পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৫৩৫

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

५३८ काट्स्बरीं पूर्वभागे मकीच्चासावशेषजीवितोऽपि नाय तख्या स्वयमभिगमनेन पूरयति मनोरथम् (ड) । अकालान्तरचमञ्चायमख्य मदनविकार (च)। सततमतिगर्डितैनाक्कलोनापि (१) रचर्णीयान् (२) मन्यन्त सुहृदसून् साधव । तदतिङ्गपणमकतव्यमप्येतदस्माकमवश्यकतव्यतामापतितम् (क्क) । किचान्यत् क्रियते, का चान्या गति , सवथा प्रयामि तस्या सकाशम, प्रावेदयाग्यो तामवरह्याम” ड्रति चिन्तयित्व च (३) “कदाचिदनुचितप्रवृत्त मा बिज्ञाय सञ्जातलजी निवारयेदित्यनिवेद्य व तल तत्प्रदेशात् सव्याजमुत्यायागतोऽह्नम् (ज) । त्रदेवमवस्थित यदत्रावसरप्राक्षम् ईट्टशस्य चानुरागस्य सट्टणम् अस्त्रदागमनस्य चानुरूपम्, आव्झनी वा समुचितम, बालभावात् शिशुलन पूर्वाभ्यस्तच्चातुर्थाभावात् थप्रगथातया प्रत्युत्पन्नधृष्टताभावेन च मुनित्वान्न,तनरमपौरमणीप योगिचातुय्याभावन च ईतुनेत्यथ खयमात्झन व गत्वा तस्या महाश्वताया अभिगमनेन सङ्गमन मनोरथ न पूरयति न पूरयितुं शक्नोति इति नियत निश्चितम् सुतरामय औवनसं श्य एब वंa`त इति भाव । (च) भथ काले सव ग्य व लीप शनात् कञ्चित् काल मतौचता खयमेवंय मदनवेदना खीप याखतौथाइ अकालैति । अकालान्तरधम कालविलम्बासइ । सुतरामविर्खेबमेवास्य प्रतँौकाराय मया यतितव्यमिति माव । एतदनुरूप वाक्य यथा शाकुन्तले- दूरगतमन्प्रथा भचमेय कालइरणख । (ङ्) ६दानॊ मतौaारायात्मन एव प्रवत नमुचितमित्यभिधातु तव साध्वसद्मतिमाह सततमिति । धहाय न चतिगहितत्वादैव थकन व्य न कशुमशक्य नापि उपायेन । तसचात् असिङ्गपणम् अत्यन्तखज्जाकरम् भकत व्यमपि मुनिल्वादिति भाव एतत् मश्ािश्व तया सह पुण्डरौक्षस्य चङ्गमनम् । धापतित प्राप्तम् । (ज) किचेति । तस्या महाश्वताया । अनुचिते कन्मणि प्रब्बत स तथीनास्तम् । सम्रातखच्ज पुण्ड्रौक द्रुति ग्रेष निवारयत् भवत्या अतिकमागन्तु निषिधेत्। इति ह्रती । तस्त्र पुण्ड्रौकाय । सब्याज पुष्पाहरणा'द ब्याजसहित यथा सातथा । (झ) तदिति । ततश्चात् एवमबयिते इत्यभ.ते छत्तान्त । अवसरमाप्त एतत्कालीचितम् । ईद्वग्रस्य নিজেৰ কামবিকারকে উপহাসের ন্যায় মনে করিয়া বালকতাবশত ও চতুবতা নাই বলিয নিজেই ষাঠয়া মহাশ্বেতাব সহিত মিলিত হইয়ু নিশ্চয়ই অভিলাষ পূর্ণ করিতে পারিবে না। (চ) অথচ ইহার এই কামবিকার আর বিলম্ব সহিতে পারিতেছে না । (ছ) অত্যস্ত গৰ্হিত এবং অকৰ্ত্তব্য হইলেও যে কোন উপায়ে বন্ধুর প্রাণ রক্ষা করা উচিত-সাধুগণ এইরূপ মনে করিয়া থাকেন , অতএব অত্যন্ত লজ্জাকর এব অকৰ্ত্তব্য হইলেও এই কাৰ্য্য আমার অবগুই করিতে হইবে। (জ) অন্ত আর কি করিব অন্ত উপায়ই বা কি আছে , নিশ্চয়ই মহাশ্বেতার নিকটেই যাই যাইয় এই অবস্থা জানাই এইরূপ চিন্তা করিয়া আবার ভাবিলাম—“আমি অসঙ্গত কার্ঘ্যে প্রবৃত্ত হইয়াছি ইহা জানিয়া হয় ত পুণ্ডরীক আমাকে আসিতে নিযেধ করিবে , এই জগু তাহাকে না জানাইয়াই আমি কোন ছল করিয়া সেস্থান হইতে উঠিয়া আসিয়াছি। (ঝ) অতএব এইরূপ ঘটনায় এখন যাহা উচিত এই জাতীয় (१) छत्थनापि । (९) परिरचचौयान् । (३) क्वचित् चकारी गाति ।