পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৫৪৬

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कथाया मच्हाश्वताया षभिसार । ५४ * अथ नातिदूरोद्गतेन त्रिभुवनप्रासादमहाप्रणालानुकारिणा सुधासलिखझमानिव (१) व इता चन्दनरसनिभा रनिकरानिव चरता प्रख्तसागरपूरानिवीदृगिरता श्लेतगङ्गाप्रवाह्रसहस्राक्षीव वमतिा चन्द्रमण्डलेज झाब्षमानि (२) ज्योत्स्रया भुवनान्तराले (घ) श्र्खतइोपनिवासमिब सोमलोकदर्शनसुखमिवाशु भवति जने, (ड) महावराह द ट्रामण्डलनिभेन शशिना चीरसागरोदरादिवीचि यमाणॆ सहिीमण्डले, (च) प्रतिभवनमङ्गनाजनेन विक्चकुसुदृगन्धेश्वन्द्नी AMMAMAAA SAAAA AAAAS AAAAA AAAAMAAAS بیمہ مبہم یہ مجسمہ. میبایی تمیم هجری معیعی هم میج (ग) उबलिताया इति । किञ्च उच्चलितायास्त प्रति प्रस्थिताया में दचिण लोचन दुनि मितनिबंदकम् अशुभसूचक यथा खान्तथा अस्प्रन्दत । किमपि अशुभमित्यथ उपयिप्तम् उपखापितम् स्त्रैौण दक्षिणणयन स्प्रन्दनस्य बन्ध विचझदसूचकखादिति भाव । (घ) षधेति । चिद्या’,न्तरं प्रटोषसमय एष तझात् प्रासादशिखरात्रबीतरमिति दूणान्वश्च । त्रिभुवनमेष प्रासा-स्तस्य महाप्रणाल विशालजल नर्गमनमार्गम् अनुकरीतौति तेन । सलिखतुख्य यौतलकिरणनि सारणात् वत्तखन्वाञ्च सीधैोपरिमान्तवति वत्तलाकारप्रणालाजुकारित्व चन्द्रस्र्यति बीध्यम् । अत्र निरङ्गकेवलरूपकार्थीपमयाँ रकाश्रयानुप्रवश्रुप सङ्र । सुधा सौधलेपनद्रव्य तद्युत स खलमिति मुधासलिख तस्य पय ?ौघान वइतेव तादृशश्वतकिरणादिति सव व माव । चन्दनरसस्य निभा रनिकरान धारासमृहान धरतैव । अमृतसागरस्य सुधासमुद्रस्य पूरानीधान उदृगिरतव । तथा श्व तगङ्गाया प्रवाइाणा सइस्राणि वमतव । चन्द्रम्राडलेन कत्री ज्योत्खया करणन भुवनान्तराले प्राब्यमाने सात । अब उतसङ्करस्य चतसणां कियत्प्र चाणाञ्च परस्यरनिरपेचतया ससृष्टि । केवलशुधताद्योतनाय यमुनाजखाद्मसन्य ताभागबाधनाथ श्वतगङ्गति श्र तपदम् । (ङ) श्वतति । जने लीके श्व तद्दौपे निवासमवस्थितिमिव तथा सोमलोकस्य दश नसुखमिव अनुभवति सति सव च तानुभवादिति भाव । भत्र क्रियीत्म चागृणीत्म चयीमि थी निरपेधतया सस्वटि । (च) मछेति । महीमण्डुले अङ्गावराइस्य नारायणळतौयावतारस्य द ट्रामणदखनिभन शुश्वत्वादिति भाव शभिना चीरसागरस्य उदरादभ्यन्तरादुद्धि यमाय इव सति घौरचरणवत् सव त श्र सकिरणप्रसरणादिति भाव । भवार्थोपमाक्रियैोत्ध्र वीरङ्गाड़ि भावेन सढर । مدحمیت “عبہ جینہ‘ جہیہمحممیدی پہنچی.پی. হইয়া আমার সকল অঙ্গ বিকল করিয়া ফেলিল , এই অবস্থায় আমি সেই তবলকাকেই অবলম্বন করিয়া কোন প্রকারে গাত্ৰোখান করিলাম। (গ) উঠিয়া সেই দিকেই চলিলাম, BBB BBB BBB BBB BBB BBBS BBBB BBBS BBB BSBBB B BS BBBS BB চিন্তা করিলাম যে “বিধাতা এই আর একটী কিছু উপস্থিত কবিলেন। (ঘ) তদনন্তর চন্দ্রমণ্ডল আকাশের অনতিদূরে উঠি জ্যোৎস্নাত্বাবা সমস্ত জগতের মধ্যস্থান প্লাবিত করিল , তখন সেই চন্দ্রমণ্ডলট, ত্রিভুবনরূপ অট্টালিকার উপরিভাগের নর্দামার নলের অনুকরণ করিতেছিল চুর্ণল যুক্ত জলধারা যেন বপন করিতেছিল চন্দনরসেব প্রবাহসমুহ যেন নি সারণ করিতেছিল অমৃতসমুদ্রের জন্ রাশি যেন উদগিরণ করিতেছিল এব শ্বেতগঙ্গার অ \থ্য প্রবাহ যেন বমন করিতেছিল । (ঙ) জগতের লোক ধেন শ্বেওদ্বীপে বাস করিতেছিল এবং চন্দ্রলোকদর্শনের সুখ যেন অমুভব করিতেছিল। (চ) আদিবরাহের (२) पूरानिव । (२) थप्नव्यमाने ।