाद्देश्वरी। पूर्व भागै उपसृत्य च तसिाज व शिखातल कपाझे समुपविश्य श्र सदेशावसप्तपाणि (१) तमनुन्मीलित (२) लोचनमेव “सखे । पुण्डरीक । कथय किमिदम्” इत्यपृच्छुभ. (क्क) । अथ सुचिरसकोौखनाल्लग्नमिव (३) कथमपि प्रयत्न न श्रनवरतरोदनवशात् ससुपजातारुण-(8) भावमन्नुजलपूर (५) झावितम उतकुपितमिव सवेदनमिव खच्कृशुकान्तरितरक्षाकमखवनचक्काय चक्षुरुगीख्य मन्थरमन्थरया (८) दृष्टया सुचिर विलोकध माम प्रायततर निश्खस्य (७) लज्जाविशीर्यमाणविरलाच्त्रं *सखे ! काषिष्जखतः । विदितवत्तान्तोऽपि कि मा घ्रच्छुस्रि” इति MMAMAMMM AAAASAAAA AAAA SAAAAA .-مساحت ------- رم (च) चयति । तु शिग्गु षद्य मुझधेन शान परिभूय विशित्य तप प्रभावम् षषयशय्य बवज्ञाय तथा। गान्ध्रौर्यम् भनन्वथाकरपौयखभावम् उन्म,ख्य उच्छद्य इतर प्राक्कतलीक द्रव जडौक्वती मूढतां प्रापित । येन हि सब था अख्खखित सतपथादपरिधष्ट यौवन खोके दुल्ल भम् अतएव मन्मथेन व कतु शक्यत इति भाव । इतिशब्दस्य चचिन्तयमित्यनेनान्वय । अत्र सामान्य न विशेषसमथ नरूपीऽर्थान्तरन्बासीऽलङ्कार । (छ) उपेति । किच्चाइम् । भ सदैी पुण्ड्रौकस्य खान्धदैगै अवसल्ला सलग्न पाणिय स्य स ताद्वग्र सन् । चतुनौखितलोचनमेव मुद्रितनयनमेव त पुण्डरौकम् । (ज) अथेति । सुचिरसकौखनात बइसमय यावनद्रणात लग्नमिव परस्प्ररससप्तावरणश्यभिव कष्ट नीनौखनादिति भाव । अत्र क्रियीस्प्रचालडार । समुपजात धरुणभावी रतिमा यस्य तत भन्नुजलख पूरेण चीधैन प्रावितम् उतकृपितनिव उत्कोप नेत्ररीगविशेषस्तविशिष्टमिव आरुणादिति भाव । अत्र क्रिथीतप्रौद्या । सवेदनमिव सव्यथमिव कष्ट जीन्झौजनादिति भाव । अत्र गुणीसप्रचा । खच्छाशुकैन निर्मलसूदग्नवसनेन चन्तरितम् धाद्वत यरु रज्ञकमलवन तस्य छाया इव झाया कातिय स्व तत तथीक्त चन्नु । अत्र लुझीपमालड़ार । अझुजखपूरप्लावनसाग्यप्रतिपादनाथ खच्छांशुकान्तरितेति विशेषणम् । किन्तु वनपदीपादानेन उपमानगतप्रमाणाधि काप्त स्तनाबद्रिसमानौ ते इति दपणी~Iष्ठतवदनुचिताथत्वदोष स तु वनपदपरित्यागैन व परिझरपौय । বাঞ্ছনীয় ছিল , (চ) আজ কন্যপ সে জ্ঞানকে পরাজিত কবিয়া, তপস্তার প্রভাবকে অবজ্ঞা কবিয়া এব সে গাম্ভীৰ্য্য নষ্ট কবিয়া ইতর লোকের ন্যায় ইহাকে মোহাচ্ছন্ন করিয়া ফেলিয়াছেন। কারণ সকল প্রকারেই সৎপথ হইতে পরিভ্রষ্ট না হইয়াছে এইরূপ যৌবন জগতে দুল্লভ। (ছ) তাহার পব আমি পুওরকের নিকটে যাইয় সেই প্রস্তরখণ্ডেরই একপাশ্বে উপবেশন করিয়া তাহার স্কন্ধদেশে করতল স স্থাপনপূর্বক, মুদ্রিতনয়ন অবস্থাতেই তাহাকে জিজ্ঞাসা করিলাম—“সখে । পুণ্ডরীক । এই ঘটনাটা কি , বল। (জ) তাহার পর, বহুকাল যাবৎ নয়নযুগল মুদ্রিত করিয়া রাখার তাহার উপরের চর্ধাবরণ দুইটা যেন পরস্পর স’লগ্ন হইয়া গিয়াছিল অবিশ্রাস্ত রোদন করায় নয়নযুগল রক্তবর্ণ হইয়াছিল এবং অশ্রুজলের ' প্রবাহে প্লাবিত করিয়াছিল তাহাতে বোধ হইতেছিল যে—সেই চোক দুইটা যেন উঠিয়ছিল (উধাইয়াছিল, খড়াইয়াছিল), ব্যথা পাইতেছিল এবং নিৰ্ম্মল স্বল্পবস্ত্রে আবৃত রক্তবর্ণ (१) च सावससपाणितलम् । (३) भइमसमुगौलित । (३) थाखग्रनिव । (४) उपजातारुणभावम् । (५) पटख । (९) क्वचिदृदिरूनिर्नास्ति । (e) नि चख ।