পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৫২৭

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

५३० कादम्बरी पूर्वभागे पुनराख्यातुमोचितु वा ? (ट) । कथय किम् (१) अप्रबुद्ध इवानेन मन्मथइतकेनोपहासास्यदता नीयमानमात्मान नावबुध्यसे ? मूढो हि मदनेनायास्यते (ठ)। का वा सुखाशा साधुजननिन्द्तिष्व वविधेषु प्राक्ात्जनबहुमतेषु विषयेषु भवति ।t (ड)। स खलु धर्मबुख्या विषलतावन (२) सिञ्चति, कुवलयमालेति निखि शलतामालिङ्गति, क्वणागुरुधमलेखति क्वणसपमवगूहते, (३) रत्नमिति (४) उवलन्तमङ्गारमभिस्टशति, ऋणाखमिति दुष्टवारणदन्तमुषलम (५) उच्ा लयति, कथमपि नेत्यथ । आख्यातु कामत त्रिय तषिय वा भालपितुम् ईचितु कामत त्रिय द्रष्टम् कि पुण५ ताष्यम् अपि तु क्षिमपि लेत्यथ संव त्र ब्रह्मचारित्वादि भाव । (उ) कथयेति । भप्रबुद्ध इव अशानौव । मन्प्रथइतकेन दुराचारेण मदनेन । अथ मदनपौड़५ तुडिखीपादइ नावबुध्य इति चेदुच्यते तवाह मूढ इति । हि निधितम् । भायास्यते पौडयते । न पुनभवादृग्री ज्वालैौति झाव । (ड) केति । प्राक्कतजनौमृ ढलाकै बहुमतेषु भाट्टतेषु विषयेषु कामिन्यादिभीग्यो षु भक्त का वा सुखामा चपि तु कापि नेत्यध तत्सुखख चणभङ्ग रत्र्वन परमपुरुषाथत्वामावादिति भाव । (ढ) स दृति । यी मूढी हिताहितविवंकहीनों जन अनिष्टानुबधिषु पापदु खाद्मनय जनकैषु विषयीपभीगैषु खकचश्ट्लबलितादिसंभोगेषु सुखबुखि सुखञ्जनकताज्ञानम् बारीपयति करोति स खलु जन धर्ऋबुडया इदं पुण्झकार्यमिति मत्था विषखतावग विश्वति जलेनेति शेष । कुवलयमाला नौलोत्पलस्रय इति बुद्धा निमैत त्रि गत भन्नु,लीभ्य त्रि शदङ्गुलीभ्या:धिकपरिमाण दृति निखि शतरवारि स लतव लग्बमानस्वात् तामाजिन्नति । हाणागूरीध मलेखा इति बुडा छणसप दुरन्तविषधरविशेषम् अवगूइते भालिङ्गति । रवमिति बुडया ज्वलन्तमज्जार बहियुश चाष्ठम् षभिस्य शति वदति । तया मृणालमिति बुद्ध्या दुष्टबारणस्य चशिकाचितक्रं खच्हस्तिनीं दन्तमुषख मुग्न जश्झति उझ खथितुं प्रवच ते । वंतुतोऽनिष्टजनकॆषु विषधीपभोगेषु सुखञ्जनवविधा ज्ञानारोपण धुभ्रमणि। विषखतावनसेचनमिव परिणामे भयड्रदु खजनकमित्थ सव त्र भाव । भत्र उप्तीप्रकार विश्वप्रतिविक्वभावारीपण विना वाक्याथसम्वन्धासम्भवात् मालारूपा निदशनालकार । तथा यच्छब्दचितवाक्यख परपाठात् न्यक्कारी छायमेव দেখার বিষয়ে আর বলিবার কি আছে। (ঠ) বল দেখি এই দুরাচার কন্দৰ্প তোমার মনকে লোকের উপাসাম্পদ কবিয়া তুলিতেছে তুমি অজ্ঞানীর ন্যায় তাহা বুঝিতেছ না কেন ? কন্দৰ্প মূঢ় ব্যক্তিকেই কষ্ট দিয়া থাকে। (ড) সাধুলোকের এই জাতীয় বিষয় সকলকে নিন্দ কবিয়া থাকেন আর মূঢ় লোকেরাই আদর করির থাকে , স্বতরা তোমাব ইহাতে মুখের আশাই বা কি আছে ? (ট) যে মূঢ় ব্যক্তি পরিণামে দুখজনক বিষয় সম্ভোগকে মুখজনক বলিয়া জ্ঞান করে সে নিশ্চয়ই ধৰ্ম্মভ্রমে বিষলতার বনকে সিক্ত করে নীলোৎপলের মালা মনে করিয়া তরবাবি আলিঙ্গন কবে কৃষ্ণাগুরুর ধূমের রেখা মনে করির ভয়ঙ্কর সর্পকে জড়াইয়া ধরে বত্ব জ্ঞান করিয়া জলস্ত কাষ্ঠ গ্রহণ করে মৃণাল মনে করিয়া দুষ্ট (१) क्वचित् कथय कि मित्यपि न दृश्यते । (२) विषखता । (१) धवगूरति । (४) मच्चारवमिति । (५) मुसखम् ।