পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৫৪৫

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

ሂ8ፑ कादब्बरो पूर्वभागे (च) “उन्प्रति । कि मन्मथेन । नन्वय सव'विकख्यानपइरन्, (१) सवॉपाय दर्शनान्ध्रुत्सारयन्, सर्वानन्तरायान् (२) अन्तरयन्, सव'शङ्कास्तिरखा वन्, लज्जा सुन्ञलयन, खयमभिगमनलाघवदोषमाद्वण्खन्। कालातिपात परिइरन्, आगत एव मृत्योस्तस्र्येव वा सकाश नेता कुमुदबान्धव (क) । तदुत्तिष्ठ यथाकथञ्चिदनुगमनैन जीविता (२) सस्नावयामि ह्रदयदयितमायासकारिण जनम' इत्यभि दधाना मदनमूच्छाखदविह्वलरङ्ग क ञ्चिदबलम्वय तामेवंोदतिष्ठम् (ख) । उच्चलितायाख मे दुनिमित्तनिवेदकमस्यन्दत दक्षिण लोचनम् । उपजातशङ्का चाचिन्तयम्- ड्रदमपर किमध्य पत्रिप्त देवेन” कृति (ग) । بدیہہ یہ میہ مربی خبر بی بی سیم (क) उन्मत्त इति । हे उन्मत्त ! नानाविधप्रलाप्रादथ च वास्तविकार्धाणवबोधादिति भाव । मन्प्रथैन किम् एकेन कन्दपे गा कि क्कतमित्यर्थ । नचित्थामन्त्रण । येन रुि मृत्थी सकाश तन्तिान्नगमने मदनात्याचारात् स्वस्थीरतिकम् वा अथवा स त समावै तस्य कुमारह्य व सकाश नेता आँ प्रापयिता अय कुमुदागो बान्धवयन्द्र सर्वान् विकख्यान् उताकपान् वितर्कान् अपइरन् दूरौकुव न्। क्रमिकासह्यताप्रतिपादनेन अवसराप्रदानादिति भाव सर्व वा मुपायानां मदनवेदनानिहतिइतुभूतानां चन्दनरसलपनादौना दशनानि तहदनानवत कत्वन ज्ञानानि उत्सारयन्। विनामयन् धातमप्रभावेण तस्तत्रिहत्त्यसम्भवात् सर्वान् भन्तरायान लीकसाक्षात्कारादौन् विघ्रान् भन्तरयन्। व्यवधापयन् खजनितीत्कण्ठाय प्रबलत्वा सव शडा पिबाद्यनपेघानिबन्ध Iातड़ान तिरस्कूव न् न्यकूव न् इदानीन्तनोत्कण्ठात क्षाढशाश्रद्धान सवथा दुब लत्वात् लज्जामुन्ध्रुलयन एतदुत्कण्ठात्तिकै लज्जायाम्gञ्चत्वात् खयमभिगमनेन य चातानी लाधव लघुताख्पो दाषस्तम् थाद्वखन्। आच्छादयन्। इदानौन्तनीत्कण्ठाया सवापरिवत्ति त्वात् कालातिपात परिध्रन् भदनवेदनाया सवथा यसच्चत्वात् चागत एव मा तव नेतुमुपखित एव । सुतर ना त विविधकस्य प्रकाशप्रयोजनमिति भाव । (ख) तदिति । ततया हती । यथाकथञ्चित् कष्ट नापीत्यय दारुणमदनवेदनावशादसारशरीरतयेति भाव अतु त कुमार लच्यीकृत्य गमनेन जौविता भइम् चायासकारिण तदुद्दशनव तावत्झशीतपर झ शदायिन द्धदयदथित त अन सन्माषथाप्ति उच्छुसियामि । एतेन सञ्चालनाभावे स चाइञ्च मरियात्र ऋति सू.चतम् । मदनमृच्छया कामष्ठड्या य खदो धर्मस्त न विह्वल रङ्ग रुपलचिता तामेव तरखिकां कथञ्चिदवलश्व कष्ट न विधृत्य । BBB BB BBB BBBDSDS SBBBB S B BB BBBB BB BBttDDDS gg ধিনি মৃত্যু কিংবা সেই কুমারেরই নিকট আমাকে নিয়া যাইবেন এই সেই চন্দ্র উপস্থিতই হইয়াছেন , ইনি সকল বিতর্ক খণ্ডন করিতেছেন, সকল প্রকার উপায় নি চয় করা দূর BBDBB BBB BBBB BBBS BBBBBB BBB BBBS BB BBBBBB SB BBBS বিনষ্ট কবিয়াছেন, আপন আপনিই তাহার নিকট গমন করায় যে লঘুতা প্রকাশ পায় সে দোষ ঢাকিয় ফেলিয়াছেন এব কালক্ষেপ করা দূর করিয়াছেন (খ) অতএব উঠ জীবিত থাকিতে থাকিতে যে কোন প্রকারে তঁহার নিকট গমন করিয়া, ক্লেশদায়ক সেই প্রাণবল্লভকে জীবিত বাথি , এই কথা বলিতে বলিতে কামপীড়া বৃদ্ধি পাওয়tয় ঘৰ্ম্ম নির্গত (१) भपाघ्रत्। (१) क्लचित् सर्वानिति गाति । (३) थशुद्गतओविता ।