পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৫৪৯

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

५५२ क्षाद्ब्बरं पूव भागे अवतीर्यय च पारिजातकुसुम मञ्जरो-परिमलाक्कप्टन रिर्होक्कतीपवनेन कुमुद वनाब्धपहाय धावता मधुकरजालेन नोलपटावगुण्ठनविभ्रममिव (१) सम्प्रादयतानुवध्यमाना प्रमदवनपचद्दारेण निग त्य तत्समीपमुदचलम् (ग) । प्रयान्ती च तरलिका।द्दितैोयमपरिजनम् (२)भात्मानमालीक्य (३) अचिन्तयम्“प्रियतमाभिसरणप्रष्ठत्तस्य जनस्ध किमिद छत्ध वाङ्घन परिजनेन (त) । नन्वत एव परिजनलोलामुपदणयति । तथालि, समारीपितशरासनासज्ञासायको ऽनुसरति कुसुमायुध , दूरप्रसारितकर करमिव कषति शशी, प्रख्खलनभयात् पदे श्रवणशिखरचुम्बिन्वा कर्णाँपरिवति न्या तया पारिजातमछय्र्या चोपलचिता । तथा पद्मरागरत्रख रश्मिभि किरण निर्थिीतेनेव रज्ञात्वसाम्यानिति भाव रनांशुकेन छात शिरस भवगुण्ठन यया सा । अत्र क्रि "ीत्य चाखडार । (ण) अवेति । पारिजातकुसुममञ्चथ्र्या परिमलेन सौरमेण आक्कष्ट तेन । रिन्नौक्कत सर्व घामेवागमनात् शून्यौक्कतम् उपवन येन तेन । नौलपटेन यदवगुण्ठन तस्य विधम विखास शोभां सन्यादयतेव मरतकोपरि भ्रमणादिति भाव मधुकरजालेन भ्रमरसमूहेन भशुबध्यमाना अनुगम्यमाना अहम् प्रमदवनस्य खकीयोपवनस्य पचदारैण पाश्वहार निर्गत्य तख कुमारख समौपम् उदचल प्रखितवती । अत्रापि क्रियोत्म्न चाखड़ार । (त) प्रयान्तौति । तरलिक व द्वितीया यस्य तम् अतएव अपरिजनम् अन्यपरिजनरहितम् । अत्र उदचल मित्यभिधाय प्रयन्तौत्यभिधानtत् एवमुत मन्निमुख्य रावष प्रत्यभाषत । ति दपणीदाहृतवदृभग्नप्रतिमतादिीष स च प्रासादशिखरादवातरम् । भवतौथै च इयुनावत् प्रयान्तौन्यत्र उच्चलतौ इति पाठन समाघेय । प्रियतमख प्रियतमाया वा चभिसरणं प्रइतस्य जगस्य नायिकाया नायकस्य वा वाह्य न वहिरङ्ग न परिजनेन कि नाम कृत्य कतव्य प्रर्थी अनमस्ति धपि तू किमपि नेत्यथ । (थ) ननु नहि रचणावेचरणादिक पारजनकाय्य क कराव्यमित्याह नन्विति । नन्वित्यवधारणे । एते बद्यमाणा कुसुमायुधादय परिजनस्य नौला व्यबहारम् । समारीपितश्रासने सज्यँ धनुषि आसन्न सायको यस्य स ताट्टश कुसुमायुध अनुसरति । एतनास्य पृष्ठरचित्व सूचितम् । दूर प्रसारित कर किरणी इस्तष यन स ताट्टश शशो कर कष तौव इक्षमाछथ नयतीव । भव क्रियीत्य चाखडार । रागी:तुराग प्रखलनभयात् মন্ত্রবাটাও সে ভাবেই আমার কাণের উপরে ছিল আমি নামিলাম বটে, কিন্তু আমার কোন পরিজনও আমাকে দেখিতে পাইল না । (ণ) আমি নামিয়া উদ্যানের পাশ্বৰ্বর দিয়া নির্গত হইয় তাহাব নিকট চলিলাম তখন ভ্রমরগণ পাবিজাতপুষ্পমঞ্জবাটীর পৌরভে আকৃষ্ট হইয়া উদ্যানটা শূন্ত করিয়া এবং কুমুদবন পরিত্যাগ করিয়া নীলবর্ণ বসনের অবগুণ্ঠ শোভাই যেন সম্পাদন করিতে করিতে আমার পশ্চা- প চাৎ অসিতে লাগিল । (ত) আমি যাইবার সময়ে আপনাকে কেবল তরলিকাসহায় ও অন্য পরিজন বিহীন দেখিয়া চিন্তা করিতে লাগিলাম—“যে ব্যক্তি বল্লভজনের নিকট অভিসারে প্রবৃত্ত হয় তাহার আবার বাহিরের পরিজনে প্রয়োজন কি ? । (থ) কারণ, ইহারাই পরিজনের কার্ধ্য সম্পাদন করিয়া থাকেন। যথা–কামদেব সত্য ধনুতে বাণ সন্ধান করিয়া অনুসরণ করিতে থাকেন, (*) विश्वमानिव। (२) तरखिकादितैौयपरिजनम् । (३) अवलोकध ।