পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৫৪৭

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

ሃሂe क्षादश्वरो पूर्व भाग दकैरुषक्लियमाणेषु चन्द्रोदयाघेषु, (छ) कामिनो ग्रहित सुरत दूती सहस्र सचुखेषु राजमा घु, (ज)ोलाशुकावगुण्ठनासु चन्द्रालोकभयचकितासु कमलबनलक्षोविव नौलीतपलप्रभापिहितासु इतस्तत पलायमानाखभिसारिकासु, (झ) प्रतिकुसुदमाबञ्चमधुकरमण्डलासु प्रबुध्यमानासु भवनदोघिकाकुमुदिनोषु, (अ) स्फ टित कुमुदवन बहल धलि धवलितोदरे निशा-नदी-पुलिनायमाने अन्तरोचे, (१) (ट) चन्द्रोदयानन्दनिभरे महीदधाविव रतिरसमय इव उत्सवमय इव विलासमय इव (क) प्रतीति । प्रतिभवन प्रत्यकग्टई अङ्गनाजनेन कर्बा विकचानां प्रख्फुटिताना कुमुदानां गन्धी येषु तप्ताहृशैश्चन्द्नीद् ५ करण चन्द्रीट्याध षु उपहियमाणेषु दौश्यमानेषु चतसृ । (श) कामिनॊति । राजमाग षु झामिनौभि प्रहिता नियतमान्तिकॆषु प्र रिता या तुरतद्रूयतासां सखि ण समूहेग सर्खेषु सतस। (भी) नौलेति । नैौलांशुक छणवण वसन भवगुण्ठनम् भन्धकारसाम्य न तत्र लोकानामदश नाथ शरीर वेष्टन यासां तास अतएव नैौलीरुपलानाँ प्रभाभि पिहिराप्त आच्छादितास कमखवनखदैौष्विव अंभिसं रिकासु नायिकाविशषेषु चन्द्ररय आलोकेन प्रकाङ्गीन यङ्घय लीककर कदशनाइय तेन चकितासु उ६ि.ासू सतीषु इतखत पलायमानाप्त सतौषु । अत्र प ाथ छैतृककाव्यलिङ्ग सद्भोपर्ण बौतीपमालदार ! अभिसारिकालयद्यमुना साहित्यद्य ग्-- भभिस रयते कान्त या मन्प्रयवश व । । खय वाभिसरत्यषा धौर रुप्ताभिसारिका ॥ (अ) प्रतीति । कुमुन् कुमु° प्रतीति प्रतिकुमुदम् भाषङ्ग धृत मधुकरमण्डल भ्रमरसमूहो यामिक्षाप्त भवनदौधि काया कुमुदिनौषु प्रबुध्यमानाप्त प्रकाशमानाप्त सतौषु । अत्र चन्द्री वैन समस्तकुमुहिनौनामेव प्रकाशान् अवनदौचि कापदांपादानेन भविशेषे विशेषास्व्यदोष स च भवन-ौघि कापदपरिहारैण व परिहरपौय । (ट) साहिनेति । अन्तरीचे आकाश झुटितस्य कुमुदवनस्य बन्नुलष लिमि प्रचुरपराग धबलि ग्रधीछतम्। उदरमभ्यन्तर यस्य तसिाने तादृशे सति भतएव निश व नदौ नैौखत्वसाम्यदिति भाव तस्या पुलिनाधर्मानें तीधी त्यतबालुकामयर्दशवदाचरति सति परागाणां बालुकाबजुबलत्वादिति भाव । अत्र पदाथ हैतुक काव्यखिश्व निरङ्घकेवखरुपकक्यङ गर्तीयमयीरै श्रयानुप्रवग्ररुप सङ्करक्ष त्यनथी पुनरङ्गाङ्गिमावेज सङ्घर । দন্তমগুলের তুল্য চন্দ্রমণ্ডল যেন পৃথিবীমণ্ডলকে ক্ষীরোদসাগরের তিতব হইতে উত্তোলন করিতেছিল। (ছ) প্রত্যেক গৃহ রমণীগণ প্রস্ফুটিত কুমুমযুক্ত চন্দনঙ্গলদ্বারা চন্দ্রেীদয়েব উ দশে অর্থ দান কবিতেছিল। (জ) বাজপথগুলি কামিনীগণেব প্রেবিত রতিদুতীগণে BB DDBBSDS BBBBB BBBBB BBBB BBB BBB BBB BBB করিয়া, নীলাৎপলের প্রভায় আচ্ছ।fছ ত পদ্মধনের শোভার স্থায় বিরাজ করিতে থাকিয়', YYB BBBBB BBBB BBBB BB BBB DDD BBBB BBBB BBB BB BBS (ঞ) ব টাস্থিত দীধিকার কুমুদিনীগুলি প্রস্ফুটিত হইল তাহতে প্রত্যেক কুমুদেব উপর ভ্রমণগণ আসিয়া বসিতে লাগিল। (ট) প্রস্ফুটিত কুমুদের রেণুতে আকাশের মধ্যস্থান ধবলবৰ্ণ কবিয়া তুলিল তাঁহাতে আকাশট বাত্রিরূপ নদীর পুলিনের স্থায় বিরাজ করিতে (१) चान्तरिचे !