পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৫৪

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कथासुरैहे चण्डालकन्धावणनम् । ३३ खुलौशिव निपतितसन्यातपाम, (स) एक कर्णासुश (१) दन्तपत्रप्रभा धवलितकपीलमण्डलाम, उद्मदिन्दुविम्ब च्छुरित (२) सुखोमिव विभावरोम, (इ) प्राकपिल गोरोचना रचित तिलक टतीय लोचनाम्, इशानुचरित (३)किरातवेशामिव भवानीम, (क्ष) उर स्थल निवास सक्रान्त नारायण देड़प्रभा श्खामलितामित्र । वियम , (क) कुपित इर इताशन दह्यमान मदन भ्रूम मलिनीझतमिव रतिमं, (स) धागुख फेति । धागुल দানিনা তদানিনা ਕੰਬੋਜ नैौलबच्च बारबाणेन श्राच्छ्व्र मरीरान् भाइतगाबौम् उपरि शिरसि रनोशिकेन रक्तवण वस्रण विरचित छतम् थवगुण्ठन यया ताम् धतएव निपतित सख्याकालौन घातपी रविकिरणी यखां तां नैौलीत्पखानां कुवखयानां खर्खीं_छविमाँ_भूमिमिव । अमीपमाजदार पदाथ हैतुककाव्यलिङ्गण सड़ौर्यते । (w) एकेति । एकािन् कर्णे थामुक्त परिहित यत् दन्तपत्र कर्णालरारविषिशस्त्र प्रभया धवलित शीक्कत कपीलमण्डल गण्डविम्ब यस्त्रासाम् अतएव उद्मता उदयमानेन इन्दुविग्र्वन चन्द्रमण्डलैन छुरित रच्चित मुखम् याद्यभागी वदनञ्च यस्यास्तां तधोक्तां विभावरी राबिमिव खिताम्। अत्रापि पूव वत् काब्यलिन्न। सङ्घीर्षोपमाणङ्कार । (च) भाकपिलेति । थाकपिखया ईषत्पङ्गलया गोरोचनया तदाख्यद्रव्यविशषेण रचित कृत तिखक टतीयलोचनमिव यया ताम् अतएव ईणस्य महादेवस्य चनुचरिता पथादृगता चासौ किरातवेशा ब्याधरूपिणी चेति तां मवार्नौं पाव तौ मव खितां महादेववदय इड़पुरुषस्या भाव । थत्राप्युपमालदार पूव वत् काब्यलिङ्गसङ्गीण । पुरा किलाउज,ने पाशुपताखलाभाय तपषरति सति वराइरूपेण त छ्न्तु था गच्छ्न्त मूकदानव निइन्, महादेव किरातवशेनानुसृतवान् किरातवेशधारिणौ पाव्व त्यपि त महादेवमनुगतवतैौति महाभारतवार्ता । 尊 (क) उर दृति । उर रह्यले वद्यप्ति निवासैनावरह्यानेन सक्रान्ता सलग्ना या नारायणख दैछ्प्रभा तया भग्नामखितां शृक्षामबर्णॉक्कतां प्रिय खर्च्छौमिव । भव श्रिय खकौयगौरकान्तिपरित्यागेन नारायणस्य श्यामलगुणग्रहणात् तद्गुणाखडार उपमा च भनयी रङ्गाल्लिभावेग सङ्कर । SAAAAAAAS SASAAAAAS AAASASASS গমনশীল নীলকান্তমণির পুত্তলিকার (পুতুলে) মত প্রতীতি হইতেছিল , (গ) অণ্ডলী নীলবর্ণ কঙ্কুকে (সাজোয়াতে) তাহার দেহ আবৃত এবং উপরিভাগে রক্তবস্ত্রের অবগুণ্ঠন ছিল তাঁহাতে সন্ধ্যাকালে স্বর্ঘ্যের কিবণ পতিত হইলে নীলোৎপলময় ভূমিব স্থায় তাঙ্গকে দেখা যাইতেছিল , (হ) এক কর্ণে স লগ্ন হস্তিদগুনিৰ্ম্মিত আভরণের কিরণে তাহাব BBBB BBDD DDBBB BBBS DDBBB BBBBBBB DBB DD B BD পাটতেছিল , (ক্ষ) সে পিঙ্গলবর্ণ গোরোচনাম্বাবা তৃতীয় নয়নের ন্যায় ললাটদেশে তিলক চিত্রিত করিয়াছিল ভtহাতে শিবের অনুগামিনী কিরাতবেশধারিণী ভবানীর ক্ষায় তাহাকৈ দেখা যাইতেছিল (ক) নারায়ণেব বক্ষ স্থলে বাস করায় তাহার দেহের প্রভা স লগ্ন - () भवखक मुता । (২) ভাবিস্তুখিনি। (३) ईमानरञ्चनानुरचित ईशालुरचित ईशाना चरितानुरचित । 넓