পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৫৩১

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

५३४ कादब्बरी पूव भागी एवमुक्तोऽपि (१) श्रहमेन प्राबोधय पुन पुन । यदा शास्त्रोपदेशविशदे सनिदृशा न सेतिह्रास'श्च वचोभि सानुनय सोपग्रह्रचाभिधीयमानोऽपि न *रीत् कण , तदाहमचिन्तयम्-* श्रतिभूमिमय गतो न शक्यतॆ निवत्त'यितुमिति (२) इदानी निरर्थका खलपदेशा तत्प्राणपरिरच्तणऽपि तावदस्य यत्नमाचरामि” दृति क्कतमतिरुत्याय गत्वा तस्मात सरस सरसा मृ गालिका समुद्धृत्य, कमलिनी पलाशानि जल-नव लाब्कृितान्यादाय ( ) गर्भ-भूनि-कषाय-परिमल-मनोहराणि च कुमुद-कुवलय कमलनानि रटहीत्वागत्य तस्मिन्नव लताग्टह-शिलातले शयन मस्थीकल्पयम (य) । तत्र च सुरखनिषरसस्य प्रत्यासत्रवति ना चन्दनविटपिना (४) ग्टदूनि किसलयानि निष्यौडा तैन खभासुरभिणा तुषारशिशिरेण रसेन ललाटिक। मकल्पयम, श्राचरणादङ्गचर्चाञ्चारचयम (र)। अभ्यण पादप स्फटित वल्कल विवर (म) भत्र ति । प्राप्त उपस्थित काली यस्थ तत् प्राप्तकालम् एतत्कालोचितम् । (यं) एवमिति । शास्त्रोपदृशान विशत्” न मे । मनिद्शनष्टि टान्तसहित । सॊपग्रह् िसानुकूष्यश्च । षतिभूमि कामस्य चरमां दशां गत भतण्व उपन्’शमाव एा निवतचितुं न शक्यते इति इंती । क्ातमति छातबु'ब्लरहम् । तखमात् सरस अच्छीदसरोवरात् । सरसा नतनत्वादाग्यन्सरिक द्रवसहिता । जन्जस्य र्णर्व कण लाञ्छ्तिानि चिङ्गितानि व्याप्तानि भतएव विशीषशौतलानौtत भाव कमलिनौपलाशानि पद्मिनौपत्राणि थादाय । गभ भ*यन्तरं या ध.लय परागालासा क्षायपरिमल सरभिगन्ध । गाइराणि कुमुदानि श्वेतोत्पलानि कुवलयानि गौलीन्पलानि कमलानि पद्मानि च ता न । अस्य पृगडरीकम्य निमित्तम् । प्रायन शय्याम् । (र) तत्रेति । किच्च प्रत्यासत्रवति न समोपस्थाना चन्दनविटपिना चन्दनतरुणाम् । खभावनैव सुरमिणा सौरभवता तुषारवत् हिमवत शिशिरेण शीतलन रसेन नियासेन करणन तत्र मत्कल्पितशय्याया सुखनिषषस्य सुस्थभावन स्थितस्य पृण्ड़रौकस्य ललाटिका गलाट तिनकविशषम् । भाचरणात् पादादारभ्य भङ्गचर्या गात्रलपगच भरवयम अक्षरवम् ५.याय मिति भाव । षव तुषारशिशिरश्ब्ट्ंी प्रथ्य्रयतधा धापतत पुनखं तताप्रतौते परच तुषारवत् शिशिर इत्यथ पर्यवसानात् पुनरुतावटाभासोऽलङ्कार । ۔یہ۔ --م SDS BBS BBB B BBBB Bmt BBBB BB BB BBB BBBS BBB BBB উপদে ো নিৰ্ম্মল দৃষ্টস্তসমন্বিত ও ইতিহাসস যুক্ত বাক্যদ্বারা অনুনয় ও আমুকুল্যের সহিত BB BB KgBB BK BB JSBBS S BBB BB BBS BBBDJSg BBB চৰম দ।ায় উপস্থিত হ য ষ্ঠে মতবা কেবল উপদে ে ইহাকে নিবৃত্তি করান যা বে না , অত ব এখন উপদে দেওয়া িবর্থব এ রূপ স্থিব কবিয উঠিয়া যায়৷ সেই সরোবর BB BBB ttBB Bttg g BBBBB BBBB BBK BBS BBBBB BBB BBBB BBCB BBBB BBBBB BBJSBB BBBBB B BB BB BBB BBB BBS BBBBB BS BBBBB BB BBB BBBBBB BB BBS BBB BBBBSS SBSS BBBB তাহাব উপরে সুস্থ হ য়ু অবস্থান কবিতে লাগিল , তখন আমি নিকটবৰ্ত্তী চন্দনবৃক্ষের (१) उप्त ऽपि । (१) क्वचित् इतिशब्दो नास्ति । (३) चादाय । (४) चन्दनविटपादौनां ।