পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৫৪০

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

वधायाँ महाश्वेताया खकतव्यालोचना । ቧ8ቋ धेर्थवम्, उनम्न चय (१) विनयम्, अचिन्तयित्वा जनापवादम, अतिक्रम्य सदाचारम, उञ्जङ्घय शीलम , अवश्य्थ कुलम , अङ्गीक्ात्यायश् , रागान्धष्वति बनशुभवाता पित्ना, प्रगलुमोदिता मात्रा, स्वयमुपगस्य ग्राहयामि पाणिम , एव गुरुजनातिक्रमादधको महान (न)। अथ धर्यानुरोधादितरपचावलम्बनद्वारेण ऋलुमङ्गोकरोमि, एवमपि प्रथमं तावत् स्वयमागत्य प्रथमप्रणयिनस्तत्रभवत् कपिष्जखस्य प्रणयप्रसरभङ्ग (प) । पुनरपर यदि कदाचित्तस्य जनस्य मत्क्कतादाशाभङ्गात् प्राण विपतिरुपजायते, तदपि मुनिजनवधजनित महदेनी भवेत्” (फ) । इत्य'व सुच्चारयन्त्यामेव मयि, आसन्न-(२) चन्द्रोदयजन्झना विरलविरलेनान्नोकेन वसन्त वनराजिरिव कुसुमरजसा धसरता वासवी दिगयासीत (ब) । कन्यव। उन्मुच्य परित्यज्य विनय शिव शिवाजनितद्रियवगदमनमित्थथ । रागेण कामासका अन्धा सदसदिवेकईौना इतिरध्यवसायी यखा सा । एवम् इत्थ तदैत्यथ गुरुजनानां जनकजनन्बादौनाम् भतिक्रमात् अनुमतरम्यनपेचणात् महान् अधखों मवदिति शष । (प) ननु तहि तवागत्वा पूव वदैव खग्टई स्थौथतामित्याह यथेति । इतरपचख खग्टइावरुह्यानपचस्य तन पाणिग्राइयामावपचस्य त्यथ धवलक्वनहारण मृत्यमझौकरीमि । एतेन तत्पाणिग्रहणाभावे मम मरण मवश्झन्भाबौति सूचितम् । प्रथम तावन् दूषणमेतदिति शष । प्रणयप्रसरख प्राथ नातिशयस्य भङ्गी निष्फखता सन्यादनम् । (फ) जनु धमाद्मपेचया अकिखित्करत्वात् भवतु नाम तत्प्रणयप्रसरभङ्घर्तन का क्लानिरित्याइ पुनरिति । धर्मानुरोधादितरपचावलम्बनहारेण पुनरपरमिद दूषणमित्यथ । तख जनख पुग्छ्रौकस्य मनसा पतित्वन इतत्वात् पुण्ड्रौकनामानुच्चारणमिति बोध्यम् । प्राणानां विपतिवि नाश । तदपि तदापिं । मइर्दनी महापातकं भवेत् ब्रष्ठाइत्या सुरापानम् इत्यादिमनुवचनात् धात्मनष तत्व निमितत्वादिति भाव । (ग) इतौति । वासवस्य इन्द्रखयमिति वासवौ पूर्वा दिक कुसुमरजसो वसन्तवनराजिरिव आसघ्रात् সমক্ষেই এইরূপ বলিয়া গেলেন এখন যদি অামি হতবজাতীয় কম্ভার স্তায় লজ্জা ধৈর্য্য ও বিনয় পরিত্যাগ করিয়া লোকাপবাদের চিন্তা না করিয়া সদাচার অতিক্রম করিয়া স্বভাব BBBB BBB BBBB BB BBB BBS BBBBS BBB BBB BBBBSBBBB সদসদ্বিবেচনাবিহীন ইয়া পিতার অনুমতি না লক্টর এব মাতার অনুমোদন না পাইয়া আপনিই ষাইয়া পাণিগ্রহণ করাই তাহা হইলে গুরজনেব অতিক্রম করায় গুরুতর অধৰ্ম্ম হয়। (প) আবার যদি ধন্মের অনুরোধে অপর অবলম্বন করিয়া মৃত্যু স্বীকার করি তাহা হইলেও প্রথম দোষ এই যে আপন আপনি উপস্থিত এ প্রখমপ্রার্থী মাননীয় কপিঞ্জলের গুরুতর প্রার্থনা ভঙ্গ করিতে হয় (ফ) এবং দ্বিতীয় দোষ এই যে, আমাম্বারা আশাভঙ্গ হওয়ায় কখন যদি সেই ব্যক্তির প্রাণের বিপদ জন্মে তাখা হস্থলেও মুনিজনের বধজনিত মহাপাতক হইবে (ব) আমি এইরূপ বলিতেছিলাম—এমন সময়ে পুষ্পের (१) चवमुच्य । (२) क्वचित् चासन्न ति पाठी नाति ।